English Edition
    Library / Philosophy and Religion

    Surya Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ सूर्योपनिषत् सूर्याथर्वशीर्षम् च ॥

    ॥ sūryopaniṣat sūryātharvaśīrṣam ca ॥

    अथर्ववेदीय सामान्योपनिषत् ।

    atharvavedīya sāmānyopaniṣat ।

    सूदितस्वातिरिक्तारिसूरिनन्दात्मभावितम् ।
    सूर्यनारायणाकारं नौमि चित्सूर्यवैभवम् ॥

    sūditasvātiriktārisūrinandātmabhāvitam ।
    sūryanārāyaṇākāraṃ naumi citsūryavaibhavam ॥

    ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं
    पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
    स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ । bhadraṃ
    paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣṭuvāṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ।
    svasti na indro vṛddhaśravāḥ । svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo ariṣṭanemiḥ । svasti no bṛhaspatirdadhātu ॥
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः ।
    ब्रह्मा ऋषिः । गायत्री छन्दः । आदित्यो देवता ।
    हंसः सोऽहमग्निनारायणयुक्तं बीजम् । हृल्लेखा शक्तिः ।
    वियदादिसर्गसंयुक्तं कीलकम् ।
    चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः ।
    षट्स्वरारूढेन बीजेन षडङ्गं रक्ताम्बुजसंस्थितम् ।
    सप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजं
    पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं
    श्रीसूर्यनारायणं य एवं वेद स वै ब्राह्मणः ।
    ॐ भूर्भुवःसुवः । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य
    धीमहि । धियो यो नः प्रचोदयात् ।
    सूर्य आत्मा जगतस्तस्थुषश्च । सूर्याद्वै खल्विमानि
    भूतानि जायन्ते ।
    सूर्याद्यज्ञः पर्जन्योऽन्नमात्मा नमस्त आदित्य ।
    त्वमेव प्रत्यक्षं कर्मकर्तासि । त्वमेव प्रत्यक्षं ब्रह्मासि ।
    त्वमेव प्रत्यक्षं विष्णुरसि ।
    त्वमेव प्रत्यक्षं रुद्रोऽसि । त्वमेव प्रत्यक्षमृगसि ।
    त्वमेव प्रत्यक्षं यजुरसि ।
    त्वमेव प्रत्यक्षं सामासि । त्वमेव प्रत्यक्षमथर्वासि ।
    त्वमेव सर्वं छन्दोऽसि ।
    आदित्याद्वायुर्जायते । आदित्याद्भूमिर्जायते । आदित्यादापो
    जायन्ते । आदित्याज्ज्योतिर्जायते ।
    आदित्याद्व्योम दिशो जायन्ते । आदित्याद्देवा जायन्ते ।
    आदित्याद्वेदा जायन्ते ।
    आदित्यो वा एष एतन्मण्डलं तपति । असावादित्यो ब्रह्म ।
    आदित्योऽन्तःकरणमनोबुद्धिचित्ताहङ्काराः । आदित्यो वै
    व्यानः समानोदानोऽपानः प्राणः ।
    आदित्यो वै श्रोत्रत्वक्चक्षूरसनघ्राणाः । आदित्यो वै
    वाक्पाणिपादपायूपस्थाः ।
    आदित्यो वै शब्दस्पर्शरूपरसगन्धाः । आदित्यो वै
    वचनादानागमनविसर्गानन्दाः ।
    आनन्दमयो ज्ञानमयो विज्ञानानमय आदित्यः । नमो मित्राय
    भानवे मृत्योर्मा पाहि ।
    भ्राजिष्णवे विश्वहेतवे नमः । सूर्याद्भवन्ति भूतानि
    सूर्येण पालितानि तु ।
    सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव च । चक्षुर्नो
    देवः सविता चक्षुर्न उत पर्वतः ।
    चक्षुर्धाता दधातु नः । आदित्याय विद्महे सहस्रकिरणाय
    धीमहि । तन्नः सूर्यः प्रचोदयात् ।
    सविता पश्चात्तात्सविता
    पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् ।
    सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः ।
    ॐइत्येकाक्षरं ब्रह्म । घृणिरिति द्वे अक्षरे । सूर्य
    इत्यक्षरद्वयम् । आदित्य इति त्रीण्यक्षराणि ।
    एतस्यैव सूर्यस्याष्टाक्षरो मनुः । यः सदाहरहर्जपति स
    वै ब्राह्मणो भवति स वै ब्राह्मणो भवति ।
    सूर्याभिमुखो जप्त्वा महाव्याधिभयात्प्रमुच्यते ।
    अलक्ष्मीर्नश्यति । अभक्ष्यभक्षणात्पूतो भवति ।
    अगम्यागमनात्पूतो भवति । पतितसम्भाषणात्पूतो भवति ।
    असत्सम्भाषणात्पूतो भवति ।
    मध्याह्ने सूराभिमुखः पठेत् ।
    सद्योत्पन्नपञ्चमहापातकात्प्रमुच्यते ।
    सैषां सावित्रीं विद्यां न किञ्चिदपि न
    कस्मैचित्प्रशंसयेत् ।
    य एतां महाभागः प्रातः पठति स भाग्यवाञ्जायते ।
    पशून्विन्दति । वेदार्थं लभते ।
    त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति । यो हस्तादित्ये
    जपति स महामृत्युं तरति य एवं वेद ॥

    hariḥ oṃ atha sūryātharvāṅgirasaṃ vyākhyāsyāmaḥ ।
    brahmā ṛṣiḥ । gāyatrī chandaḥ । ādityo devatā ।
    haṃsaḥ so'hamagninārāyaṇayuktaṃ bījam । hṛllekhā śaktiḥ ।
    viyadādisargasaṃyuktaṃ kīlakam ।
    caturvidhapuruṣārthasiddhyarthe viniyogaḥ ।
    ṣaṭsvarārūḍhena bījena ṣaḍaṅgaṃ raktāmbujasaṃsthitam ।
    saptāśvarathinaṃ hiraṇyavarṇaṃ caturbhujaṃ
    padmadvayābhayavaradahastaṃ kālacakrapraṇetāraṃ
    śrīsūryanārāyaṇaṃ ya evaṃ veda sa vai brāhmaṇaḥ ।
    oṃ bhūrbhuvaḥsuvaḥ । oṃ tatsaviturvareṇyaṃ bhargo devasya
    dhīmahi । dhiyo yo naḥ pracodayāt ।
    sūrya ātmā jagatastasthuṣaśca । sūryādvai khalvimāni
    bhūtāni jāyante ।
    sūryādyajñaḥ parjanyo'nnamātmā namasta āditya ।
    tvameva pratyakṣaṃ karmakartāsi । tvameva pratyakṣaṃ brahmāsi ।
    tvameva pratyakṣaṃ viṣṇurasi ।
    tvameva pratyakṣaṃ rudro'si । tvameva pratyakṣamṛgasi ।
    tvameva pratyakṣaṃ yajurasi ।
    tvameva pratyakṣaṃ sāmāsi । tvameva pratyakṣamatharvāsi ।
    tvameva sarvaṃ chando'si ।
    ādityādvāyurjāyate । ādityādbhūmirjāyate । ādityādāpo
    jāyante । ādityājjyotirjāyate ।
    ādityādvyoma diśo jāyante । ādityāddevā jāyante ।
    ādityādvedā jāyante ।
    ādityo vā eṣa etanmaṇḍalaṃ tapati । asāvādityo brahma ।
    ādityo'ntaḥkaraṇamanobuddhicittāhaṅkārāḥ । ādityo vai
    vyānaḥ samānodāno'pānaḥ prāṇaḥ ।
    ādityo vai śrotratvakcakṣūrasanaghrāṇāḥ । ādityo vai
    vākpāṇipādapāyūpasthāḥ ।
    ādityo vai śabdasparśarūparasagandhāḥ । ādityo vai
    vacanādānāgamanavisargānandāḥ ।
    ānandamayo jñānamayo vijñānānamaya ādityaḥ । namo mitrāya
    bhānave mṛtyormā pāhi ।
    bhrājiṣṇave viśvahetave namaḥ । sūryādbhavanti bhūtāni
    sūryeṇa pālitāni tu ।
    sūrye layaṃ prāpnuvanti yaḥ sūryaḥ so'hameva ca । cakṣurno
    devaḥ savitā cakṣurna uta parvataḥ ।
    cakṣurdhātā dadhātu naḥ । ādityāya vidmahe sahasrakiraṇāya
    dhīmahi । tannaḥ sūryaḥ pracodayāt ।
    savitā paścāttātsavitā
    purastātsavitottarāttātsavitādharāttāt ।
    savitā naḥ suvatu sarvatātiṃ savitā no rāsatāṃ dīrghamāyuḥ ।
    oṃityekākṣaraṃ brahma । ghṛṇiriti dve akṣare । sūrya
    ityakṣaradvayam । āditya iti trīṇyakṣarāṇi ।
    etasyaiva sūryasyāṣṭākṣaro manuḥ । yaḥ sadāharaharjapati sa
    vai brāhmaṇo bhavati sa vai brāhmaṇo bhavati ।
    sūryābhimukho japtvā mahāvyādhibhayātpramucyate ।
    alakṣmīrnaśyati । abhakṣyabhakṣaṇātpūto bhavati ।
    agamyāgamanātpūto bhavati । patitasambhāṣaṇātpūto bhavati ।
    asatsambhāṣaṇātpūto bhavati ।
    madhyāhne sūrābhimukhaḥ paṭhet ।
    sadyotpannapañcamahāpātakātpramucyate ।
    saiṣāṃ sāvitrīṃ vidyāṃ na kiñcidapi na
    kasmaicitpraśaṃsayet ।
    ya etāṃ mahābhāgaḥ prātaḥ paṭhati sa bhāgyavāñjāyate ।
    paśūnvindati । vedārthaṃ labhate ।
    trikālametajjaptvā kratuśataphalamavāpnoti । yo hastāditye
    japati sa mahāmṛtyuṃ tarati ya evaṃ veda ॥

    इत्युपनिषत् ॥

    ityupaniṣat ॥

    हरिः ॐ भद्रं कर्णेभिरिति शान्तिः ॥

    hariḥ oṃ bhadraṃ karṇebhiriti śāntiḥ ॥

    इति सूर्योपनिषत्समाप्ता ॥

    iti sūryopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact