English Edition
    Library / Philosophy and Religion

    Akshi Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    अक्ष्युपनिषत्

    akṣyupaniṣat

    यत्सप्तभूमिकाविद्यावेद्यानन्दकलेवरम् ।
    विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥

    yatsaptabhūmikāvidyāvedyānandakalevaram ।
    vikalevarakaivalyaṃ rāmacandrapadaṃ bhaje ॥

    ॐ सह नाववतु सह नौ भुनक्तु
    सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    oṃ saha nāvavatu saha nau bhunaktu
    saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    अथ ह सांकृतिर्भगवानादित्यलोकं जगाम ।
    तमादित्यं नत्वा चाक्षुष्मतीविद्यया
    तमस्तुवत् । ॐ नमो भगवते श्रीसूर्या-
    याक्षितेजसे नमः । ॐ खेचराय नमः ।
    ॐ महासेनाय नमः । ॐ तमसे नमः ।
    ॐ रजसे नमः । ॐ सत्त्वाय नमः ।
    ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय ।
    मृत्योर्माऽमृतं गमय । हंसो भगवा-
    ञ्छुचिरूपः प्रतिरूपः । विश्वरूपं घृणिनं
    जातवेदसं हिरण्मयं ज्योतीरूपं तपन्तम् ।
    सहस्ररश्मिः शतधा वर्तमानः पुरुषः
    प्रजानामुदयत्येष सूर्यः । ॐ नमो
    भगवते श्रीसूर्यायादित्यायाक्षितेजसेऽहोवाहिनि
    वाहिनि स्वाहेति । एवं चाक्षुष्मतीविद्यया स्तुतः
    श्रीसूर्यनारायणः सुप्रीतोऽब्रवीच्चाक्षुष्मती-
    विद्यां ब्राह्मणो यो नित्यमधीते न तस्याक्षिरोगो
    भवति । न तस्य कुलेऽन्धो भवति । अष्टौ
    ब्राह्मणान्ग्राहयित्वाथ विद्यासिद्धिर्भवति ।
    य एवं वेद स महान्भवति ॥ १॥

    atha ha sāṃkṛtirbhagavānādityalokaṃ jagāma ।
    tamādityaṃ natvā cākṣuṣmatīvidyayā
    tamastuvat । oṃ namo bhagavate śrīsūryā-
    yākṣitejase namaḥ । oṃ khecarāya namaḥ ।
    oṃ mahāsenāya namaḥ । oṃ tamase namaḥ ।
    oṃ rajase namaḥ । oṃ sattvāya namaḥ ।
    oṃ asato mā sadgamaya । tamaso mā jyotirgamaya ।
    mṛtyormā'mṛtaṃ gamaya । haṃso bhagavā-
    ñchucirūpaḥ pratirūpaḥ । viśvarūpaṃ ghṛṇinaṃ
    jātavedasaṃ hiraṇmayaṃ jyotīrūpaṃ tapantam ।
    sahasraraśmiḥ śatadhā vartamānaḥ puruṣaḥ
    prajānāmudayatyeṣa sūryaḥ । oṃ namo
    bhagavate śrīsūryāyādityāyākṣitejase'hovāhini
    vāhini svāheti । evaṃ cākṣuṣmatīvidyayā stutaḥ
    śrīsūryanārāyaṇaḥ suprīto'bravīccākṣuṣmatī-
    vidyāṃ brāhmaṇo yo nityamadhīte na tasyākṣirogo
    bhavati । na tasya kule'ndho bhavati । aṣṭau
    brāhmaṇāngrāhayitvātha vidyāsiddhirbhavati ।
    ya evaṃ veda sa mahānbhavati ॥ 1॥

    अथ ह सांकृतिरादित्यं पप्रच्छ भगवन-्
    ब्रह्मविद्यां मे ब्रूहीति । तमादित्यो होवाच ।
    सांकृते शृणु वक्ष्यामि तत्त्वज्ञानं सुदुर्लभम् ।
    येन विज्ञातमात्रेण जीवन्मुक्तो भविष्यसि ॥१॥

    atha ha sāṃkṛtirādityaṃ papraccha bhagavan-
    brahmavidyāṃ me brūhīti । tamādityo hovāca ।
    sāṃkṛte śṛṇu vakṣyāmi tattvajñānaṃ sudurlabham ।
    yena vijñātamātreṇa jīvanmukto bhaviṣyasi ॥1॥

    सर्वमेकमजं शान्तमनन्तं ध्रुवमव्ययम् ।
    पश्यन्भूतार्थचिद्रूपं शान्त आस्व यथासुखम् ॥ २॥

    sarvamekamajaṃ śāntamanantaṃ dhruvamavyayam ।
    paśyanbhūtārthacidrūpaṃ śānta āsva yathāsukham ॥ 2॥

    अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् ।
    योगस्थः कुरु कर्माणि नीरसो वाथ मा कुरु ॥ ३॥

    avedanaṃ viduryogaṃ cittakṣayamakṛtrimam ।
    yogasthaḥ kuru karmāṇi nīraso vātha mā kuru ॥ 3॥

    विरागमुपयात्यन्तर्वासनास्वनुवासरम् ।
    क्रियासूदाररूपासु क्रमते मोदतेऽन्वहम् ॥ ४॥

    virāgamupayātyantarvāsanāsvanuvāsaram ।
    kriyāsūdārarūpāsu kramate modate'nvaham ॥ 4॥

    ग्राम्यासु जडचेष्टासु सततं विचिकित्सते ।
    नोदाहरति मर्माणि पुण्यकर्माणि सेवते ॥ ५॥

    grāmyāsu jaḍaceṣṭāsu satataṃ vicikitsate ।
    nodāharati marmāṇi puṇyakarmāṇi sevate ॥ 5॥

    अनन्योद्वेगकारीणि मृदुकर्माणि सेवते ।
    पापाद्बिभेति सततं न च भोगमपेक्षते ॥ ६॥

    ananyodvegakārīṇi mṛdukarmāṇi sevate ।
    pāpādbibheti satataṃ na ca bhogamapekṣate ॥ 6॥

    स्नेहप्रणयगर्भाणि पेशलान्युचितानि च ।
    देशकालोपपन्नानि वचनान्यभिभाषते ॥ ७॥

    snehapraṇayagarbhāṇi peśalānyucitāni ca ।
    deśakālopapannāni vacanānyabhibhāṣate ॥ 7॥

    मनसा कर्मणा वाचा सज्जनानुपसेवते ।
    यतः कुतश्चिदानीय नित्यं शास्त्राण्यवेक्षते ॥ ८॥

    manasā karmaṇā vācā sajjanānupasevate ।
    yataḥ kutaścidānīya nityaṃ śāstrāṇyavekṣate ॥ 8॥

    तदासौ प्रथमामेकां प्राप्तो भवति भूमिकाम् ।
    एवं विचारवान्यः स्यात्संसारोत्तरणं प्रति ॥ ९॥

    tadāsau prathamāmekāṃ prāpto bhavati bhūmikām ।
    evaṃ vicāravānyaḥ syātsaṃsārottaraṇaṃ prati ॥ 9॥

    स भूमिकावानित्युक्तः शेषस्त्वार्य इति स्मृतः ।
    विचारनाम्नीमितरामागतो योगभूमिकाम् ॥ १०॥

    sa bhūmikāvānityuktaḥ śeṣastvārya iti smṛtaḥ ।
    vicāranāmnīmitarāmāgato yogabhūmikām ॥ 10॥

    श्रुतिस्मृतिसदाचारधारणाध्यानकर्मणः ।
    मुख्यया व्याख्ययाख्याताञ्छ्रयति श्रेष्ठपण्डितान् ॥ ११॥

    śrutismṛtisadācāradhāraṇādhyānakarmaṇaḥ ।
    mukhyayā vyākhyayākhyātāñchrayati śreṣṭhapaṇḍitān ॥ 11॥

    पदार्थप्रविभागज्ञः कार्याकार्यविनिर्णयम् ।
    जानात्यधिगतश्चान्यो गृहं गृहपतिर्यथा ॥ १२॥

    padārthapravibhāgajñaḥ kāryākāryavinirṇayam ।
    jānātyadhigataścānyo gṛhaṃ gṛhapatiryathā ॥ 12॥

    मदाभिमानमात्सर्यलोभमोहातिशायिताम् ।
    बहिरप्यास्थितामीषत्यजत्यहिरिव त्वचम् ॥ १३॥

    madābhimānamātsaryalobhamohātiśāyitām ।
    bahirapyāsthitāmīṣatyajatyahiriva tvacam ॥ 13॥

    इत्थंभूतमतिः शास्त्रगुरुसज्जनसेवया ।
    सरहस्यमशेषेण यथावदधिगच्छति ॥ १४॥

    itthaṃbhūtamatiḥ śāstragurusajjanasevayā ।
    sarahasyamaśeṣeṇa yathāvadadhigacchati ॥ 14॥

    असंसर्गाभिधामन्यां तृतीयां योगभूमिकाम् ।
    ततः पतत्यसौ कान्तः पुष्पशय्यामिवामलाम् ॥ १५॥

    asaṃsargābhidhāmanyāṃ tṛtīyāṃ yogabhūmikām ।
    tataḥ patatyasau kāntaḥ puṣpaśayyāmivāmalām ॥ 15॥

    यथावच्छास्त्रवाक्यार्थे मतिमाधाय निश्चलाम् ।
    तापसाश्रमविश्रान्तैरध्यात्मकथनक्रमैः ।
    शिलाशय्यासनासीनो जरयत्यायुराततम् ॥ १६॥

    yathāvacchāstravākyārthe matimādhāya niścalām ।
    tāpasāśramaviśrāntairadhyātmakathanakramaiḥ ।
    śilāśayyāsanāsīno jarayatyāyurātatam ॥ 16॥

    वनावनिविहारेण चित्तोपशमशोभिना ।
    असङ्गसुखसौख्येन कालं नयति नीतिमान् ॥ १७॥

    vanāvanivihāreṇa cittopaśamaśobhinā ।
    asaṅgasukhasaukhyena kālaṃ nayati nītimān ॥ 17॥

    अभ्यासात्साधुशास्त्राणां करणात्पुण्यकर्मणाम् ।
    जन्तोर्यथावदेवेयं वस्तुदृष्टिः प्रसीदति ॥ १८॥

    abhyāsātsādhuśāstrāṇāṃ karaṇātpuṇyakarmaṇām ।
    jantoryathāvadeveyaṃ vastudṛṣṭiḥ prasīdati ॥ 18॥

    तृतीयां भूमिकां प्राप्य बुद्धोऽनुभवति स्वयम् ॥ १९॥

    tṛtīyāṃ bhūmikāṃ prāpya buddho'nubhavati svayam ॥ 19॥

    द्विप्रकारसंसर्गं तस्य भेदमिमं श्रुणु ।
    द्विविधोऽयमसंसर्गः सामान्यः श्रेष्ठ एव च ॥ २०॥

    dviprakārasaṃsargaṃ tasya bhedamimaṃ śruṇu ।
    dvividho'yamasaṃsargaḥ sāmānyaḥ śreṣṭha eva ca ॥ 20॥

    नाहं कर्ता न भोक्ता च न बाध्यो न च बाधकः ।
    इत्यसंजनमर्थेषु सामान्यासङ्गनामकम् ॥ २१॥

    nāhaṃ kartā na bhoktā ca na bādhyo na ca bādhakaḥ ।
    ityasaṃjanamartheṣu sāmānyāsaṅganāmakam ॥ 21॥

    प्राक्कर्मनिर्मितं सर्वमीश्वराधीनमेव वा ।
    सुखं वा यदि वा दुःखं कैवात्र तव कर्तृता ॥ २२॥

    prākkarmanirmitaṃ sarvamīśvarādhīnameva vā ।
    sukhaṃ vā yadi vā duḥkhaṃ kaivātra tava kartṛtā ॥ 22॥

    भोगाभोगा महारोगाः सम्पदः परमापदः ।
    वियोगायैव संयोगा आधयो व्याधयो धियाम् ॥ २३॥

    bhogābhogā mahārogāḥ sampadaḥ paramāpadaḥ ।
    viyogāyaiva saṃyogā ādhayo vyādhayo dhiyām ॥ 23॥

    कालश्च कलनोद्युक्तः सर्वभावाननारतम् ।
    अनास्थयेति भावानां यदभावनमान्तरम् ।
    वाक्यार्थलब्धमनसः समान्योऽसावसङ्गमः ॥ २४॥

    kālaśca kalanodyuktaḥ sarvabhāvānanāratam ।
    anāsthayeti bhāvānāṃ yadabhāvanamāntaram ।
    vākyārthalabdhamanasaḥ samānyo'sāvasaṅgamaḥ ॥ 24॥

    अनेन क्रमयोगेन संयोगेन महात्मनाम् ।
    नाहं कर्तेश्वरः कर्ता कर्म वा प्राक्तनं मम ॥ २५॥

    anena kramayogena saṃyogena mahātmanām ।
    nāhaṃ karteśvaraḥ kartā karma vā prāktanaṃ mama ॥ 25॥

    कृत्वा दूरतरे नूनमिति शब्दार्थभावनम् ।
    यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग उच्यते ॥ २६॥

    kṛtvā dūratare nūnamiti śabdārthabhāvanam ।
    yanmaunamāsanaṃ śāntaṃ tacchreṣṭhāsaṅga ucyate ॥ 26॥

    सन्तोषामोदमधुरा प्रथमोदेति भूमिका ।
    भूमिप्रोदितमात्रोऽन्तरमृताङ्कुरिकेव सा ॥ २७॥

    santoṣāmodamadhurā prathamodeti bhūmikā ।
    bhūmiproditamātro'ntaramṛtāṅkurikeva sā ॥ 27॥

    एषा हि परिमृष्टान्तः संन्यासा प्रसवैकभूः ।
    द्वितीयां च तृतीयां च भूमिकां प्राप्नुयात्ततः ॥ २८॥

    eṣā hi parimṛṣṭāntaḥ saṃnyāsā prasavaikabhūḥ ।
    dvitīyāṃ ca tṛtīyāṃ ca bhūmikāṃ prāpnuyāttataḥ ॥ 28॥

    श्रेष्ठा सर्वगता ह्येषा तृतीया भूमिकात्र हि ।
    भवति प्रोज्झिताशेषसंकल्पकलनः पुमान् ॥ २९॥

    śreṣṭhā sarvagatā hyeṣā tṛtīyā bhūmikātra hi ।
    bhavati projjhitāśeṣasaṃkalpakalanaḥ pumān ॥ 29॥

    भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते ।
    समं सर्वत्र पश्यन्ति चतुर्थीं भूमिकां गताः ॥ ३०॥

    bhūmikātritayābhyāsādajñāne kṣayamāgate ।
    samaṃ sarvatra paśyanti caturthīṃ bhūmikāṃ gatāḥ ॥ 30॥

    अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते ।
    पश्यन्ति स्वप्नवल्लोकं चतुर्थीं भूमिकां गताः ॥ ३१॥

    advaite sthairyamāyāte dvaite ca praśamaṃ gate ।
    paśyanti svapnavallokaṃ caturthīṃ bhūmikāṃ gatāḥ ॥ 31॥

    भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते ॥ ३२॥

    bhūmikātritayaṃ jāgraccaturthī svapna ucyate ॥ 32॥

    चित्तं तु शरदभ्रांशविलयं प्रविलीयते ।
    सत्त्वावशेष एवास्ते पञ्चमीं भूमिकां गतः ॥ ३३॥

    cittaṃ tu śaradabhrāṃśavilayaṃ pravilīyate ।
    sattvāvaśeṣa evāste pañcamīṃ bhūmikāṃ gataḥ ॥ 33॥

    जगद्विकल्पो नोदेति चित्तस्यात्र विलापनात् ।
    पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम् ।
    शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रकः ॥ ३४॥

    jagadvikalpo nodeti cittasyātra vilāpanāt ।
    pañcamīṃ bhūmikāmetya suṣuptapadanāmikām ।
    śāntāśeṣaviśeṣāṃśastiṣṭhatyadvaitamātrakaḥ ॥ 34॥

    गलितद्वैतनिर्भासो मुदितोऽतःप्रबोधवान् ।
    सुषुप्तमन एवास्ते पञ्चमीं भूमिकां गतः ॥ ३५॥

    galitadvaitanirbhāso mudito'taḥprabodhavān ।
    suṣuptamana evāste pañcamīṃ bhūmikāṃ gataḥ ॥ 35॥

    अन्तर्मुखतयातिष्ठन्बहिर्वृत्तिपरोऽपि सन् ।
    परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते ॥ ३६॥

    antarmukhatayātiṣṭhanbahirvṛttiparo'pi san ।
    pariśrāntatayā nityaṃ nidrāluriva lakṣyate ॥ 36॥

    कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः ।
    षष्ठीं तुर्याभिधामन्यां क्रमात्पतति भूमिकाम् ॥ ३७॥

    kurvannabhyāsametasyāṃ bhūmikāyāṃ vivāsanaḥ ।
    ṣaṣṭhīṃ turyābhidhāmanyāṃ kramātpatati bhūmikām ॥ 37॥

    यत्र नासन्नसद्रूपो नाहं नाप्यहंकृतिः ।
    केवलं क्षीणमननमास्तेऽद्वैतेऽतिनिर्भयः ॥ ३८॥

    yatra nāsannasadrūpo nāhaṃ nāpyahaṃkṛtiḥ ।
    kevalaṃ kṣīṇamananamāste'dvaite'tinirbhayaḥ ॥ 38॥

    निर्ग्रन्थिः शान्तसन्देहो जीवन्मुक्तो विभावनः ।
    अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः ॥ ३९॥

    nirgranthiḥ śāntasandeho jīvanmukto vibhāvanaḥ ।
    anirvāṇo'pi nirvāṇaścitradīpa iva sthitaḥ ॥ 39॥

    षष्ठ्यां भूमावसौ स्थित्वा सप्तमीं भूमिमाप्नुयात् ॥ ४०॥

    ṣaṣṭhyāṃ bhūmāvasau sthitvā saptamīṃ bhūmimāpnuyāt ॥ 40॥

    विदेहमुक्ततात्रोक्ता सप्तमी योगभूमिका ।
    अगम्या वचसां शान्ता सा सीमा सर्वभूमिषु ॥ ४१॥

    videhamuktatātroktā saptamī yogabhūmikā ।
    agamyā vacasāṃ śāntā sā sīmā sarvabhūmiṣu ॥ 41॥

    लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।
    शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ ४२॥

    lokānuvartanaṃ tyaktvā tyaktvā dehānuvartanam ।
    śāstrānuvartanaṃ tyaktvā svādhyāsāpanayaṃ kuru ॥ 42॥

    ओङ्कारमात्रमखिलं विश्वप्राज्ञादिलक्षणम् ।
    वाच्यवाच्यकताभेदाभेदेनानुपलब्धितः ॥ ४३॥

    oṅkāramātramakhilaṃ viśvaprājñādilakṣaṇam ।
    vācyavācyakatābhedābhedenānupalabdhitaḥ ॥ 43॥

    अकारमात्रं विश्वः स्यादुकारतैजसः स्मृतः ।
    प्राज्ञो मकार इत्येवं परिपश्येत्क्रमेण तु ॥ ४४॥

    akāramātraṃ viśvaḥ syādukārataijasaḥ smṛtaḥ ।
    prājño makāra ityevaṃ paripaśyetkrameṇa tu ॥ 44॥

    समाधिकालात्प्रागेव विचिन्त्यातिप्रयत्नतः ।
    स्थुलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् ॥ ४५॥

    samādhikālātprāgeva vicintyātiprayatnataḥ ।
    sthulasūkṣmakramātsarvaṃ cidātmani vilāpayet ॥ 45॥

    चिदात्मानं नित्यशुद्धबुद्धमुक्तसदद्वयः ।
    परमानन्दसन्देहो वासुदेवोऽहओमिति ॥ ४६॥

    cidātmānaṃ nityaśuddhabuddhamuktasadadvayaḥ ।
    paramānandasandeho vāsudevo'haomiti ॥ 46॥

    आदिमध्यावसानेषु दुःखं सर्वमिदं यतः ।
    तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवानघ ॥ ४७॥

    ādimadhyāvasāneṣu duḥkhaṃ sarvamidaṃ yataḥ ।
    tasmātsarvaṃ parityajya tattvaniṣṭho bhavānagha ॥ 47॥

    अविद्यातिमिरातीतं सर्वाभासविवर्जितम् ।
    आनन्दममलं शुद्धं मनोवाचामगोचरम् ॥ ४८॥

    avidyātimirātītaṃ sarvābhāsavivarjitam ।
    ānandamamalaṃ śuddhaṃ manovācāmagocaram ॥ 48॥

    प्रज्ञानघनमानन्दं ब्रह्मास्मीति विभावयेत् ॥ ४९॥

    prajñānaghanamānandaṃ brahmāsmīti vibhāvayet ॥ 49॥

    इत्युपनिषत् ॥

    ityupaniṣat ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    oṃ saha nāvavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ तत्सत् ॥

    hariḥ oṃ tatsat ॥

    इत्यलक्ष्युपनिषत् ॥

    ityalakṣyupaniṣat ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact