Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၃. ပဉ္စင္ဂိကဝဂ္ဂော

    3. Pañcaṅgikavaggo

    ၁. ပဌမအဂာရဝသုတ္တံ

    1. Paṭhamaagāravasuttaṃ

    ၂၁. ‘‘သော ဝတ, ဘိက္ခဝေ, ဘိက္ခု အဂာရဝော အပ္ပတိသ္သော အသဘာဂဝုတ္တိကော ‘သဗ္ရဟ္မစာရီသု အာဘိသမာစာရိကံ ဓမ္မံ ပရိပူရေသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။ ‘အာဘိသမာစာရိကံ ဓမ္မံ အပရိပူရေတ္ဝာ သေခံ 1 ဓမ္မံ ပရိပူရေသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။ ‘သေခံ ဓမ္မံ အပရိပူရေတ္ဝာ သီလာနိ ပရိပူရေသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။ ‘သီလာနိ အပရိပူရေတ္ဝာ သမ္မာဒိဋ္ဌိံ ပရိပူရေသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။ ‘သမ္မာဒိဋ္ဌိံ အပရိပူရေတ္ဝာ သမ္မာသမာဓိံ ပရိပူရေသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။

    21. ‘‘So vata, bhikkhave, bhikkhu agāravo appatisso asabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Ābhisamācārikaṃ dhammaṃ aparipūretvā sekhaṃ 2 dhammaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Sekhaṃ dhammaṃ aparipūretvā sīlāni paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Sīlāni aparipūretvā sammādiṭṭhiṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Sammādiṭṭhiṃ aparipūretvā sammāsamādhiṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati.

    ‘‘သော ဝတ, ဘိက္ခဝေ, ဘိက္ခု သဂာရဝော သပ္ပတိသ္သော သဘာဂဝုတ္တိကော ‘သဗ္ရဟ္မစာရီသု အာဘိသမာစာရိကံ ဓမ္မံ ပရိပူရေသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။ ‘အာဘိသမာစာရိကံ ဓမ္မံ ပရိပူရေတ္ဝာ သေခံ ဓမ္မံ ပရိပူရေသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။ ‘သေခံ ဓမ္မံ ပရိပူရေတ္ဝာ သီလာနိ ပရိပူရေသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။ ‘သီလာနိ ပရိပူရေတ္ဝာ သမ္မာဒိဋ္ဌိံ ပရိပူရေသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။ ‘သမ္မာဒိဋ္ဌိံ ပရိပူရေတ္ဝာ သမ္မာသမာဓိံ ပရိပူရေသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတီ’’တိ။ ပဌမံ။

    ‘‘So vata, bhikkhave, bhikkhu sagāravo sappatisso sabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī’ti ṭhānametaṃ vijjati. ‘Ābhisamācārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatī’ti ṭhānametaṃ vijjati. ‘Sekhaṃ dhammaṃ paripūretvā sīlāni paripūressatī’ti ṭhānametaṃ vijjati. ‘Sīlāni paripūretvā sammādiṭṭhiṃ paripūressatī’ti ṭhānametaṃ vijjati. ‘Sammādiṭṭhiṃ paripūretvā sammāsamādhiṃ paripūressatī’ti ṭhānametaṃ vijjatī’’ti. Paṭhamaṃ.







    Footnotes:
    1. သေက္ခံ (က.)
    2. sekkhaṃ (ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၁. ပဌမအဂာရဝသုတ္တဝဏ္ဏနာ • 1. Paṭhamaagāravasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၂. ပဌမအဂာရဝသုတ္တာဒိဝဏ္ဏနာ • 1-2. Paṭhamaagāravasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact