Library / Tipiṭaka / တိပိဋက • Tipiṭaka / မဇ္ဈိမနိကာယ (ဋီကာ) • Majjhimanikāya (ṭīkā)

    ၉. ကာယဂတာသတိသုတ္တဝဏ္ဏနာ

    9. Kāyagatāsatisuttavaṇṇanā

    ၁၅၃-၄. တပ္ပဋိသရဏာနံ ကာမာဝစရသတ္တာနံ ပဋိသရဏဋ္ဌေန ဂေဟာ ကာမဂုဏာ, ဂေဟေ သိတာ အာရဗ္ဘ ပဝတ္တိယာ အလ္လီနာတိ ဂေဟသ္သိတာ။ သရန္တီတိ ဝေဂသာ ပဝတ္တန္တိ။ ဝေဂေန ဟိ ပဝတ္တိ ဓာဝတီတိ ဝုစ္စတိ။ သင္ကပ္ပာတိ ယေ ကေစိ မိစ္ဆာသင္ကပ္ပာ, ဗ္ယာပာဒဝိဟိံသာသင္ကပ္ပာဒယောပိ ကာမဂုဏသိတာ ဧဝာတိ။ ဂောစရဇ္ဈတ္တသ္မိံယေဝာတိ ပရိဂ္ဂဟိတေ ကမ္မဋ္ဌာနေ ဧဝ ဝတ္တန္တိ။ တဉ္ဟိ ဓမ္မဝသေန ဥပဋ္ဌိတာယ ဘာဝနာယ ဂောစရဘာဝတော ‘‘ဂောစရဇ္ဈတ္တ’’န္တိ ဝုတ္တံ။ အသ္သာသပသ္သာသကာယေ ဂတာ ပဝတ္တာတိ ကာယဂတာ, တံ ကာယဂတာသတိံ။ သတိသီသေန တံသဟဂတေ ဘာဝနာဓမ္မေ ဝဒတိ အသ္သာသပသ္သာသကာယာဒိကေ တံတံကောဋ္ဌာသေ သမထဝတ္ထုဘာဝေန ပရိဂ္ဂဟေတ္ဝာ သတိယာ ပရိဂ္ဂဟိတတ္တာ; တထာပရိဂ္ဂဟိတေ ဝာ တေ အာရဗ္ဘ အနိစ္စာဒိမနသိကာရဝသေန ပဝတ္တာ ကာယာရမ္မဏာ သတီ သတိဘာဝေန ဝတ္ဝာ ဧကဇ္ဈံ ဒသ္သေန္တော ‘‘ကာယပရိဂ္ဂာဟိက’’န္တိအာဒိမာဟ။

    153-4. Tappaṭisaraṇānaṃ kāmāvacarasattānaṃ paṭisaraṇaṭṭhena gehā kāmaguṇā, gehe sitā ārabbha pavattiyā allīnāti gehassitā. Sarantīti vegasā pavattanti. Vegena hi pavatti dhāvatīti vuccati. Saṅkappāti ye keci micchāsaṅkappā, byāpādavihiṃsāsaṅkappādayopi kāmaguṇasitā evāti. Gocarajjhattasmiṃyevāti pariggahite kammaṭṭhāne eva vattanti. Tañhi dhammavasena upaṭṭhitāya bhāvanāya gocarabhāvato ‘‘gocarajjhatta’’nti vuttaṃ. Assāsapassāsakāye gatā pavattāti kāyagatā, taṃ kāyagatāsatiṃ. Satisīsena taṃsahagate bhāvanādhamme vadati assāsapassāsakāyādike taṃtaṃkoṭṭhāse samathavatthubhāvena pariggahetvā satiyā pariggahitattā; tathāpariggahite vā te ārabbha aniccādimanasikāravasena pavattā kāyārammaṇā satī satibhāvena vatvā ekajjhaṃ dassento ‘‘kāyapariggāhika’’ntiādimāha.

    သတိပဋ္ဌာနေတိ မဟာသတိပဋ္ဌာနသုတ္တေ (ဒီ. နိ. ၂.၃၇၈; မ. နိ. ၁.၁၁၁), စုဒ္ဒသဝိဓေန ကာယာနုပသ္သနာ ကထိတာ, စုဏ္ဏကဇာတာနိ အဋ္ဌိကာနိ ပရိယောသာနံ ကတ္ဝာ ကာယာနုပသ္သနာ နိဒ္ဒိဋ္ဌာ, ဣဓ ပန ကေသာဒီသု ဝဏ္ဏကသိဏဝသေန နိဗ္ဗတ္တိတာနံ စတုန္နံ ဈာနာနံ ဝသေန ဥပရိဒေသနာယ ဝဍ္ဎိတတ္တာ အဋ္ဌာရသဝိဓေန ကာယဂတာသတိဘာဝနာ။

    Satipaṭṭhāneti mahāsatipaṭṭhānasutte (dī. ni. 2.378; ma. ni. 1.111), cuddasavidhena kāyānupassanā kathitā, cuṇṇakajātāni aṭṭhikāni pariyosānaṃ katvā kāyānupassanā niddiṭṭhā, idha pana kesādīsu vaṇṇakasiṇavasena nibbattitānaṃ catunnaṃ jhānānaṃ vasena uparidesanāya vaḍḍhitattā aṭṭhārasavidhena kāyagatāsatibhāvanā.

    ၁၅၆. တသ္သ ဘိက္ခုနောတိ ယော ကာယဂတာသတိဘာဝနာယ ဝသီဘူတော, တသ္သ ဘိက္ခုနော။ သမ္ပယောဂဝသေန ဝိဇ္ဇံ ဘဇန္တီတိ သဟဇာတ-အညမည-နိသ္သယ-သမ္ပယုတ္တ-အတ္ထိ-အဝိဂတပစ္စယဝသေန ဝိဇ္ဇံ ဘဇန္တိ, တာယ သဟ ဧကီဘာဝမိဝ ဂစ္ဆန္တီတိ အတ္ထော။ ဝိဇ္ဇာဘာဂေ ဝိဇ္ဇာကောဋ္ဌာသေ ဝတ္တန္တီတိ ဝိဇ္ဇာသဘာဂတာယ တဒေကဒေသေ ဝိဇ္ဇာကောဋ္ဌာသေ ဝတ္တန္တိ။ တာဟိ သမ္ပယုတ္တဓမ္မာ ဖသ္သာဒယော။ နနု စေတ္ထ ဝိဇ္ဇာနံ ဝိဇ္ဇာဘာဂိယတာ န သမ္ဘဝတီတိ? နော န သမ္ဘဝတိ။ ယာယ ဟိ ဝိဇ္ဇာယ ဝိဇ္ဇာသမ္ပယုတ္တာနံ ဝိဇ္ဇာဘာဂိယတာ, သာ တံနိမိတ္တာယ ဝိဇ္ဇာယ ဥပစရီယတီတိ။ ဧကာ ဝိဇ္ဇာ ဝိဇ္ဇာ, သေသာ ဝိဇ္ဇာဘာဂိယာတိ အဋ္ဌသု ဝိဇ္ဇာသု ဧကံ ‘‘ဝိဇ္ဇာ’’တိ ဂဟေတ္ဝာ ဣတရာ တသ္သာ ဘာဂတာယ ‘‘ဝိဇ္ဇာဘာဂိယာ’’တိ ဝေဒိတဗ္ဗာ။ သဒ္ဓိံ ပဝတ္တနသဘာဝာသု အယမေဝ ဝိဇ္ဇာတိ ဝတ္တဗ္ဗာတိ နိယမသ္သ အဘာဝတော ဝိဇ္ဇာဘာဂော ဝိယ ဝိဇ္ဇာဘာဂိယာပိ ပဝတ္တတိ ဧဝာတိ ဝတ္တဗ္ဗံ။ အာပောဖရဏန္တိ ပဋိဘာဂနိမိတ္တဘူတေန အာပောကသိဏေန သဗ္ဗသော မဟာသမုဒ္ဒဖရဏံ အာပောဖရဏံ နာမ။ ဒိဗ္ဗစက္ခုဉာဏသ္သ ကိစ္စံ ဖရဏန္တိ ကတ္ဝာ, ဒိဗ္ဗစက္ခုအတ္ထံ ဝာ အာလောကဖရဏံ ဒိဗ္ဗစက္ခုဖရဏန္တိ ဒဋ္ဌဗ္ဗံ။ ဥဘယသ္မိမ္ပိ ပက္ခေ သမုဒ္ဒင္ဂမာနံ ကုန္နဒီနံ သမုဒ္ဒန္တောဂဓတ္တာ တေသံ စေတသာ ဖုဋတာ ဝေဒိတဗ္ဗာ။ ကုန္နဒိဂ္ဂဟဏဉ္စေတ္ထ ကဉ္စိမေဝ ကာလံ သန္ဒိတ္ဝာ တာသံ ဥဒကသ္သ သမုဒ္ဒပရိယာပန္နဘာဝူပဂမနတ္တာ, န ဗဟိ မဟာနဒိယော ဝိယ ပရိတ္တကာလဋ္ဌိတိကာတိ။

    156.Tassa bhikkhunoti yo kāyagatāsatibhāvanāya vasībhūto, tassa bhikkhuno. Sampayogavasena vijjaṃ bhajantīti sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatapaccayavasena vijjaṃ bhajanti, tāya saha ekībhāvamiva gacchantīti attho. Vijjābhāge vijjākoṭṭhāsevattantīti vijjāsabhāgatāya tadekadese vijjākoṭṭhāse vattanti. Tāhi sampayuttadhammā phassādayo. Nanu cettha vijjānaṃ vijjābhāgiyatā na sambhavatīti? No na sambhavati. Yāya hi vijjāya vijjāsampayuttānaṃ vijjābhāgiyatā, sā taṃnimittāya vijjāya upacarīyatīti. Ekā vijjā vijjā, sesā vijjābhāgiyāti aṭṭhasu vijjāsu ekaṃ ‘‘vijjā’’ti gahetvā itarā tassā bhāgatāya ‘‘vijjābhāgiyā’’ti veditabbā. Saddhiṃ pavattanasabhāvāsu ayameva vijjāti vattabbāti niyamassa abhāvato vijjābhāgo viya vijjābhāgiyāpi pavattati evāti vattabbaṃ. Āpopharaṇanti paṭibhāganimittabhūtena āpokasiṇena sabbaso mahāsamuddapharaṇaṃ āpopharaṇaṃ nāma. Dibbacakkhuñāṇassa kiccaṃ pharaṇanti katvā, dibbacakkhuatthaṃ vā ālokapharaṇaṃ dibbacakkhupharaṇanti daṭṭhabbaṃ. Ubhayasmimpi pakkhe samuddaṅgamānaṃ kunnadīnaṃ samuddantogadhattā tesaṃ cetasā phuṭatā veditabbā. Kunnadiggahaṇañcettha kañcimeva kālaṃ sanditvā tāsaṃ udakassa samuddapariyāpannabhāvūpagamanattā, na bahi mahānadiyo viya parittakālaṭṭhitikāti.

    ဩတာရန္တိ ကိလေသုပ္ပတ္တိယာ အဝသရံ, တံ ပန ဝိဝရံ ဆိဒ္ဒန္တိ စ ဝုတ္တံ။ အာရမ္မဏန္တိ ကိလေသုပ္ပတ္တိယာ ဩလမ္ဗနံ။ ယာဝ ပရိယောသာနာတိ မတ္တိကာပုဉ္ဇသ္သ ယာဝ ပရိယောသာနာ။

    Otāranti kilesuppattiyā avasaraṃ, taṃ pana vivaraṃ chiddanti ca vuttaṃ. Ārammaṇanti kilesuppattiyā olambanaṃ. Yāva pariyosānāti mattikāpuñjassa yāva pariyosānā.

    ၁၅၈. အဘိညာယာတိ ဣဒ္ဓိဝိဓာဒိအဘိညာယ။ သစ္ဆိကာတဗ္ဗသ္သာတိ ပစ္စက္ခတော ကာတဗ္ဗသ္သ အဓိဋ္ဌာနဝိကုဗ္ဗနာဒိဓမ္မသ္သ။ အဘိညာဝ ကာရဏန္တိ အာဟ – ‘‘သစ္ဆိကိရိယာပေက္ခာယ, အဘိညာကာရဏသ္သ ပန သိဒ္ဓိယာ ပာကဋာ’’တိ။ မရိယာဒဗဒ္ဓာတိ ဥဒကမာတိကာမုခေ ကတာ။

    158.Abhiññāyāti iddhividhādiabhiññāya. Sacchikātabbassāti paccakkhato kātabbassa adhiṭṭhānavikubbanādidhammassa. Abhiññāva kāraṇanti āha – ‘‘sacchikiriyāpekkhāya, abhiññākāraṇassa pana siddhiyā pākaṭā’’ti. Mariyādabaddhāti udakamātikāmukhe katā.

    ယုတ္တယာနံ ဝိယ ကတာယ ဣစ္ဆိတိစ္ဆိတေ ကာလေ သုခေန ပစ္စဝေက္ခိတဗ္ဗတ္တာ။ ပတိဋ္ဌာကတာယာတိ သမ္ပတ္တီနံ ပတိဋ္ဌာဘာဝံ ပာပိတာယ။ အနုပ္ပဝတ္တိတာယာတိ ဘာဝနာဗဟုလီကာရေဟိ အနုပ္ပဝတ္တိတာယ။ ပရိစယကတာယာတိ အာသေဝနဒဠ္ဟတာယ သုစိရံ ပရိစယာယ။ သုသမ္ပဂ္ဂဟိတာယာတိ သဗ္ဗသော ဥက္ကံသံ ပာပိတာယ။ သုသမာရဒ္ဓာယာတိ အတိဝိယ သမ္မဒေဝ နိဗ္ဗတ္တိကတာယ။ သေသံ သုဝိညေယ္ယမေဝ။

    Yuttayānaṃ viya katāya icchiticchite kāle sukhena paccavekkhitabbattā. Patiṭṭhākatāyāti sampattīnaṃ patiṭṭhābhāvaṃ pāpitāya. Anuppavattitāyāti bhāvanābahulīkārehi anuppavattitāya. Paricayakatāyāti āsevanadaḷhatāya suciraṃ paricayāya. Susampaggahitāyāti sabbaso ukkaṃsaṃ pāpitāya. Susamāraddhāyāti ativiya sammadeva nibbattikatāya. Sesaṃ suviññeyyameva.

    ကာယဂတာသတိသုတ္တဝဏ္ဏနာယ လီနတ္ထပ္ပကာသနာ သမတ္တာ။

    Kāyagatāsatisuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / သုတ္တပိဋက • Suttapiṭaka / မဇ္ဈိမနိကာယ • Majjhimanikāya / ၉. ကာယဂတာသတိသုတ္တံ • 9. Kāyagatāsatisuttaṃ

    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / မဇ္ဈိမနိကာယ (အဋ္ဌကထာ) • Majjhimanikāya (aṭṭhakathā) / ၉. ကာယဂတာသတိသုတ္တဝဏ္ဏနာ • 9. Kāyagatāsatisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact