English Edition
    Library / Philosophy and Religion

    Annapurna Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ अन्नपूर्णोपनिषत् ॥

    ॥ annapūrṇopaniṣat ॥

    सर्वापह्नवसंसिद्धब्रह्ममात्रतयोज्ज्वलम् ।
    त्रैपदं श्रीरामतत्त्वं स्वमात्रमिति भावये ॥

    sarvāpahnavasaṃsiddhabrahmamātratayojjvalam ।
    traipadaṃ śrīrāmatattvaṃ svamātramiti bhāvaye ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ॥ bhadraṃ paśyemākṣabhiryajatrāḥ ॥

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ॥ vyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥

    svasti na indro vṛddhaśravāḥ ॥ svasti naḥ pūṣā viśvavedāḥ ॥

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti nastārkṣyo ariṣṭanemiḥ ॥ svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ निदाघो नाम योगीन्द्र ऋभुं ब्रह्मविदां वरम् ।
    प्रणम्य दण्डवद्भूमावुत्थाय स पुनर्मुनिः ॥ १॥

    hariḥ oṃ nidāgho nāma yogīndra ṛbhuṃ brahmavidāṃ varam ।
    praṇamya daṇḍavadbhūmāvutthāya sa punarmuniḥ ॥ 1॥

    आत्मतत्त्वमनुब्रूहीत्येवं पप्रच्छ सादरम् ।
    कयोपासनया ब्रह्मन्नीदृशं प्राप्तवानसि ॥ २॥

    ātmatattvamanubrūhītyevaṃ papraccha sādaram ।
    kayopāsanayā brahmannīdṛśaṃ prāptavānasi ॥ 2॥

    तां मे ब्रूहि महाविद्यां मोक्षसाम्राज्यदायिनीम् ।
    निदाघ त्वं कृतार्थोऽसि शृणु विद्यां सनातनीम् ॥ ३॥

    tāṃ me brūhi mahāvidyāṃ mokṣasāmrājyadāyinīm ।
    nidāgha tvaṃ kṛtārtho'si śṛṇu vidyāṃ sanātanīm ॥ 3॥

    यस्या विज्ञानमात्रेण जीवन्मुक्तो भविष्यसि ।
    मूलशृङ्गाटमध्यस्था बिन्दुनादकलाश्रया ॥ ४॥

    yasyā vijñānamātreṇa jīvanmukto bhaviṣyasi ।
    mūlaśṛṅgāṭamadhyasthā bindunādakalāśrayā ॥ 4॥

    नित्यानन्दा निराधारा विख्याता विलसत्कचा ।
    विष्टपेशी महालक्ष्मीः कामस्तारो नतिस्तथा ॥ ५॥

    nityānandā nirādhārā vikhyātā vilasatkacā ।
    viṣṭapeśī mahālakṣmīḥ kāmastāro natistathā ॥ 5॥

    भगवत्यन्नपूर्णेति ममाभिलषितं ततः ।
    अन्नं देहि ततः स्वाहा मन्त्रसारेति विश्रुता ॥ ६॥

    bhagavatyannapūrṇeti mamābhilaṣitaṃ tataḥ ।
    annaṃ dehi tataḥ svāhā mantrasāreti viśrutā ॥ 6॥

    सप्तविंशति वर्णात्मा योगिनीगणसेविता ॥ ७॥

    saptaviṃśati varṇātmā yoginīgaṇasevitā ॥ 7॥

    ऐं ह्रीं सौं श्रीं क्लीमोन्नमो भगवत्यन्नपूर्णे
    ममाभिलषितमन्नं देहि स्वाहा ।
    इति पित्रोपदिष्टोऽस्मि तदादिनियमः स्थितः ।
    कृतवान्स्वाश्रमाचारो मन्त्रानुष्ठानमन्वहम् ॥ ८॥

    aiṃ hrīṃ sauṃ śrīṃ klīmonnamo bhagavatyannapūrṇe
    mamābhilaṣitamannaṃ dehi svāhā ।
    iti pitropadiṣṭo'smi tadādiniyamaḥ sthitaḥ ।
    kṛtavānsvāśramācāro mantrānuṣṭhānamanvaham ॥ 8॥

    एवं गते बहुदिने प्रादुरासीन्ममाग्रतः ।
    अन्नपूर्णा विशालाक्षी स्मयमानमुखाम्बुजा ॥ ९॥

    evaṃ gate bahudine prādurāsīnmamāgrataḥ ।
    annapūrṇā viśālākṣī smayamānamukhāmbujā ॥ 9॥

    तां दृष्ट्वा दण्डवद्भूमौ नत्वा प्राञ्जलिरास्थितः ।
    अहो वत्स कृतार्थोऽसि वरं वरय मा चिरम् ॥ १०॥

    tāṃ dṛṣṭvā daṇḍavadbhūmau natvā prāñjalirāsthitaḥ ।
    aho vatsa kṛtārtho'si varaṃ varaya mā ciram ॥ 10॥

    एवमुक्तो विशालाक्ष्या मयोक्तं मुनिपुङ्गव ।
    आत्मतत्त्वं मनसि मे प्रादुर्भवतु पार्वति ॥ ११॥

    evamukto viśālākṣyā mayoktaṃ munipuṅgava ।
    ātmatattvaṃ manasi me prādurbhavatu pārvati ॥ 11॥

    तथैवास्थिति मामुक्त्वा तत्रैवान्तरधीयत ।
    तदा मे मतिरुत्पन्ना जगद्वैचित्र्यदर्शनात् ॥ १२॥

    tathaivāsthiti māmuktvā tatraivāntaradhīyata ।
    tadā me matirutpannā jagadvaicitryadarśanāt ॥ 12॥

    भ्रमः पञ्चविधो भाति तदेवेह समुच्यते ।
    जीवेश्वरौ भिन्नरूपाविति प्राथमिको भ्रमः ॥ १२॥

    bhramaḥ pañcavidho bhāti tadeveha samucyate ।
    jīveśvarau bhinnarūpāviti prāthamiko bhramaḥ ॥ 12॥

    आत्मनिष्ठं कर्तृगुणं वास्तवं वा द्वितीयकः ।
    शरीरत्रयसंयुक्तजीवः सङ्गी तृतीयकः ॥ १३॥

    ātmaniṣṭhaṃ kartṛguṇaṃ vāstavaṃ vā dvitīyakaḥ ।
    śarīratrayasaṃyuktajīvaḥ saṅgī tṛtīyakaḥ ॥ 13॥

    जगत्कारणरूपस्य विकारित्वं चतुर्थकः ।
    कारणाद्भिन्नजगतः सत्यत्वं पञ्चमो भ्रमः ।
    पञ्चभ्रमनिवृत्तिश्च तदा स्फुरति चेतसि ॥ १५॥

    jagatkāraṇarūpasya vikāritvaṃ caturthakaḥ ।
    kāraṇādbhinnajagataḥ satyatvaṃ pañcamo bhramaḥ ।
    pañcabhramanivṛttiśca tadā sphurati cetasi ॥ 15॥

    बिम्बप्रतिबिम्बदर्शनेन भेदभ्रमो निवृत्तः ।
    स्फटिकलोहितदर्शनेन पारमार्थिककर्तृत्वभ्रमो निवृत्तः ।
    घटमठाकाशदर्शनेन सङ्गीतिभ्रमो निवृत्तः ।
    रज्जुसर्पदर्शनेन कारणाद्भिन्नजगतः सत्यत्वभ्रमो निवृत्तः ।
    कनकरुचकदर्शनेन विकारित्वभ्रमो निवृत्तः ।
    तदाप्रभृति मच्चित्तं ब्रह्माकारमभूत्स्वयम् ।
    निदाघ त्वमपीत्थं हि तत्त्वज्ञानमवाप्नुहि ॥ १६॥

    bimbapratibimbadarśanena bhedabhramo nivṛttaḥ ।
    sphaṭikalohitadarśanena pāramārthikakartṛtvabhramo nivṛttaḥ ।
    ghaṭamaṭhākāśadarśanena saṅgītibhramo nivṛttaḥ ।
    rajjusarpadarśanena kāraṇādbhinnajagataḥ satyatvabhramo nivṛttaḥ ।
    kanakarucakadarśanena vikāritvabhramo nivṛttaḥ ।
    tadāprabhṛti maccittaṃ brahmākāramabhūtsvayam ।
    nidāgha tvamapītthaṃ hi tattvajñānamavāpnuhi ॥ 16॥

    निदाघः प्रणतो भूत्वा ऋभुं पप्रच्छ सादरम् ।
    ब्रूहि मे श्रद्दधानाय ब्रह्मविद्यामनुत्तमाम् ॥ १७॥

    nidāghaḥ praṇato bhūtvā ṛbhuṃ papraccha sādaram ।
    brūhi me śraddadhānāya brahmavidyāmanuttamām ॥ 17॥

    तथेत्याह ऋभुः प्रीतस्तत्त्वज्ञां वदामि ते ।
    महाकर्ता महाभोक्ता महात्यागी भवानघ ।
    स्वस्वरूपानुसन्धानमेवं कृत्वा सुखी भव ॥ १८॥

    tathetyāha ṛbhuḥ prītastattvajñāṃ vadāmi te ।
    mahākartā mahābhoktā mahātyāgī bhavānagha ।
    svasvarūpānusandhānamevaṃ kṛtvā sukhī bhava ॥ 18॥

    नित्योदितं विमलमाद्यमनतरूपं
    ब्रह्मास्मि नेतरकलाकलनं हि किंचित् ।
    इत्येव भावय निरञ्जनतामुपेतो
    निर्वाणमेहि सकलामलशान्तवृत्तिः ॥ १९॥

    nityoditaṃ vimalamādyamanatarūpaṃ
    brahmāsmi netarakalākalanaṃ hi kiṃcit ।
    ityeva bhāvaya nirañjanatāmupeto
    nirvāṇamehi sakalāmalaśāntavṛttiḥ ॥ 19॥

    यदिदं दृश्यते किंचित्तत्तन्नास्तीति भावय ।
    यथा गन्धर्वनगरं यथा वारि मरुस्थले ॥ २०॥

    yadidaṃ dṛśyate kiṃcittattannāstīti bhāvaya ।
    yathā gandharvanagaraṃ yathā vāri marusthale ॥ 20॥

    यत्तु नो दृश्यते किंचिद्यन्नु किंचिदिव स्थितम् ।
    मनःषष्ठेन्द्रियातीतं तन्मयो भव वै मुने ॥ २१॥

    yattu no dṛśyate kiṃcidyannu kiṃcidiva sthitam ।
    manaḥṣaṣṭhendriyātītaṃ tanmayo bhava vai mune ॥ 21॥

    अविनाशि चिदाकाशं सर्वात्मकमखण्डितम् ।
    नीरन्ध्रं भूरिवाशेषं तदस्मीति विभावय ॥ २२॥

    avināśi cidākāśaṃ sarvātmakamakhaṇḍitam ।
    nīrandhraṃ bhūrivāśeṣaṃ tadasmīti vibhāvaya ॥ 22॥

    यदा संक्षीयते चित्तमभावात्यन्तभावनात् ।
    चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा ॥ २३॥

    yadā saṃkṣīyate cittamabhāvātyantabhāvanāt ।
    citsāmānyasvarūpasya sattāsāmānyatā tadā ॥ 23॥

    नूनं चैत्यांशरहिता चिद्यदात्मनि लीयते ।
    असद्रूपवदत्यच्छा सत्तासामान्यता तदा ॥ २४॥

    nūnaṃ caityāṃśarahitā cidyadātmani līyate ।
    asadrūpavadatyacchā sattāsāmānyatā tadā ॥ 24॥

    दृष्टिरेषा हि परमा सदेहादेहयोः समा ।
    मुक्तयोः संभवत्येव तुर्यातीतपदाभिधा ॥ २५॥

    dṛṣṭireṣā hi paramā sadehādehayoḥ samā ।
    muktayoḥ saṃbhavatyeva turyātītapadābhidhā ॥ 25॥

    व्युत्थितस्य भवत्येषा समाधिस्थस्य चानघ ।
    ज्ञस्य केवलमज्ञस्य न भवत्येव बोधजा ।
    अनानन्दसमानन्दमुग्धमुग्धमुखद्युतिः ॥ २६॥

    vyutthitasya bhavatyeṣā samādhisthasya cānagha ।
    jñasya kevalamajñasya na bhavatyeva bodhajā ।
    anānandasamānandamugdhamugdhamukhadyutiḥ ॥ 26॥

    चिरकालपरिक्षीणमननादिपरिभ्रमः ।
    पदमासाद्यते पुण्यं प्रज्ञयैवैकया तथा ॥ २७॥

    cirakālaparikṣīṇamananādiparibhramaḥ ।
    padamāsādyate puṇyaṃ prajñayaivaikayā tathā ॥ 27॥

    इमं गुणसमाहारमनात्मत्वेन पश्यतः ।
    अन्तःशीतलया यासौ समाधिरिति कथ्यते ॥ २८॥

    imaṃ guṇasamāhāramanātmatvena paśyataḥ ।
    antaḥśītalayā yāsau samādhiriti kathyate ॥ 28॥

    अवासनं स्थिरं प्रोक्तं मनोध्यानं तदेव च ।
    तदेव केवलीभानं शान्ततैव च तत्सदा ॥ २९॥

    avāsanaṃ sthiraṃ proktaṃ manodhyānaṃ tadeva ca ।
    tadeva kevalībhānaṃ śāntataiva ca tatsadā ॥ 29॥

    तनुवासनमत्युच्चैः पदायोद्यतमुच्यते ।
    अवासगं मनोऽकर्तृपदं तस्मादवाप्यते ॥ ३०॥

    tanuvāsanamatyuccaiḥ padāyodyatamucyate ।
    avāsagaṃ mano'kartṛpadaṃ tasmādavāpyate ॥ 30॥

    घनवासनमेतत्तु चेतःकर्तृत्वभावनम् ।
    सर्वदुःखप्रदं तस्माद्वासनां तनुतां नयेत् ॥ ३१॥

    ghanavāsanametattu cetaḥkartṛtvabhāvanam ।
    sarvaduḥkhapradaṃ tasmādvāsanāṃ tanutāṃ nayet ॥ 31॥

    चेतसा सम्परित्यज्य सर्वभावात्मभावनाम् ।
    सर्वमाकाशतामेति नित्यमन्तर्मुखस्थितेः ॥ ३२॥

    cetasā samparityajya sarvabhāvātmabhāvanām ।
    sarvamākāśatāmeti nityamantarmukhasthiteḥ ॥ 32॥

    यथा विपणगा लोका विहरन्तोऽप्यसत्समाः ।
    असंबन्धात्तथा ज्ञस्य ग्रामोऽपि विपिनोपमः ॥ ३३॥

    yathā vipaṇagā lokā viharanto'pyasatsamāḥ ।
    asaṃbandhāttathā jñasya grāmo'pi vipinopamaḥ ॥ 33॥

    अन्तर्मुखतया नित्यं सुप्तो बुद्धो व्रजन्पठन् ।
    पुरं जनपदं ग्राममरण्यमिव पश्यति ॥ ३४॥

    antarmukhatayā nityaṃ supto buddho vrajanpaṭhan ।
    puraṃ janapadaṃ grāmamaraṇyamiva paśyati ॥ 34॥

    अन्तःशीतलतायां तु लब्धायां शीतलं जगत् ।
    अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् ॥ ३५॥

    antaḥśītalatāyāṃ tu labdhāyāṃ śītalaṃ jagat ।
    antastṛṣṇopataptānāṃ dāvadāhamayaṃ jagat ॥ 35॥

    भवत्यखिलजन्तूनां यदन्तस्तद्बहिः स्थितम् ॥ ३६॥

    bhavatyakhilajantūnāṃ yadantastadbahiḥ sthitam ॥ 36॥

    यस्त्वात्मरतिरेवान्तः कुर्वन्कर्मेन्द्रियैः क्रियाः ।
    न वशो हर्षशोकाभ्यां स समाहित उच्यते ॥ ३७॥

    yastvātmaratirevāntaḥ kurvankarmendriyaiḥ kriyāḥ ।
    na vaśo harṣaśokābhyāṃ sa samāhita ucyate ॥ 37॥

    आत्मवत्सर्वभूतानि परद्रव्याणि लोष्ठवत् ।
    स्वभावादेव न भयाद्यः पश्यति स पश्यति ॥ ३८॥

    ātmavatsarvabhūtāni paradravyāṇi loṣṭhavat ।
    svabhāvādeva na bhayādyaḥ paśyati sa paśyati ॥ 38॥

    अद्यैव मृतिरायातु कल्पान्तनिचयेन वा ।
    नासौ कलङ्कमाप्नोति हेम पङ्कगतं यथा ॥ ३९॥

    adyaiva mṛtirāyātu kalpāntanicayena vā ।
    nāsau kalaṅkamāpnoti hema paṅkagataṃ yathā ॥ 39॥

    कोऽहं कथमिदं किं वा कथं मरणजन्मनी ।
    विचारयान्तरे वेत्थं महत्तत्फलमेष्यसि ॥ ४०॥

    ko'haṃ kathamidaṃ kiṃ vā kathaṃ maraṇajanmanī ।
    vicārayāntare vetthaṃ mahattatphalameṣyasi ॥ 40॥

    विचारेण परिज्ञातस्वभावस्य सतस्तव ।
    मनः स्वरूपमुत्सृज्य शममेष्यति विज्वरम् ॥ ४१॥

    vicāreṇa parijñātasvabhāvasya satastava ।
    manaḥ svarūpamutsṛjya śamameṣyati vijvaram ॥ 41॥

    विज्वरत्वं गतं चेतस्तव संसारवृत्तिषु ।
    न निमज्जति तद्ब्रह्मन्गोष्पदेष्विव वारणः ॥ ४२॥

    vijvaratvaṃ gataṃ cetastava saṃsāravṛttiṣu ।
    na nimajjati tadbrahmangoṣpadeṣviva vāraṇaḥ ॥ 42॥

    कृपणं तु मनो ब्रह्मन्गोष्पदेऽपि निमज्जति ।
    कार्ये गोष्पदतोयेऽपि विशीर्णो मशको यथा ॥ ४३॥

    kṛpaṇaṃ tu mano brahmangoṣpade'pi nimajjati ।
    kārye goṣpadatoye'pi viśīrṇo maśako yathā ॥ 43॥

    यावद्यावन्मुनिश्रेष्ठ स्वयं संतज्यतेऽखिलम् ।
    तावत्तावत्परालोकः परमात्मैव शिष्यते ॥ ४४॥

    yāvadyāvanmuniśreṣṭha svayaṃ saṃtajyate'khilam ।
    tāvattāvatparālokaḥ paramātmaiva śiṣyate ॥ 44॥

    यावत्सर्वं न संत्यक्तं तावदात्मा न लभ्यते ।
    सर्ववस्तुपरित्यागे शेष आत्मेति कथ्यते ॥ ४५॥

    yāvatsarvaṃ na saṃtyaktaṃ tāvadātmā na labhyate ।
    sarvavastuparityāge śeṣa ātmeti kathyate ॥ 45॥

    आत्मावलोकनार्थं तु तस्मात्सर्वं परित्यजेत् ।
    सर्वं संत्यज्य दूरेण यच्छिष्टं तन्मयो भव ॥ ४६॥

    ātmāvalokanārthaṃ tu tasmātsarvaṃ parityajet ।
    sarvaṃ saṃtyajya dūreṇa yacchiṣṭaṃ tanmayo bhava ॥ 46॥

    सर्वं किंचिदिदं दृश्यं दृश्यते यज्जगद्गतम् ।
    चिन्निष्पन्दांशमात्रं तन्नान्यत्किंचन शाश्वतम् ॥ ४७॥

    sarvaṃ kiṃcididaṃ dṛśyaṃ dṛśyate yajjagadgatam ।
    cinniṣpandāṃśamātraṃ tannānyatkiṃcana śāśvatam ॥ 47॥

    समाहिता नित्यतृप्ता यथाभूतार्थदर्शिनी ।
    ब्रह्मन्समाधिशब्देन परा प्रज्ञोच्यते बुधैः ॥ ४८॥

    samāhitā nityatṛptā yathābhūtārthadarśinī ।
    brahmansamādhiśabdena parā prajñocyate budhaiḥ ॥ 48॥

    अक्षुब्धा निरहंकारा द्वन्द्वेष्वननुपातिनी ।
    प्रोक्ता समाधिशब्देन मेरोः स्थिरतरा स्थितिः ॥ ४९॥

    akṣubdhā nirahaṃkārā dvandveṣvananupātinī ।
    proktā samādhiśabdena meroḥ sthiratarā sthitiḥ ॥ 49॥

    निश्चिता विगताभीष्टा हेयोपदेयवर्जिता ।
    ब्रह्मन्समाधिशब्देन परिपूर्णा मनोगतिः ॥ ५०॥

    niścitā vigatābhīṣṭā heyopadeyavarjitā ।
    brahmansamādhiśabdena paripūrṇā manogatiḥ ॥ 50॥

    केवलं चित्प्रकाशांशकल्पिता स्थिरतां गता ।
    तुर्या सा प्राप्यते दृष्टिर्महद्भिर्वेदवित्तमैः ॥ ५१॥

    kevalaṃ citprakāśāṃśakalpitā sthiratāṃ gatā ।
    turyā sā prāpyate dṛṣṭirmahadbhirvedavittamaiḥ ॥ 51॥

    अदूरगतसादृश्या सुषुप्तस्योपलक्ष्यते ।
    मनोहंकारविलये सर्वभावान्तरस्थिता ॥ ५२॥

    adūragatasādṛśyā suṣuptasyopalakṣyate ।
    manohaṃkāravilaye sarvabhāvāntarasthitā ॥ 52॥

    समुदेति परानन्दा या तनुः पारमेश्वरी ।
    मनसैव मनश्छित्त्वा सा स्वयं लभ्यते गतिः ॥ ५३॥

    samudeti parānandā yā tanuḥ pārameśvarī ।
    manasaiva manaśchittvā sā svayaṃ labhyate gatiḥ ॥ 53॥

    तदनु विषयवासनाविनाश-
    स्तदनु शुभः परमः स्फुटप्रकाशः ।
    तदनु च समतावशात्स्वरूपे
    परिणमनं महतामचिन्त्यरूपम् ॥ ५४॥

    tadanu viṣayavāsanāvināśa-
    stadanu śubhaḥ paramaḥ sphuṭaprakāśaḥ ।
    tadanu ca samatāvaśātsvarūpe
    pariṇamanaṃ mahatāmacintyarūpam ॥ 54॥

    अखिलमिदमनन्तमनन्तमात्मतत्त्वं
    दृढपरिणामिनि चेतसि स्थितोऽन्तः ।
    बहिरुपशमिते चराचरात्मा
    स्वयमनुभूयत एव देवदेवः ॥ ५५॥

    akhilamidamanantamanantamātmatattvaṃ
    dṛḍhapariṇāmini cetasi sthito'ntaḥ ।
    bahirupaśamite carācarātmā
    svayamanubhūyata eva devadevaḥ ॥ 55॥

    असक्तं निर्मलं चित्तं युक्तं संसार्यविस्फुटम् ।
    सक्तं तु दीर्घतपसा मुक्तमप्यतिबद्धवत् ॥ ५६॥

    asaktaṃ nirmalaṃ cittaṃ yuktaṃ saṃsāryavisphuṭam ।
    saktaṃ tu dīrghatapasā muktamapyatibaddhavat ॥ 56॥

    अन्तःसंसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् ।
    बहिः कुर्वन्नकुर्वन्वा कर्ता भोक्ता न हि क्वचित् ॥ ५७॥

    antaḥsaṃsaktinirmukto jīvo madhuravṛttimān ।
    bahiḥ kurvannakurvanvā kartā bhoktā na hi kvacit ॥ 57॥

    इति प्रथमोऽध्यायः ॥ १॥

    iti prathamo'dhyāyaḥ ॥ 1॥

    निदाघ उवाच ॥

    nidāgha uvāca ॥

    सङ्गः कीदृश इत्युक्तः कश्च बन्धाय देहिनाम् ।
    कश्च मोक्षाय कथितः कथं त्वेष चिकित्स्यते ॥ १॥

    saṅgaḥ kīdṛśa ityuktaḥ kaśca bandhāya dehinām ।
    kaśca mokṣāya kathitaḥ kathaṃ tveṣa cikitsyate ॥ 1॥

    देहदेहिविभागैकपरित्यागेन भावना ।
    देहमात्रे हि विश्वासः सङ्गो बन्धाय कथ्यते ॥ २॥

    dehadehivibhāgaikaparityāgena bhāvanā ।
    dehamātre hi viśvāsaḥ saṅgo bandhāya kathyate ॥ 2॥

    सर्वमात्मेदमत्राहं किं वाञ्छामि त्यजामि किम् ।
    इत्यसङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थिताम् ॥ ३॥

    sarvamātmedamatrāhaṃ kiṃ vāñchāmi tyajāmi kim ।
    ityasaṅgasthitiṃ viddhi jīvanmuktatanusthitām ॥ 3॥

    नाहमस्मि न चान्योस्ति न चायं न च नेतरः ।
    सोऽसङ्ग इति सम्प्रोक्तो ब्रह्मास्मीत्येव सर्वदा ॥ ४॥

    nāhamasmi na cānyosti na cāyaṃ na ca netaraḥ ।
    so'saṅga iti samprokto brahmāsmītyeva sarvadā ॥ 4॥

    नाभिनन्दति नैष्कर्म्यं न कर्मस्वनुषज्जते ।
    सुसमो यः परित्यागी सोऽसंसक्त इति स्मृतः ॥ ५॥

    nābhinandati naiṣkarmyaṃ na karmasvanuṣajjate ।
    susamo yaḥ parityāgī so'saṃsakta iti smṛtaḥ ॥ 5॥

    सर्वकर्मफलादीनां मनसैव न कर्मणा ।
    निपुणो यः परित्यागी सोऽसंसक्त इति स्मृतः ॥ ६॥

    sarvakarmaphalādīnāṃ manasaiva na karmaṇā ।
    nipuṇo yaḥ parityāgī so'saṃsakta iti smṛtaḥ ॥ 6॥

    असंकल्पेन सकलाश्चेष्टा नाना विजृंभिताः ।
    चिकित्सिता भवन्तीह श्रेयः सम्पादयन्ति हि ॥ ७॥

    asaṃkalpena sakalāśceṣṭā nānā vijṛṃbhitāḥ ।
    cikitsitā bhavantīha śreyaḥ sampādayanti hi ॥ 7॥

    न सक्तमिह चेष्टासु न चिन्तासु न वस्तुषु ।
    न गमागमचेष्टासु न कालकलनासु च ॥ ८॥

    na saktamiha ceṣṭāsu na cintāsu na vastuṣu ।
    na gamāgamaceṣṭāsu na kālakalanāsu ca ॥ 8॥

    केवलं चिति विश्रम्य किंचिच्चैत्यावलंब्यपि ।
    सर्वत्र नीरसमिह तिष्ठत्यात्मरसं मनः ॥ ९॥

    kevalaṃ citi viśramya kiṃciccaityāvalaṃbyapi ।
    sarvatra nīrasamiha tiṣṭhatyātmarasaṃ manaḥ ॥ 9॥

    व्यवहारमिदं सर्वं मा करोतु करोतु वा ।
    अकुर्वन्वापि कुर्वन्वा जीवः स्वात्मरतिक्रियः ॥ १०॥

    vyavahāramidaṃ sarvaṃ mā karotu karotu vā ।
    akurvanvāpi kurvanvā jīvaḥ svātmaratikriyaḥ ॥ 10॥

    अथवा तमपि त्यक्त्वा चैत्यांशं शान्तचिद्घनः ।
    जीवस्तिष्ठति संशान्तो ज्वलन्मणिरिवात्मनि ॥ ११॥

    athavā tamapi tyaktvā caityāṃśaṃ śāntacidghanaḥ ।
    jīvastiṣṭhati saṃśānto jvalanmaṇirivātmani ॥ 11॥

    चित्ते चैत्यदशाहीने या स्थितिः क्षीणचेतसाम् ।
    सोच्यते शान्तकलना जाग्रत्येव सुषुप्तता ॥ १२॥

    citte caityadaśāhīne yā sthitiḥ kṣīṇacetasām ।
    socyate śāntakalanā jāgratyeva suṣuptatā ॥ 12॥

    एषा निदाघ सौषुप्तस्थितिरभ्यासयोगतः ।
    प्रौढा सती तुरीयेति कथिता तत्त्वकोविदैः ॥ १३॥

    eṣā nidāgha sauṣuptasthitirabhyāsayogataḥ ।
    prauḍhā satī turīyeti kathitā tattvakovidaiḥ ॥ 13॥

    अस्यां तुरीयावस्थायां स्थितिं प्राप्याविनाशिनीम् ।
    आनन्दैकान्तशीलत्वादनानन्दपदं गतः ॥ १४॥

    asyāṃ turīyāvasthāyāṃ sthitiṃ prāpyāvināśinīm ।
    ānandaikāntaśīlatvādanānandapadaṃ gataḥ ॥ 14॥

    अनानन्दमहानन्दकालातीतस्ततोऽपि हि ।
    मुक्त इत्युच्यते योगी तुर्यातीतपदं गतः ॥ १५॥

    anānandamahānandakālātītastato'pi hi ।
    mukta ityucyate yogī turyātītapadaṃ gataḥ ॥ 15॥

    परिगलितसमस्तजन्मपाशः
    सकलविलीनतमोमयाभिमानः ।
    परमरसमयीं परात्मसत्तां
    जलगतसैन्धवखण्डवन्महात्मा ॥ १६॥

    parigalitasamastajanmapāśaḥ
    sakalavilīnatamomayābhimānaḥ ।
    paramarasamayīṃ parātmasattāṃ
    jalagatasaindhavakhaṇḍavanmahātmā ॥ 16॥

    जडाजडदृशोर्मध्ये यत्तत्त्वं पारमार्थिकम् ।
    अनुभूतिमयं तस्मात्सारं ब्रह्मेति कथ्यते ॥ १७॥

    jaḍājaḍadṛśormadhye yattattvaṃ pāramārthikam ।
    anubhūtimayaṃ tasmātsāraṃ brahmeti kathyate ॥ 17॥

    दृश्यसंवलितो बन्धस्तन्मुक्तौ मुक्तिरुच्यते ।
    द्रव्यदर्शनसंबन्धे यानुभूतिरनामया ॥ १८॥

    dṛśyasaṃvalito bandhastanmuktau muktirucyate ।
    dravyadarśanasaṃbandhe yānubhūtiranāmayā ॥ 18॥

    तामवष्टभ्य तिष्ठ त्वं सौषुप्तीं भजते स्थितिम् ।
    सैव तुर्यत्वमाप्नोति तस्यां दृष्टिं स्थिरां कुरु ॥ १९॥

    tāmavaṣṭabhya tiṣṭha tvaṃ sauṣuptīṃ bhajate sthitim ।
    saiva turyatvamāpnoti tasyāṃ dṛṣṭiṃ sthirāṃ kuru ॥ 19॥

    आत्मा स्थूलो न चैवाणुर्न प्रत्यक्षो न चेतरः ।
    न चेतनो न च जडो न चैवासन्न सन्मयः ॥ २०॥

    ātmā sthūlo na caivāṇurna pratyakṣo na cetaraḥ ।
    na cetano na ca jaḍo na caivāsanna sanmayaḥ ॥ 20॥

    नाहं नान्यो न चैवैको न चानेकोऽद्वयोऽव्ययः ।
    यदीदं दृश्यतां प्राप्तं मनः सर्वेन्द्रियास्पदम् ॥ २१॥

    nāhaṃ nānyo na caivaiko na cāneko'dvayo'vyayaḥ ।
    yadīdaṃ dṛśyatāṃ prāptaṃ manaḥ sarvendriyāspadam ॥ 21॥

    दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम् ।
    तदतीतं पदं यस्मात्तन्न किंचिदिवैव तत् ॥ २२॥

    dṛśyadarśanasaṃbandhe yatsukhaṃ pāramārthikam ।
    tadatītaṃ padaṃ yasmāttanna kiṃcidivaiva tat ॥ 22॥

    न मोक्षो नभसः पृष्ठे न पाताले न भूतले ।
    सर्वाशासंक्षये चेतःक्षयो मोक्ष इतीष्यते ॥ २३॥

    na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale ।
    sarvāśāsaṃkṣaye cetaḥkṣayo mokṣa itīṣyate ॥ 23॥

    मोक्षो मेऽस्त्विति चिन्तान्तर्जाता चेदुत्थितं मनः ।
    मननोत्थे मनस्यैष बन्धः सांसारिको दृढः ॥ २४॥

    mokṣo me'stviti cintāntarjātā cedutthitaṃ manaḥ ।
    mananotthe manasyaiṣa bandhaḥ sāṃsāriko dṛḍhaḥ ॥ 24॥

    आत्मन्यतीते सर्वस्मात्सर्वरूपेऽथ वा तते ।
    को बन्धः कश्च वा मोक्षो निर्मूलं मननं कुरु ॥ २५॥

    ātmanyatīte sarvasmātsarvarūpe'tha vā tate ।
    ko bandhaḥ kaśca vā mokṣo nirmūlaṃ mananaṃ kuru ॥ 25॥

    अध्यात्मरतिराशान्तः पूर्णपावनमानसः ।
    प्राप्तानुत्तमविश्रान्तिर्न किंचिदिह वाञ्छति ॥ २६॥

    adhyātmaratirāśāntaḥ pūrṇapāvanamānasaḥ ।
    prāptānuttamaviśrāntirna kiṃcidiha vāñchati ॥ 26॥

    सर्वाधिष्ठानसन्मात्रे निर्विकल्पे चिदात्मनि ।
    यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते ॥ २७॥

    sarvādhiṣṭhānasanmātre nirvikalpe cidātmani ।
    yo jīvati gatasnehaḥ sa jīvanmukta ucyate ॥ 27॥

    नापेक्षते भविष्यच्च वर्तमाने न तिष्ठति ।
    न संस्मरत्यतीतं च सर्वमेव करोति च ॥ २८॥

    nāpekṣate bhaviṣyacca vartamāne na tiṣṭhati ।
    na saṃsmaratyatītaṃ ca sarvameva karoti ca ॥ 28॥

    अनुबन्धपरे जन्तावसंसर्गमनाः सदा ।
    भक्ते भक्तसमाचरः शठे शठ इव स्थितः ॥ २९॥

    anubandhapare jantāvasaṃsargamanāḥ sadā ।
    bhakte bhaktasamācaraḥ śaṭhe śaṭha iva sthitaḥ ॥ 29॥

    बालो बालेषु वृद्धेषु वृद्धो धीरेषु धैर्यवान् ।
    युवा यौवनवृत्तेषु दुःखितेषु सुदुःखधीः ॥ ३०॥

    bālo bāleṣu vṛddheṣu vṛddho dhīreṣu dhairyavān ।
    yuvā yauvanavṛtteṣu duḥkhiteṣu suduḥkhadhīḥ ॥ 30॥

    धीरधीरुदितानन्दः पेशलः पुण्यकीर्तनः ।
    प्राज्ञः प्रसन्नमधुरो दैन्यादपगताशयः ॥ ३१॥

    dhīradhīruditānandaḥ peśalaḥ puṇyakīrtanaḥ ।
    prājñaḥ prasannamadhuro dainyādapagatāśayaḥ ॥ 31॥

    अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते ।
    मनः प्रशममायाति निर्वाणमवशिष्यते ॥ ३२॥

    abhyāsena parispande prāṇānāṃ kṣayamāgate ।
    manaḥ praśamamāyāti nirvāṇamavaśiṣyate ॥ 32॥

    यतो वाचो निवर्तन्ते विकल्पकलनान्विताः ।
    विकल्पसंक्षयाज्जन्तोः पदं तदवशिष्यते ॥ ३३॥

    yato vāco nivartante vikalpakalanānvitāḥ ।
    vikalpasaṃkṣayājjantoḥ padaṃ tadavaśiṣyate ॥ 33॥

    अनाद्यन्तावभासात्मा परमात्मैव विद्यते ।
    इत्येतन्निश्चयं स्फारं सम्यग्ज्ञानं विदुर्बुधाः ॥ ३४॥

    anādyantāvabhāsātmā paramātmaiva vidyate ।
    ityetanniścayaṃ sphāraṃ samyagjñānaṃ vidurbudhāḥ ॥ 34॥

    यथाभूतार्थदर्शित्वमेतावद्भुवनत्रये ।
    यदात्मैव जगत्सर्वमिति निश्चित्य पूर्णता ॥ ३५॥

    yathābhūtārthadarśitvametāvadbhuvanatraye ।
    yadātmaiva jagatsarvamiti niścitya pūrṇatā ॥ 35॥

    सर्वमात्मैव कौ दृष्टौ भावाभावौ क्व वा स्थितौ ।
    क्व बन्धमोक्षकलने ब्रह्मैवेदं विजृम्भते ॥ ३६॥

    sarvamātmaiva kau dṛṣṭau bhāvābhāvau kva vā sthitau ।
    kva bandhamokṣakalane brahmaivedaṃ vijṛmbhate ॥ 36॥

    सर्वमेकं परं व्योम को मोक्षः कस्य बन्धता ।
    ब्रह्मेदं बृंहिताकारं बृहद्बृहदवस्थितम् ॥ ३७॥

    sarvamekaṃ paraṃ vyoma ko mokṣaḥ kasya bandhatā ।
    brahmedaṃ bṛṃhitākāraṃ bṛhadbṛhadavasthitam ॥ 37॥

    दूरादस्तमितद्वित्वं भवात्मैव त्वमात्मना ।
    सम्यगालोकिते रूपे काष्ठपाषाणवाससाम् ॥ ३८॥

    dūrādastamitadvitvaṃ bhavātmaiva tvamātmanā ।
    samyagālokite rūpe kāṣṭhapāṣāṇavāsasām ॥ 38॥

    मनागपि न भेदोऽस्ति क्वासि संकल्पनोन्मुखः ।
    आदावन्ते च संशान्तस्वरूपमविनाशि यत् ॥ ३९॥

    manāgapi na bhedo'sti kvāsi saṃkalpanonmukhaḥ ।
    ādāvante ca saṃśāntasvarūpamavināśi yat ॥ 39॥

    वस्तूनामात्मनश्चैतत्तन्मयो भव सर्वदा ।
    द्वैताद्वैतसमुद्भेदैर्जरामरणविभ्रमैः ॥ ४०॥

    vastūnāmātmanaścaitattanmayo bhava sarvadā ।
    dvaitādvaitasamudbhedairjarāmaraṇavibhramaiḥ ॥ 40॥

    स्फुरत्यात्मभिरात्मैव चित्तैरब्धीव वीचिभिः ।
    आपत्करञ्जपरशुं पराया निर्वृतेः पदम् ॥ ४१॥

    sphuratyātmabhirātmaiva cittairabdhīva vīcibhiḥ ।
    āpatkarañjaparaśuṃ parāyā nirvṛteḥ padam ॥ 41॥

    शुद्धमात्मानमालिङ्ग्य नित्यमन्तस्थया धिया ।
    यः स्थितस्तं क आत्मेह भोगो बाधयितुं क्षमः ॥ ४२॥

    śuddhamātmānamāliṅgya nityamantasthayā dhiyā ।
    yaḥ sthitastaṃ ka ātmeha bhogo bādhayituṃ kṣamaḥ ॥ 42॥

    कृतस्फारविचारस्य मनोभोगादयोऽरयः ।
    मनागपि न भिन्दन्ति शैलं मन्दानिला इव ॥ ४३॥

    kṛtasphāravicārasya manobhogādayo'rayaḥ ।
    manāgapi na bhindanti śailaṃ mandānilā iva ॥ 43॥

    नानात्वमस्ति कलनासु न वस्तुतोऽन्त-
    र्नानाविधासु सरसीव जलादिवान्यत् ।
    इत्येकनिश्चयमयः पुरुषो विमुक्त
    इत्युच्यते समवलोकितसम्यगर्थः ॥ ४४॥

    nānātvamasti kalanāsu na vastuto'nta-
    rnānāvidhāsu sarasīva jalādivānyat ।
    ityekaniścayamayaḥ puruṣo vimukta
    ityucyate samavalokitasamyagarthaḥ ॥ 44॥

    इति द्वितीयोऽध्यायः ॥ २॥

    iti dvitīyo'dhyāyaḥ ॥ 2॥

    विदेहमुक्तेः किं रूपं तद्वान्को वा महामुनिः ।
    कं योगं समुपस्थाय प्राप्तवान्परमं पदम् ॥ १॥

    videhamukteḥ kiṃ rūpaṃ tadvānko vā mahāmuniḥ ।
    kaṃ yogaṃ samupasthāya prāptavānparamaṃ padam ॥ 1॥

    सुमेरोर्वसुधापीठे माण्डव्यो नाम वै मुनिः ।
    कौण्डिन्यात्तत्त्वमास्थाय जीवन्मुक्तो भवत्यसौ ॥ २॥

    sumerorvasudhāpīṭhe māṇḍavyo nāma vai muniḥ ।
    kauṇḍinyāttattvamāsthāya jīvanmukto bhavatyasau ॥ 2॥

    जीवन्मुक्तिदशां प्राप्य कदाचिद्ब्रह्मवित्तमः ।
    सर्वेन्द्रियाणि संहर्तुं मनश्चक्रे महामुनिः ॥ ३॥

    jīvanmuktidaśāṃ prāpya kadācidbrahmavittamaḥ ।
    sarvendriyāṇi saṃhartuṃ manaścakre mahāmuniḥ ॥ 3॥

    बद्धपद्मासनस्तिष्ठन्नर्धोन्मीलितलोचनः ।
    बाह्यानाभ्यान्तरांश्चैव स्पर्शान्परिहरञ्छनैः ॥ ४॥

    baddhapadmāsanastiṣṭhannardhonmīlitalocanaḥ ।
    bāhyānābhyāntarāṃścaiva sparśānpariharañchanaiḥ ॥ 4॥

    ततः स्वमनसः स्थैर्यं मनसा विगतैनसा ।
    अहो नु चञ्चलमिदं प्रत्याहृतमपि स्फुटम् ॥ ५॥

    tataḥ svamanasaḥ sthairyaṃ manasā vigatainasā ।
    aho nu cañcalamidaṃ pratyāhṛtamapi sphuṭam ॥ 5॥

    पटाद्घटमुपायाति घटाच्छकटमुत्कटम् ।
    चित्तमर्थेषु चरति पादपेष्विव मर्कटः ॥ ६॥

    paṭādghaṭamupāyāti ghaṭācchakaṭamutkaṭam ।
    cittamartheṣu carati pādapeṣviva markaṭaḥ ॥ 6॥

    पञ्च द्वाराणि मनसा चक्षुरादीन्यमून्यलम् ।
    बुद्धीन्द्रियाभिधानानि तान्येवालोकयाम्यहम् ॥ ७॥

    pañca dvārāṇi manasā cakṣurādīnyamūnyalam ।
    buddhīndriyābhidhānāni tānyevālokayāmyaham ॥ 7॥

    हन्तेन्द्रियगणा यूयं त्यजताकुलतां शनैः ।
    चिदात्मा भगवान्सर्वसाक्षित्वेन स्थितोऽस्म्यहम् ॥ ८॥

    hantendriyagaṇā yūyaṃ tyajatākulatāṃ śanaiḥ ।
    cidātmā bhagavānsarvasākṣitvena sthito'smyaham ॥ 8॥

    तेनात्मना बहुज्ञेन निर्ज्ञाताश्चक्षुरादयः ।
    परिनिर्वामि शान्तोऽस्मि दिष्ट्यास्मि विगतज्वरः ॥ ९॥

    tenātmanā bahujñena nirjñātāścakṣurādayaḥ ।
    parinirvāmi śānto'smi diṣṭyāsmi vigatajvaraḥ ॥ 9॥

    स्वात्मन्येवावतिष्ठेऽहं तुर्यरूपपदेऽनिशम् ।
    अन्तरेव शशामास्य क्रमेण प्राणसन्ततिः ॥ १०॥

    svātmanyevāvatiṣṭhe'haṃ turyarūpapade'niśam ।
    antareva śaśāmāsya krameṇa prāṇasantatiḥ ॥ 10॥

    ज्वालाजालपरिस्पन्दो दग्धेन्धन इवानलः ।
    तदितोऽस्तं गत इव ह्यस्तं गत इवोदितः ॥ ११॥

    jvālājālaparispando dagdhendhana ivānalaḥ ।
    tadito'staṃ gata iva hyastaṃ gata ivoditaḥ ॥ 11॥

    समः समरसाभासस्तिष्ठामि स्वच्छतां गतः ।
    प्रबुद्धोऽपि सुषुप्तिस्थः सुषुप्तिस्थः प्रबुद्धवान् ॥ १२॥

    samaḥ samarasābhāsastiṣṭhāmi svacchatāṃ gataḥ ।
    prabuddho'pi suṣuptisthaḥ suṣuptisthaḥ prabuddhavān ॥ 12॥

    तुर्यमालम्ब्य कायान्तस्तिष्ठामि स्तम्भितस्थितिः ।
    सबाह्याभ्यन्तरान्भावान्स्थूलान्सूक्ष्मतरानपि ॥ १३॥

    turyamālambya kāyāntastiṣṭhāmi stambhitasthitiḥ ।
    sabāhyābhyantarānbhāvānsthūlānsūkṣmatarānapi ॥ 13॥

    त्रैलोक्यसंभवांस्त्यक्त्वा संकल्पैकविनिर्मितान् ।
    सह प्रणवपर्यन्तदीर्घनिःस्वनतन्तुना ॥ १४॥

    trailokyasaṃbhavāṃstyaktvā saṃkalpaikavinirmitān ।
    saha praṇavaparyantadīrghaniḥsvanatantunā ॥ 14॥

    जहाविन्द्रियतन्मात्रजालं खग इवानलः ।
    ततोऽङ्गसंविदं स्वच्छां प्रतिभासमुपागताम् ॥ १५॥

    jahāvindriyatanmātrajālaṃ khaga ivānalaḥ ।
    tato'ṅgasaṃvidaṃ svacchāṃ pratibhāsamupāgatām ॥ 15॥

    सद्योजातशिशुज्ञानं प्राप्तवान्मुनिपुङ्गवः ।
    जहौ चित्तं चैत्यदशां स्पन्दशक्तिमिवानिलः ॥ १६॥

    sadyojātaśiśujñānaṃ prāptavānmunipuṅgavaḥ ।
    jahau cittaṃ caityadaśāṃ spandaśaktimivānilaḥ ॥ 16॥

    चित्सामान्यमथासाद्य सत्तामात्रात्मकं ततः ।
    सुषुप्तपदमालम्ब्य तस्थौ गिरिरिवाचलः ॥ १७॥

    citsāmānyamathāsādya sattāmātrātmakaṃ tataḥ ।
    suṣuptapadamālambya tasthau giririvācalaḥ ॥ 17॥

    सुषुप्तस्थैर्यमासाद्य तुर्यरूपमुपाययौ ।
    निरानन्दोऽपि सानन्दः सच्चासच्च बभूव सः ॥ १८॥

    suṣuptasthairyamāsādya turyarūpamupāyayau ।
    nirānando'pi sānandaḥ saccāsacca babhūva saḥ ॥ 18॥

    ततस्तु संबभूवासौ यद्गिरामप्यगोचरः ।
    यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् ॥ १९॥

    tatastu saṃbabhūvāsau yadgirāmapyagocaraḥ ।
    yacchūnyavādināṃ śūnyaṃ brahma brahmavidāṃ ca yat ॥ 19॥

    विज्ञानमात्रं विज्ञानविदां यदमलात्मकम् ।
    पुरुषः सांख्यदृष्टीनामीश्वरो योगवादिनाम् ॥ २०॥

    vijñānamātraṃ vijñānavidāṃ yadamalātmakam ।
    puruṣaḥ sāṃkhyadṛṣṭīnāmīśvaro yogavādinām ॥ 20॥

    शिवः शैवागमस्थानां कालः कालैकवादिनाम् ।
    यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् ॥ २१॥

    śivaḥ śaivāgamasthānāṃ kālaḥ kālaikavādinām ।
    yatsarvaśāstrasiddhāntaṃ yatsarvahṛdayānugam ॥ 21॥

    यत्सर्वं सर्वगं वस्तु यत्तत्त्वं तदसौ स्थितः ।
    यदनुक्तमनिष्पन्दं दीपकं तेजसामपि ॥ २२॥

    yatsarvaṃ sarvagaṃ vastu yattattvaṃ tadasau sthitaḥ ।
    yadanuktamaniṣpandaṃ dīpakaṃ tejasāmapi ॥ 22॥

    स्वानुभूत्यैकमानं च यत्तत्त्वं तदसौ स्थितः ।
    यदेकं चाप्यनेकं च साञ्जनं च निरञ्जनम् ।
    यत्सर्वं चाप्यसर्वं च यत्तत्त्वं तदसु स्थितः ॥ २३॥

    svānubhūtyaikamānaṃ ca yattattvaṃ tadasau sthitaḥ ।
    yadekaṃ cāpyanekaṃ ca sāñjanaṃ ca nirañjanam ।
    yatsarvaṃ cāpyasarvaṃ ca yattattvaṃ tadasu sthitaḥ ॥ 23॥

    अजममरमनाद्यमाद्यमेकं
    पदममलं सकलं च निष्कलं च ।
    स्थित इति स तदा नभःस्वरूपा-
    दपिविमलस्थितिरीश्वरः क्षणेन ॥ २४॥

    ajamamaramanādyamādyamekaṃ
    padamamalaṃ sakalaṃ ca niṣkalaṃ ca ।
    sthita iti sa tadā nabhaḥsvarūpā-
    dapivimalasthitirīśvaraḥ kṣaṇena ॥ 24॥

    इति तृतीयोऽध्यायः ॥ ३॥

    iti tṛtīyo'dhyāyaḥ ॥ 3॥

    जीवन्मुक्तस्य किं लक्ष्म ह्याकाशगमनादिकम् ।
    तथा चेन्मुनिशार्दूल तत्र नैव प्रलक्ष्यते ॥ १॥

    jīvanmuktasya kiṃ lakṣma hyākāśagamanādikam ।
    tathā cenmuniśārdūla tatra naiva pralakṣyate ॥ 1॥

    अनात्मविदमुक्तोऽपि नभोविहरणादिकम् ।
    द्रव्यमन्त्रक्रियाकालशक्त्याप्नोत्येव स द्विजः ॥२॥

    anātmavidamukto'pi nabhoviharaṇādikam ।
    dravyamantrakriyākālaśaktyāpnotyeva sa dvijaḥ ॥2॥

    नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्ममात्रदृक् ।
    आत्मनात्मनि संतृप्तो नाविद्यामनुधावति ॥ ३॥

    nātmajñasyaiṣa viṣaya ātmajño hyātmamātradṛk ।
    ātmanātmani saṃtṛpto nāvidyāmanudhāvati ॥ 3॥

    ये ये भावाः स्थिता लोके तानविद्यामयान्विदुः ।
    त्यक्ताविद्यो महायोगी कथं तेषु निमज्जति ॥ ४॥

    ye ye bhāvāḥ sthitā loke tānavidyāmayānviduḥ ।
    tyaktāvidyo mahāyogī kathaṃ teṣu nimajjati ॥ 4॥

    यस्तु मूढोऽल्पबुद्धिर्वा सिद्धिजालानि वाञ्छति ।
    सिद्धिसाधनैर्योगैस्तानि साधयति क्रमात् ॥ ५॥

    yastu mūḍho'lpabuddhirvā siddhijālāni vāñchati ।
    siddhisādhanairyogaistāni sādhayati kramāt ॥ 5॥

    द्रव्यमन्त्रक्रियाकालयुक्तयः साधुसिद्धिदाः ।
    परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥ ६॥

    dravyamantrakriyākālayuktayaḥ sādhusiddhidāḥ ।
    paramātmapadaprāptau nopakurvanti kāścana ॥ 6॥

    यस्येच्छा विद्यते काचित्सा सिद्धिं साधयत्यहो ।
    निरिच्छोः परिपूर्णस्य नेच्छा संभवति क्वचित् ॥ ७॥

    yasyecchā vidyate kācitsā siddhiṃ sādhayatyaho ।
    niricchoḥ paripūrṇasya necchā saṃbhavati kvacit ॥ 7॥

    सर्वेच्छाजालसंज्ञान्तावात्मलाभो भवेन्मुने ।
    स कथं सिद्धिजालानि नूनं वाञ्छन्त्यचित्तकः ॥ ८॥

    sarvecchājālasaṃjñāntāvātmalābho bhavenmune ।
    sa kathaṃ siddhijālāni nūnaṃ vāñchantyacittakaḥ ॥ 8॥

    अपि शीतरुचावर्के सुतीक्ष्णेऽपीन्दुमण्डले ।
    अप्यधः प्रसरत्यग्नौ जीवन्मुक्तो न विस्मयी ॥ ९॥

    api śītarucāvarke sutīkṣṇe'pīndumaṇḍale ।
    apyadhaḥ prasaratyagnau jīvanmukto na vismayī ॥ 9॥

    अधिष्ठाने परे तत्त्वे कल्पिता रज्जुसर्पवत् ।
    कल्पिताश्चर्यजालेषु नाभ्युदेति कुतूहलम् ॥ १०॥

    adhiṣṭhāne pare tattve kalpitā rajjusarpavat ।
    kalpitāścaryajāleṣu nābhyudeti kutūhalam ॥ 10॥

    ये हि विज्ञातविज्ञेया वीतरागा महाधियः ।
    विच्छिन्नग्रन्थयः सर्वे ते स्वतन्त्रास्तनौ स्थितः ॥ ११
    सुखदुःखदशाधीरं साम्यान्न प्रोद्धरन्ति यम् ।
    निश्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः ॥ १२॥

    ye hi vijñātavijñeyā vītarāgā mahādhiyaḥ ।
    vicchinnagranthayaḥ sarve te svatantrāstanau sthitaḥ ॥ 11
    sukhaduḥkhadaśādhīraṃ sāmyānna proddharanti yam ।
    niśvāsā iva śailendraṃ cittaṃ tasya mṛtaṃ viduḥ ॥ 12॥

    आपत्कार्पण्यमुत्साहो मदो मान्द्यं महोत्सवः ।
    यं नयन्ति न वैरूप्यं तस्य नष्टं मनो विदुः ॥ १३॥

    āpatkārpaṇyamutsāho mado māndyaṃ mahotsavaḥ ।
    yaṃ nayanti na vairūpyaṃ tasya naṣṭaṃ mano viduḥ ॥ 13॥

    द्विविधचित्तनाशोऽस्ति सरूपोऽरूप एव च ।
    जीवन्मुक्तौ सरूपः स्यादरूपो देहमुक्तिगः ॥ १४॥

    dvividhacittanāśo'sti sarūpo'rūpa eva ca ।
    jīvanmuktau sarūpaḥ syādarūpo dehamuktigaḥ ॥ 14॥

    चित्तसत्तेह दुःखाय चित्तनाशः सुखाय च ।
    चित्तसत्तं क्षयं नीत्वा चित्तं नाशमुपानयेत् ॥ १५॥

    cittasatteha duḥkhāya cittanāśaḥ sukhāya ca ।
    cittasattaṃ kṣayaṃ nītvā cittaṃ nāśamupānayet ॥ 15॥

    मनस्तां मूढतां विद्धि यदा नश्यति सानघ ।
    चित्तनाशाभिधानं हि तत्स्वरूपमितीरितम् ॥ १६॥

    manastāṃ mūḍhatāṃ viddhi yadā naśyati sānagha ।
    cittanāśābhidhānaṃ hi tatsvarūpamitīritam ॥ 16॥

    मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तमवासनम् ।
    भूयो जन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः ॥ १७॥

    maitryādibhirguṇairyuktaṃ bhavatyuttamavāsanam ।
    bhūyo janmavinirmuktaṃ jīvanmuktasya tanmanaḥ ॥ 17॥

    सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते ।
    निदाघाऽरूपनाशस्तु वर्तते देहमुक्तिके ॥ १८॥

    sarūpo'sau manonāśo jīvanmuktasya vidyate ।
    nidāghā'rūpanāśastu vartate dehamuktike ॥ 18॥

    विदेहमुक्त एवासौ विद्यते निष्कलात्मकः ।
    समग्राग्र्यगुणाधारमपि सत्त्वं प्रलीयते ॥ १९॥

    videhamukta evāsau vidyate niṣkalātmakaḥ ।
    samagrāgryaguṇādhāramapi sattvaṃ pralīyate ॥ 19॥

    विदेहमुक्तौ विमले पदे परमपावने ।
    विदेहमुक्तिविषये तस्मिन्सत्त्वक्षयात्मके ॥ २०॥

    videhamuktau vimale pade paramapāvane ।
    videhamuktiviṣaye tasminsattvakṣayātmake ॥ 20॥

    चित्तनाशे विरूपाख्ये न किंचिदिह विद्यते ।
    न गुणा नागुणास्तत्र न श्रीर्नाश्रीर्न लोकता ॥ २१॥

    cittanāśe virūpākhye na kiṃcidiha vidyate ।
    na guṇā nāguṇāstatra na śrīrnāśrīrna lokatā ॥ 21॥

    न चोदयो नास्तमयो न हर्षामर्षसंविदः ।
    न तेजो न तमः किंचिन्न सन्ध्यादिनरात्रयः ।
    न सत्तापि न चासत्ता न च मध्यं हि तत्पदम् ॥ २२॥

    na codayo nāstamayo na harṣāmarṣasaṃvidaḥ ।
    na tejo na tamaḥ kiṃcinna sandhyādinarātrayaḥ ।
    na sattāpi na cāsattā na ca madhyaṃ hi tatpadam ॥ 22॥

    ये हि पारं गता बुद्धेः संसाराडम्बरस्य च ।
    तेषां तदास्पदं स्फारं पवनानामिवाम्बरम् ॥ २३॥

    ye hi pāraṃ gatā buddheḥ saṃsārāḍambarasya ca ।
    teṣāṃ tadāspadaṃ sphāraṃ pavanānāmivāmbaram ॥ 23॥

    संशान्तदुःखमजडात्मकमेकसुप्त-
    मानन्दमन्थरमपेतरजस्तमो यत् ।
    आकाशकोशतनवोऽतनवो महान्त-
    स्तस्मिन्पदे गलितचित्तलवा भवन्ति ॥ २४॥

    saṃśāntaduḥkhamajaḍātmakamekasupta-
    mānandamantharamapetarajastamo yat ।
    ākāśakośatanavo'tanavo mahānta-
    stasminpade galitacittalavā bhavanti ॥ 24॥

    हे निदाघ महाप्राज्ञ निर्वासनमना भव ।
    बलाच्चेतः समाधाय निर्विकल्पमना भव ॥ २५॥

    he nidāgha mahāprājña nirvāsanamanā bhava ।
    balāccetaḥ samādhāya nirvikalpamanā bhava ॥ 25॥

    यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् ।
    स एव जगतः साक्षी सर्वात्मा विमलाकृतिः ॥ २६॥

    yajjagadbhāsakaṃ bhānaṃ nityaṃ bhāti svataḥ sphurat ।
    sa eva jagataḥ sākṣī sarvātmā vimalākṛtiḥ ॥ 26॥

    प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः ।
    तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्वनम् ॥ २७॥

    pratiṣṭhā sarvabhūtānāṃ prajñānaghanalakṣaṇaḥ ।
    tadvidyāviṣayaṃ brahma satyajñānasukhādvanam ॥ 27॥

    एकं ब्रह्माहमस्मीति कृतकृत्यो भवेन्मुनिः ॥ २८॥

    ekaṃ brahmāhamasmīti kṛtakṛtyo bhavenmuniḥ ॥ 28॥

    सर्वाधिष्ठानमद्वन्द्वं परं ब्रह्म सनातनम् ।
    सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् ॥ २९॥

    sarvādhiṣṭhānamadvandvaṃ paraṃ brahma sanātanam ।
    saccidānandarūpaṃ tadavāṅmanasagocaram ॥ 29॥

    न तत्र चन्द्रार्कवपुः प्रकाशते
    न वान्ति वातः सकलाश्च देवताः ।
    स एव देवः कृतभावभूतः
    स्वयं विशुद्धो विरजः प्रकाशते ॥ ३०॥

    na tatra candrārkavapuḥ prakāśate
    na vānti vātaḥ sakalāśca devatāḥ ।
    sa eva devaḥ kṛtabhāvabhūtaḥ
    svayaṃ viśuddho virajaḥ prakāśate ॥ 30॥

    भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
    क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ३१॥

    bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ ।
    kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare ॥ 31॥

    द्वौ सुपर्णौ शरीरेऽस्मिञ्जीवेशाख्यौ सह स्थितौ ।
    तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः ॥ ३२॥

    dvau suparṇau śarīre'smiñjīveśākhyau saha sthitau ।
    tayorjīvaḥ phalaṃ bhuṅkte karmaṇo na maheśvaraḥ ॥ 32॥

    केवलं साक्षिरूपेण विना भोगो महेश्वरः ।
    प्रकाशते स्वयं भेदः कल्पितो मायया तयोः ।
    चिच्चिदाकारतो भिन्ना न भिन्ना चित्त्वहानितः ॥ ३३॥

    kevalaṃ sākṣirūpeṇa vinā bhogo maheśvaraḥ ।
    prakāśate svayaṃ bhedaḥ kalpito māyayā tayoḥ ।
    ciccidākārato bhinnā na bhinnā cittvahānitaḥ ॥ 33॥

    तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः ।
    चिदेकत्वपरिज्ञाने न शोचति न मुह्यति ॥ ३४॥

    tarkataśca pramāṇācca cidekatvavyavasthiteḥ ।
    cidekatvaparijñāne na śocati na muhyati ॥ 34॥

    अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् ।
    अहमस्मीति निश्चित्य वीतशोको भवेन्मुनिः ॥ ३५॥

    adhiṣṭhānaṃ samastasya jagataḥ satyacidghanam ।
    ahamasmīti niścitya vītaśoko bhavenmuniḥ ॥ 35॥

    स्वशरीरे स्वयंज्योतिस्वरूपं सर्वसाक्षिणम् ।
    क्षीणदोषाः प्रपश्यन्ति नेतरे माययावृताः ॥ ३६॥

    svaśarīre svayaṃjyotisvarūpaṃ sarvasākṣiṇam ।
    kṣīṇadoṣāḥ prapaśyanti netare māyayāvṛtāḥ ॥ 36॥

    तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
    नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥ ३७॥

    tameva dhīro vijñāya prajñāṃ kurvīta brāhmaṇaḥ ।
    nānudhyāyādbahūñchabdānvāco viglāpanaṃ hi tat ॥ 37॥

    बालेनैव हि तिष्ठासेन्निर्विद्य ब्रह्मवेदनम् ।
    ब्रह्मविद्यां च बाल्यं च निर्विद्य मुनिरात्मवान् ॥ ३८॥

    bālenaiva hi tiṣṭhāsennirvidya brahmavedanam ।
    brahmavidyāṃ ca bālyaṃ ca nirvidya munirātmavān ॥ 38॥

    अन्तर्लीनसमारम्भः शुभाशुभमहाङ्कुरम् ।
    संसृतिव्रततेर्बीजं शरीरं विद्धि भौतिकम् ॥ ३९॥

    antarlīnasamārambhaḥ śubhāśubhamahāṅkuram ।
    saṃsṛtivrataterbījaṃ śarīraṃ viddhi bhautikam ॥ 39॥

    भावाभावदशाकोशं दुःखरत्नसमुद्गकम् ।
    बीजमस्य शरीरस्य चित्तमाशावशानुगम् ॥ ४०॥

    bhāvābhāvadaśākośaṃ duḥkharatnasamudgakam ।
    bījamasya śarīrasya cittamāśāvaśānugam ॥ 40॥

    द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः ।
    एकं प्राणपरिस्पन्दो द्वितीयो दृढभावना ॥ ४१॥

    dve bīje cittavṛkṣasya vṛttivratatidhāriṇaḥ ।
    ekaṃ prāṇaparispando dvitīyo dṛḍhabhāvanā ॥ 41॥

    यदा प्रस्पन्दन्ते प्राणो नाडीसंस्पर्शनोद्यतः ।
    तदा संवेदनमयं चित्तमाशु प्रजायते ॥ ४२॥

    yadā praspandante prāṇo nāḍīsaṃsparśanodyataḥ ।
    tadā saṃvedanamayaṃ cittamāśu prajāyate ॥ 42॥

    सा हि सर्वगता संवित्प्राणस्पन्देन बोध्यते ।
    संवित्संरोधनं श्रेयः प्राणादिस्पन्दनं वरम् ॥ ४३॥

    sā hi sarvagatā saṃvitprāṇaspandena bodhyate ।
    saṃvitsaṃrodhanaṃ śreyaḥ prāṇādispandanaṃ varam ॥ 43॥

    योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम् ।
    प्राणायामैस्तथा ध्यानैः प्रयोगैर्युक्तिकल्पितैः ॥ ४४॥

    yoginaścittaśāntyarthaṃ kurvanti prāṇarodhanam ।
    prāṇāyāmaistathā dhyānaiḥ prayogairyuktikalpitaiḥ ॥ 44॥

    चित्तोपशान्तिफलदं परमं विद्धि कारणम् ।
    सुखदं संविदः स्वास्थ्यं प्राणसंरोधनं विदुः ॥ ४५॥

    cittopaśāntiphaladaṃ paramaṃ viddhi kāraṇam ।
    sukhadaṃ saṃvidaḥ svāsthyaṃ prāṇasaṃrodhanaṃ viduḥ ॥ 45॥

    दृढभावनया त्यक्तपूर्वापरविचारणम् ।
    यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥ ४६॥

    dṛḍhabhāvanayā tyaktapūrvāparavicāraṇam ।
    yadādānaṃ padārthasya vāsanā sā prakīrtitā ॥ 46॥

    यदा न भाव्यते किंचिद्धेयोपादेयरूपि यत् ।
    स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते ॥ ४७॥

    yadā na bhāvyate kiṃciddheyopādeyarūpi yat ।
    sthīyate sakalaṃ tyaktvā tadā cittaṃ na jāyate ॥ 47॥

    अवासनत्वात्सततं यदा न मनुते मनः ।
    अमनस्ता तदोदेति परमोपशमप्रदा ॥ ४८॥

    avāsanatvātsatataṃ yadā na manute manaḥ ।
    amanastā tadodeti paramopaśamapradā ॥ 48॥

    यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि ।
    तदा हृदम्बरे शून्ये कथं चित्तं प्रजायते ॥ ४९॥

    yadā na bhāvyate bhāvaḥ kvacijjagati vastuni ।
    tadā hṛdambare śūnye kathaṃ cittaṃ prajāyate ॥ 49॥

    यदभावनमास्थाय यदभावस्य भावनम् ।
    यद्यथा वस्तुदर्शित्वं तदचित्तत्वमुच्यते ॥ ५०॥

    yadabhāvanamāsthāya yadabhāvasya bhāvanam ।
    yadyathā vastudarśitvaṃ tadacittatvamucyate ॥ 50॥

    सर्वमन्तः परित्यज्य शीतलाशयवर्ति यत् ।
    वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृतम् ॥ ५१॥

    sarvamantaḥ parityajya śītalāśayavarti yat ।
    vṛttisthamapi taccittamasadrūpamudāhṛtam ॥ 51॥

    भ्रष्टबीजोपमा येषां पुनर्जननवर्जिता ।
    वासनारसनाहीना जीवन्मुक्ता हि ते स्मृताः ॥ ५२॥

    bhraṣṭabījopamā yeṣāṃ punarjananavarjitā ।
    vāsanārasanāhīnā jīvanmuktā hi te smṛtāḥ ॥ 52॥

    सत्त्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः ।
    अचित्ता इति कथ्यन्ते देहान्ते व्योमरूपिणः ॥ ५३॥

    sattvarūpapariprāptacittāste jñānapāragāḥ ।
    acittā iti kathyante dehānte vyomarūpiṇaḥ ॥ 53॥

    संवेद्यसम्परित्यागात्प्राणस्पन्दनवासने ।
    समूलं नश्यतः क्षिप्रं मूलच्छेदादिव द्रुमः ॥ ५४॥

    saṃvedyasamparityāgātprāṇaspandanavāsane ।
    samūlaṃ naśyataḥ kṣipraṃ mūlacchedādiva drumaḥ ॥ 54॥

    पूर्वदृष्टमदृष्टं वा यदस्याः प्रतिभासते ।
    संविदस्तत्प्रयत्नेन मार्जनीयं विजानता ॥ ५५॥

    pūrvadṛṣṭamadṛṣṭaṃ vā yadasyāḥ pratibhāsate ।
    saṃvidastatprayatnena mārjanīyaṃ vijānatā ॥ 55॥

    तदमार्जनमात्रं हि महासंसारतां गतम् ।
    तत्प्रमार्जनमात्रं तु मोक्ष इत्यभिधीयते ॥ ५६॥

    tadamārjanamātraṃ hi mahāsaṃsāratāṃ gatam ।
    tatpramārjanamātraṃ tu mokṣa ityabhidhīyate ॥ 56॥

    अजडो गलितानन्दस्त्यक्तसंवेदनो भव ॥ ५७॥

    ajaḍo galitānandastyaktasaṃvedano bhava ॥ 57॥

    संविद्वस्तुदशालम्बः सा यस्येह न विद्यते ।
    सोऽसंविदजडः प्रोक्तः कुर्वन्कार्यशतान्यपि ॥ ५८॥

    saṃvidvastudaśālambaḥ sā yasyeha na vidyate ।
    so'saṃvidajaḍaḥ proktaḥ kurvankāryaśatānyapi ॥ 58॥

    संवेद्येन हृदाकाशे मनागपि न लिप्यते ।
    यस्यासावजडा संविज्जीवन्मुक्तः स कथ्यते ॥ ५९॥

    saṃvedyena hṛdākāśe manāgapi na lipyate ।
    yasyāsāvajaḍā saṃvijjīvanmuktaḥ sa kathyate ॥ 59॥

    यदा न भाव्यते किंचिन्निर्वासनतयात्मनि ।
    बालमूकादिविज्ञानमिव च स्थीयते स्थिरम् ॥ ६०॥

    yadā na bhāvyate kiṃcinnirvāsanatayātmani ।
    bālamūkādivijñānamiva ca sthīyate sthiram ॥ 60॥

    तदा जाड्यविनिर्मुक्तमसंवेदनमाततम् ।
    आश्रितं भवति प्राज्ञो यस्माद्भूयो न लिप्यते ॥ ६१॥

    tadā jāḍyavinirmuktamasaṃvedanamātatam ।
    āśritaṃ bhavati prājño yasmādbhūyo na lipyate ॥ 61॥

    समस्ता वासनास्त्यक्त्वा निर्विकल्पसमाधितः ।
    तन्मयत्वादनाद्यन्ते तदप्यन्तर्विलीयते ॥ ६२॥

    samastā vāsanāstyaktvā nirvikalpasamādhitaḥ ।
    tanmayatvādanādyante tadapyantarvilīyate ॥ 62॥

    तिष्ठन्गच्छन्स्पृशञ्जिघ्रन्नपि तल्लेपवर्जितः ।
    अजडो गलितानन्दस्त्यक्तसंवेदनः सुखी ॥ ६३॥

    tiṣṭhangacchanspṛśañjighrannapi tallepavarjitaḥ ।
    ajaḍo galitānandastyaktasaṃvedanaḥ sukhī ॥ 63॥

    एतां दृष्टिमवष्टभ्य कष्टचेष्टायुतोऽपि सन् ।
    तरेद्दुःखाम्बुधेः पारमपारगुणसागरः ॥ ६४॥

    etāṃ dṛṣṭimavaṣṭabhya kaṣṭaceṣṭāyuto'pi san ।
    taredduḥkhāmbudheḥ pāramapāraguṇasāgaraḥ ॥ 64॥

    विशेषं सम्परित्यज्य सन्मात्रं यदलेपकम् ।
    एकरूपं महारूपं सत्तायास्तत्पदं विदुः ॥ ६५॥

    viśeṣaṃ samparityajya sanmātraṃ yadalepakam ।
    ekarūpaṃ mahārūpaṃ sattāyāstatpadaṃ viduḥ ॥ 65॥

    कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि ।
    विभागकलनां त्यक्त्वा सन्मात्रैकपरो भव ॥ ६६॥

    kālasattā kalāsattā vastusatteyamityapi ।
    vibhāgakalanāṃ tyaktvā sanmātraikaparo bhava ॥ 66॥

    सत्तासामान्यमेवैकं भावयन्केवलं विभुः ।
    परिपूर्णः परानन्दि तिष्ठापूरितदिग्भरः ॥ ६७॥

    sattāsāmānyamevaikaṃ bhāvayankevalaṃ vibhuḥ ।
    paripūrṇaḥ parānandi tiṣṭhāpūritadigbharaḥ ॥ 67॥

    सत्तासामान्यपर्यन्ते यत्तत्कलनयोज्झितम् ।
    पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते ॥ ६८॥

    sattāsāmānyaparyante yattatkalanayojjhitam ।
    padamādyamanādyantaṃ tasya bījaṃ na vidyate ॥ 68॥

    तत्र संलीयते संविन्निर्विकल्पं च तिष्ठति ।
    भूयो न वर्तते दुःखे तत्र लब्धपदः पुमान् ॥ ६९॥

    tatra saṃlīyate saṃvinnirvikalpaṃ ca tiṣṭhati ।
    bhūyo na vartate duḥkhe tatra labdhapadaḥ pumān ॥ 69॥

    तद्धेतुः सर्वभूतानां तस्य हेतुर्न विद्यते ।
    स सारः सर्वसाराणां तस्मात्सारो न विद्यते ॥ ७०॥

    taddhetuḥ sarvabhūtānāṃ tasya heturna vidyate ।
    sa sāraḥ sarvasārāṇāṃ tasmātsāro na vidyate ॥ 70॥

    तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः ।
    इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥ ७१॥

    tasmiṃściddarpaṇe sphāre samastā vastudṛṣṭayaḥ ।
    imāstāḥ pratibimbanti sarasīva taṭadrumāḥ ॥ 71॥

    तदमलमरजं तदात्मतत्त्वं
    तदवगतावुपशान्तिमेति चेतः ।
    अवगतविगतैकतत्स्वरूपो
    भवभयमुक्तपदोऽसि सम्यगेव ॥ ७२॥

    tadamalamarajaṃ tadātmatattvaṃ
    tadavagatāvupaśāntimeti cetaḥ ।
    avagatavigataikatatsvarūpo
    bhavabhayamuktapado'si samyageva ॥ 72॥

    एतेषां दुःखबीजानां प्रोक्तं यद्यन्मयोत्तरम् ।
    तस्य तस्य प्रयोगेण शीघ्रं तत्प्राप्यते पदम् ॥ ७३॥

    eteṣāṃ duḥkhabījānāṃ proktaṃ yadyanmayottaram ।
    tasya tasya prayogeṇa śīghraṃ tatprāpyate padam ॥ 73॥

    सत्तासामान्यकोटिस्थे द्रागित्येव पदे यदि ।
    पौरुषेण प्रयत्नेन बलात्संत्यज्य वासनाम् ॥ ७४॥

    sattāsāmānyakoṭisthe drāgityeva pade yadi ।
    pauruṣeṇa prayatnena balātsaṃtyajya vāsanām ॥ 74॥

    स्थितिं बध्नासि तत्त्वज्ञ क्षणमप्यक्षयात्मिकाम् ।
    क्षणेऽस्मिन्नेव तत्साधु पदमासादयस्यलम् ॥७५॥

    sthitiṃ badhnāsi tattvajña kṣaṇamapyakṣayātmikām ।
    kṣaṇe'sminneva tatsādhu padamāsādayasyalam ॥75॥

    सत्तासामान्यरूपे वा करोषि स्थितिमादरात् ।
    तत्किंचिदधिकेनेह यत्नेनाप्नोषि तत्पदम् ॥ ७६॥

    sattāsāmānyarūpe vā karoṣi sthitimādarāt ।
    tatkiṃcidadhikeneha yatnenāpnoṣi tatpadam ॥ 76॥

    संवित्तत्त्वे कृतध्यानो निदाघ यदि तिष्ठसि ।
    तद्यत्नेनाधिकेनोच्चैरासादयसि तत्पदम् ॥ ७७॥

    saṃvittattve kṛtadhyāno nidāgha yadi tiṣṭhasi ।
    tadyatnenādhikenoccairāsādayasi tatpadam ॥ 77॥

    वासनासम्परित्यागे यदि यत्नं करोषि भोः ।
    यावद्विलीनं न मनो न तावद्वासनाक्षयः ॥ ७८॥

    vāsanāsamparityāge yadi yatnaṃ karoṣi bhoḥ ।
    yāvadvilīnaṃ na mano na tāvadvāsanākṣayaḥ ॥ 78॥

    न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति ।
    यावन्न तत्त्वविज्ञानं तावच्चित्तशमः कुतः ॥ ७९॥

    na kṣīṇā vāsanā yāvaccittaṃ tāvanna śāmyati ।
    yāvanna tattvavijñānaṃ tāvaccittaśamaḥ kutaḥ ॥ 79॥

    यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम् ।
    यावन्न वासनानाशस्तावत्तत्त्वागमः कुतः ।
    यावन्न तत्त्वसम्प्राप्तिर्न तावद्वासनक्षयः ॥ ८०॥

    yāvanna cittopaśamo na tāvattattvavedanam ।
    yāvanna vāsanānāśastāvattattvāgamaḥ kutaḥ ।
    yāvanna tattvasamprāptirna tāvadvāsanakṣayaḥ ॥ 80॥

    तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च ।
    मिथः कारणतां गत्वा दुःसाधानि स्थितान्यतः ॥ ८१॥

    tattvajñānaṃ manonāśo vāsanākṣaya eva ca ।
    mithaḥ kāraṇatāṃ gatvā duḥsādhāni sthitānyataḥ ॥ 81॥

    भोगेच्छां दूरतस्त्यक्त्वा त्रयमेतत्समाचर ॥ ८२॥

    bhogecchāṃ dūratastyaktvā trayametatsamācara ॥ 82॥

    वासनाक्षयविज्ञानमनोनाशा महामते ।
    समकालं चिराभ्यस्ता भवन्ति फलदा मताः ॥ ८३॥

    vāsanākṣayavijñānamanonāśā mahāmate ।
    samakālaṃ cirābhyastā bhavanti phaladā matāḥ ॥ 83॥

    त्रिभिरेभिः समभ्यस्तैर्हृदयग्रन्थयो दृढाः ।
    निःशेषमेव त्रुट्यन्ति बिसच्छेदाद्गुणा इव ॥ ८४॥

    tribhirebhiḥ samabhyastairhṛdayagranthayo dṛḍhāḥ ।
    niḥśeṣameva truṭyanti bisacchedādguṇā iva ॥ 84॥

    वासनासम्परित्यागसमं प्राणनिरोधनम् ।
    विदुस्तत्त्वविदस्तस्मात्तदप्येवं समाहरेत् ॥ ८५॥

    vāsanāsamparityāgasamaṃ prāṇanirodhanam ।
    vidustattvavidastasmāttadapyevaṃ samāharet ॥ 85॥

    वासनासम्परित्यागाच्चित्तं गच्छत्यचित्तताम् ।
    प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु ॥ ८६॥

    vāsanāsamparityāgāccittaṃ gacchatyacittatām ।
    prāṇaspandanirodhācca yathecchasi tathā kuru ॥ 86॥

    प्राणायामदृढाध्यासैर्युक्त्या च गुरुदत्तया ।
    आसनाशनयोगेन प्राणस्पन्दो निरुध्यते ॥ ८७॥

    prāṇāyāmadṛḍhādhyāsairyuktyā ca gurudattayā ।
    āsanāśanayogena prāṇaspando nirudhyate ॥ 87॥

    निःसङ्गव्यवहारत्वाद्भवभावनवर्जनात् ।
    शरीरनाशदर्शित्वाद्वासना न प्रवर्तते ॥ ८८॥

    niḥsaṅgavyavahāratvādbhavabhāvanavarjanāt ।
    śarīranāśadarśitvādvāsanā na pravartate ॥ 88॥

    यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि ।
    प्राणस्पन्दजये यत्नः कर्तव्यो धीमतोच्चकैः ॥ ८९॥

    yaḥ prāṇapavanaspandaścittaspandaḥ sa eva hi ।
    prāṇaspandajaye yatnaḥ kartavyo dhīmatoccakaiḥ ॥ 89॥

    न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् ।
    शुद्धां संविदमाश्रित्यवीतरागः स्थिरो भव ॥ ९०॥

    na śakyate mano jetuṃ vinā yuktimaninditām ।
    śuddhāṃ saṃvidamāśrityavītarāgaḥ sthiro bhava ॥ 90॥

    संवेद्यवर्जितमनुत्तममाद्यमेकं
    संविदत्पदं विकलनं कलयन्महात्मन् ।
    हृद्येव तिष्ठ कलनारहितः क्रियां तु
    कुर्वन्नकर्तृपदमेत्य शमोदितश्रीः ॥ ९१॥

    saṃvedyavarjitamanuttamamādyamekaṃ
    saṃvidatpadaṃ vikalanaṃ kalayanmahātman ।
    hṛdyeva tiṣṭha kalanārahitaḥ kriyāṃ tu
    kurvannakartṛpadametya śamoditaśrīḥ ॥ 91॥

    मनागपि विचारेण चेतसः स्वस्य निग्रहः ।
    पुरुषेण कृतो येन तेनाप्तं जन्मनः फलम् ॥ ९२॥

    manāgapi vicāreṇa cetasaḥ svasya nigrahaḥ ।
    puruṣeṇa kṛto yena tenāptaṃ janmanaḥ phalam ॥ 92॥

    इति चतुर्थोऽध्यायः ॥ ४॥

    iti caturtho'dhyāyaḥ ॥ 4॥

    गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
    न विचारपरं चेतो यस्यासौ मृत उच्यते ॥ १॥

    gacchatastiṣṭhato vāpi jāgrataḥ svapato'pi vā ।
    na vicāraparaṃ ceto yasyāsau mṛta ucyate ॥ 1॥

    सम्यग्ज्ञानसमालोकः पुमाऽज्ञेयसमः स्वयम् ।
    न बिभेति न चादत्ते वैवश्यं न च दीनताम् ॥ २॥

    samyagjñānasamālokaḥ pumā'jñeyasamaḥ svayam ।
    na bibheti na cādatte vaivaśyaṃ na ca dīnatām ॥ 2॥

    अपवित्रमपथ्यं च विषसंसर्गदूषितम् ।
    भुक्तं जरयति ज्ञानी क्लिन्नं नष्ठं च मृष्टवत् ॥ ३॥

    apavitramapathyaṃ ca viṣasaṃsargadūṣitam ।
    bhuktaṃ jarayati jñānī klinnaṃ naṣṭhaṃ ca mṛṣṭavat ॥ 3॥

    सञ्ण्गत्यागं विदुर्मोक्षं सङ्गत्यागादजन्मता ।
    सङ्गं त्यज त्वं भावानां जीवन्मुक्तो भवानघ ॥ ४॥

    sañṇgatyāgaṃ vidurmokṣaṃ saṅgatyāgādajanmatā ।
    saṅgaṃ tyaja tvaṃ bhāvānāṃ jīvanmukto bhavānagha ॥ 4॥

    भावाभावे पदार्थानां हर्षामर्षविकारदा ।
    मलिना वासना यैषा साऽसङ्ग इति कथ्यते ॥ ५॥

    bhāvābhāve padārthānāṃ harṣāmarṣavikāradā ।
    malinā vāsanā yaiṣā sā'saṅga iti kathyate ॥ 5॥

    जीवन्मुक्तशरीराणामपुनर्जन्मकारिणी ।
    मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना ॥ ६॥

    jīvanmuktaśarīrāṇāmapunarjanmakāriṇī ।
    muktā harṣaviṣādābhyāṃ śuddhā bhavati vāsanā ॥ 6॥

    दुःखैर्न ग्लानिमायासि हृदि हृष्यसि नो सुखैः ।
    आशावैवश्यमुत्सृज्य निदाघाऽसङ्गतां व्रज ॥ ७॥

    duḥkhairna glānimāyāsi hṛdi hṛṣyasi no sukhaiḥ ।
    āśāvaivaśyamutsṛjya nidāghā'saṅgatāṃ vraja ॥ 7॥

    दिक्कालाद्यनवच्छिन्नमदृष्टोभयकोटिकम् ।
    चिन्मात्रमक्षयं शान्तमेकं ब्रह्मास्मि नेतरत् ॥ ८॥

    dikkālādyanavacchinnamadṛṣṭobhayakoṭikam ।
    cinmātramakṣayaṃ śāntamekaṃ brahmāsmi netarat ॥ 8॥

    इति मत्वाहमित्यन्तर्मुक्तामुक्तवपुः पुमान् ।
    एकरूपः प्रशान्तात्मा मौनी स्वात्मसुखो भव ॥ ९॥

    iti matvāhamityantarmuktāmuktavapuḥ pumān ।
    ekarūpaḥ praśāntātmā maunī svātmasukho bhava ॥ 9॥

    नास्ति चित्तं न चाविद्या न मनो न च जीवकः ।
    ब्रह्मैवैकमनाद्यन्तमब्धिवत्प्रविजृम्भते ॥ १०॥

    nāsti cittaṃ na cāvidyā na mano na ca jīvakaḥ ।
    brahmaivaikamanādyantamabdhivatpravijṛmbhate ॥ 10॥

    देहे यावदहंभावो दृश्येऽस्मिन्यावदात्मता ।
    यावन्ममेदमित्यास्था तावच्चित्तादिविभ्रमः ॥ ११॥

    dehe yāvadahaṃbhāvo dṛśye'sminyāvadātmatā ।
    yāvanmamedamityāsthā tāvaccittādivibhramaḥ ॥ 11॥

    अन्तर्मुखतया सर्वं चिद्वह्नौ त्रिजगत्तृणम् ।
    जुह्वन्तोऽन्तर्निवर्तन्ते मुने चित्तादिविभ्रमाः ॥ १२॥

    antarmukhatayā sarvaṃ cidvahnau trijagattṛṇam ।
    juhvanto'ntarnivartante mune cittādivibhramāḥ ॥ 12॥

    चिदात्मास्मि निरंशोऽस्मि परापरविवर्जितः ।
    रूपं स्मरन्निजं स्फारं मा स्मृत्या संमितो भव ॥ १३॥

    cidātmāsmi niraṃśo'smi parāparavivarjitaḥ ।
    rūpaṃ smarannijaṃ sphāraṃ mā smṛtyā saṃmito bhava ॥ 13॥

    अध्यात्मशास्त्रमन्त्रेण तृष्णाविषविषूचिका ।
    क्षीयते भावितेनान्तः शरदा मिहिका यथा ॥ १४॥

    adhyātmaśāstramantreṇa tṛṣṇāviṣaviṣūcikā ।
    kṣīyate bhāvitenāntaḥ śaradā mihikā yathā ॥ 14॥

    परिज्ञाय परित्यागो वासानानं य उत्तमः ।
    सत्तासामान्यरूपत्वात्तत्कैवल्यपदं विदुः ॥ १५॥

    parijñāya parityāgo vāsānānaṃ ya uttamaḥ ।
    sattāsāmānyarūpatvāttatkaivalyapadaṃ viduḥ ॥ 15॥

    यन्नास्ति वासना लीना तत्सुषुप्तं न सिद्धये ।
    निर्बीजा वासना यत्र तत्तुर्यं सिद्धिदं स्मृतम् ॥ १६॥

    yannāsti vāsanā līnā tatsuṣuptaṃ na siddhaye ।
    nirbījā vāsanā yatra tatturyaṃ siddhidaṃ smṛtam ॥ 16॥

    वासनायास्तथा वह्नेरृणव्याधिद्विषामपि ।
    स्नेहवैरविषाण च शेषः स्वल्पोऽपि बाधते ॥ १७॥

    vāsanāyāstathā vahnerṛṇavyādhidviṣāmapi ।
    snehavairaviṣāṇa ca śeṣaḥ svalpo'pi bādhate ॥ 17॥

    निर्दग्धवासनाबीजः सत्तासामान्यरूपवान् ।
    सदेहो वा विदेहो वा न भूयो दुःखभाग्भवेत् ॥ १८॥

    nirdagdhavāsanābījaḥ sattāsāmānyarūpavān ।
    sadeho vā videho vā na bhūyo duḥkhabhāgbhavet ॥ 18॥

    एतावदेवाविद्यात्वं नेदं ब्रह्मेति निश्चयः ।
    एष एव क्षयस्तस्या ब्रह्मेदमिति निश्चयः ॥ १९॥

    etāvadevāvidyātvaṃ nedaṃ brahmeti niścayaḥ ।
    eṣa eva kṣayastasyā brahmedamiti niścayaḥ ॥ 19॥

    ब्रह्म चिद्ब्रह्म भुवनं ब्रह्म भूतपरम्परा ।
    ब्रह्माहं ब्रह्म चिच्छत्रुर्ब्रह्म चिन्मित्रबान्धवाः ॥ २०॥

    brahma cidbrahma bhuvanaṃ brahma bhūtaparamparā ।
    brahmāhaṃ brahma cicchatrurbrahma cinmitrabāndhavāḥ ॥ 20॥

    ब्रह्मैव सर्वमित्येव भाविते ब्रह्म वै पुमान् ।
    सर्वत्रावस्थितं शान्तं चिद्ब्रह्मेत्यनुभूयते ॥ २१॥

    brahmaiva sarvamityeva bhāvite brahma vai pumān ।
    sarvatrāvasthitaṃ śāntaṃ cidbrahmetyanubhūyate ॥ 21॥

    असंस्कृताध्वगालोके मनस्यन्यत्र संस्थिते ।
    या प्रतीतिरनागसका तच्चिद्ब्रह्मास्मि सर्वगम् ॥ २२॥

    asaṃskṛtādhvagāloke manasyanyatra saṃsthite ।
    yā pratītiranāgasakā taccidbrahmāsmi sarvagam ॥ 22॥

    प्रशान्तसर्वसंकल्पं विगताखिलकौतुकम् ।
    विगताशेषसंरंभं चिदात्मानं समाश्रय ॥ २३॥

    praśāntasarvasaṃkalpaṃ vigatākhilakautukam ।
    vigatāśeṣasaṃraṃbhaṃ cidātmānaṃ samāśraya ॥ 23॥

    एवं पूर्णधियो धीराः समा नीरागचेतसः ।
    न नन्दन्ति न निन्दन्ति जीवितं मरणं तथा ॥ २४॥

    evaṃ pūrṇadhiyo dhīrāḥ samā nīrāgacetasaḥ ।
    na nandanti na nindanti jīvitaṃ maraṇaṃ tathā ॥ 24॥

    प्राणोऽयमनिशं ब्रह्मस्पन्दशक्तिः सदागतिः ।
    सबाह्याभ्यन्तरे देहेप्राणोऽसावूर्ध्वगः स्थितः ॥ २५॥

    prāṇo'yamaniśaṃ brahmaspandaśaktiḥ sadāgatiḥ ।
    sabāhyābhyantare deheprāṇo'sāvūrdhvagaḥ sthitaḥ ॥ 25॥

    अपानोऽप्यनिशं ब्रह्मस्पन्दशक्तिः सदागतिः ।
    सबाह्याभ्यन्तरे देहे अपानोऽयमवाक्स्थितः ॥ २६॥

    apāno'pyaniśaṃ brahmaspandaśaktiḥ sadāgatiḥ ।
    sabāhyābhyantare dehe apāno'yamavāksthitaḥ ॥ 26॥

    जाग्रतः स्वपतश्चैव प्राणायामोऽयमुत्तमः ।
    प्रवर्तते ह्यभिज्ञस्य तं तावच्छ्रेयसे शृणु ॥ २७॥

    jāgrataḥ svapataścaiva prāṇāyāmo'yamuttamaḥ ।
    pravartate hyabhijñasya taṃ tāvacchreyase śṛṇu ॥ 27॥

    द्वादशाङ्गुलपर्यन्तं बाह्यमाक्रमतां ततः ।
    प्राणाङ्गनामा संस्पर्शो यः स पूरक उच्यते ॥ २८॥

    dvādaśāṅgulaparyantaṃ bāhyamākramatāṃ tataḥ ।
    prāṇāṅganāmā saṃsparśo yaḥ sa pūraka ucyate ॥ 28॥

    अपानश्चन्द्रमा देहमाप्याययति सुव्रत ।
    प्राणः सूर्योऽग्निरथ वा पचत्यनत्रिदं वपुः ॥ २९॥

    apānaścandramā dehamāpyāyayati suvrata ।
    prāṇaḥ sūryo'gniratha vā pacatyanatridaṃ vapuḥ ॥ 29॥

    प्राणक्षयसमीपस्थमपानोदयकोटिगम् ।
    अपानप्राणयोरैक्यं चिदात्मानं समाश्रय ॥ ३०॥

    prāṇakṣayasamīpasthamapānodayakoṭigam ।
    apānaprāṇayoraikyaṃ cidātmānaṃ samāśraya ॥ 30॥

    अपानोऽस्तंगतो यत्र प्राणो नाभ्युदितः क्षणम् ।
    कलाकलङ्करहितं तच्चित्तत्त्वं समाश्रय ॥ ३१॥

    apāno'staṃgato yatra prāṇo nābhyuditaḥ kṣaṇam ।
    kalākalaṅkarahitaṃ taccittattvaṃ samāśraya ॥ 31॥

    नापानोऽस्तंगतो यत्र प्राणश्चास्तमुपागतः ।
    नासाग्रगमनावर्तं तच्चित्तत्त्वमुपाश्रय ॥ ३२॥

    nāpāno'staṃgato yatra prāṇaścāstamupāgataḥ ।
    nāsāgragamanāvartaṃ taccittattvamupāśraya ॥ 32॥

    आभासमात्रमेवेदं न सनासज्जगत्त्रयम् ।
    इत्यन्यकलनात्यागं सम्यग्ज्ञानं विदुर्बुधाः ॥ ३३॥

    ābhāsamātramevedaṃ na sanāsajjagattrayam ।
    ityanyakalanātyāgaṃ samyagjñānaṃ vidurbudhāḥ ॥ 33॥

    आभासमात्रकं ब्रह्मंश्चित्तदर्शकलङ्कितम् ।
    ततस्तदपि संत्यज्य निराभासो भवोत्तम ॥३४॥

    ābhāsamātrakaṃ brahmaṃścittadarśakalaṅkitam ।
    tatastadapi saṃtyajya nirābhāso bhavottama ॥34॥

    भयप्रदमकल्याणं धैर्यसर्वस्वहारिणम् ।
    मनःपिशाचमुत्सार्य योऽसि सोऽसि स्थिरो भव ॥ ३५॥

    bhayapradamakalyāṇaṃ dhairyasarvasvahāriṇam ।
    manaḥpiśācamutsārya yo'si so'si sthiro bhava ॥ 35॥

    चिद्व्योमेव किलास्तीह परापरविवर्जितम् ।
    सर्वत्रासंभवच्चैत्यं यत्कल्पान्तेऽवशिष्यते ॥ ३६॥

    cidvyomeva kilāstīha parāparavivarjitam ।
    sarvatrāsaṃbhavaccaityaṃ yatkalpānte'vaśiṣyate ॥ 36॥

    वाञ्छाक्षणे तु या तुष्टिस्तत्र वाञ्छैव कारणम् ।
    तुष्टिस्त्वतुष्टिपर्यन्ता तस्माद्वाञ्छां परित्यज ॥ ३७॥

    vāñchākṣaṇe tu yā tuṣṭistatra vāñchaiva kāraṇam ।
    tuṣṭistvatuṣṭiparyantā tasmādvāñchāṃ parityaja ॥ 37॥

    आशा यातु निराशात्वमभावं यातु भावना ।
    अमनस्त्वं मनो यातु तवासङ्गेन जीवतः ॥ ३८॥

    āśā yātu nirāśātvamabhāvaṃ yātu bhāvanā ।
    amanastvaṃ mano yātu tavāsaṅgena jīvataḥ ॥ 38॥

    वासनारहितैरन्तरिन्द्रियैराहरन्क्रिया ।
    न विकारमवाप्नोषि खवत्क्षोभशतैरपि ॥ ३९॥

    vāsanārahitairantarindriyairāharankriyā ।
    na vikāramavāpnoṣi khavatkṣobhaśatairapi ॥ 39॥

    चित्तोन्मेषनिमेषाभ्यां संसारप्रलयोदयौ ।
    वासनाप्राणसंरोधमनुन्मेषं मनः कुरु ॥ ४०॥

    cittonmeṣanimeṣābhyāṃ saṃsārapralayodayau ।
    vāsanāprāṇasaṃrodhamanunmeṣaṃ manaḥ kuru ॥ 40॥

    प्राणोन्मेषनिमेषाभ्यां संसृतेः प्रलयोदयौ ।
    तमभ्यासप्रयोगाभ्यामुन्मेषरहितं कुरु ॥ ४१॥

    prāṇonmeṣanimeṣābhyāṃ saṃsṛteḥ pralayodayau ।
    tamabhyāsaprayogābhyāmunmeṣarahitaṃ kuru ॥ 41॥

    मौर्ख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ ।
    तद्विलीनं कुरु बलाद्गुरुशास्त्रार्थसंगमैः ॥ ४२॥

    maurkhyonmeṣanimeṣābhyāṃ karmaṇāṃ pralayodayau ।
    tadvilīnaṃ kuru balādguruśāstrārthasaṃgamaiḥ ॥ 42॥

    असंवित्स्पन्दमात्रेण याति चित्तमचित्तताम् ।
    प्राणानां वा निरोधेन तदेव परमं पदम् ॥ ४३॥

    asaṃvitspandamātreṇa yāti cittamacittatām ।
    prāṇānāṃ vā nirodhena tadeva paramaṃ padam ॥ 43॥

    दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम् ।
    तदन्तैकान्तसंवित्त्या ब्रह्मदृष्ट्यावलोकय ॥ ४४॥

    dṛśyadarśanasaṃbandhe yatsukhaṃ pāramārthikam ।
    tadantaikāntasaṃvittyā brahmadṛṣṭyāvalokaya ॥ 44॥

    यत्र नाभ्युदितं चित्तं तद्वै सुखमकृत्रिमम् ।
    क्षयातिशयनिर्मुक्तं नोदेति न च शाम्यति ॥ ४५॥

    yatra nābhyuditaṃ cittaṃ tadvai sukhamakṛtrimam ।
    kṣayātiśayanirmuktaṃ nodeti na ca śāmyati ॥ 45॥

    यस्य चित्तं न चित्ताख्यं चित्तं चित्तत्त्वमेव हि ।
    तदेव तुर्यावस्थायं तुर्यातीतं भवत्यतः ॥ ४६॥

    yasya cittaṃ na cittākhyaṃ cittaṃ cittattvameva hi ।
    tadeva turyāvasthāyaṃ turyātītaṃ bhavatyataḥ ॥ 46॥

    संन्यस्तसर्वसंकल्पः समः शान्तमना मुनिः ।
    संन्यासयोगयुक्तात्मा ज्ञानवान्मोक्षवान्भव ॥ ४७॥

    saṃnyastasarvasaṃkalpaḥ samaḥ śāntamanā muniḥ ।
    saṃnyāsayogayuktātmā jñānavānmokṣavānbhava ॥ 47॥

    सर्वसंकल्पसंशान्तं प्रशान्तघनवासनम् ।
    न किंचिद्भावनाकारं यत्तद्ब्रह्म परं विदुः ॥ ४८॥

    sarvasaṃkalpasaṃśāntaṃ praśāntaghanavāsanam ।
    na kiṃcidbhāvanākāraṃ yattadbrahma paraṃ viduḥ ॥ 48॥

    सम्यग्ज्ञानावरोधेन नित्यमेकसमाधिना ।
    सांख्य एवावबुद्धा ये ते सांख्या योगिनः परे ॥ ४९॥

    samyagjñānāvarodhena nityamekasamādhinā ।
    sāṃkhya evāvabuddhā ye te sāṃkhyā yoginaḥ pare ॥ 49॥

    प्राणाद्यनिलसंशान्तौ युक्त्या ये पदमागताः ।
    अनामयमनाद्यन्तं ते स्मृता योगयोगिनः ॥ ५०॥

    prāṇādyanilasaṃśāntau yuktyā ye padamāgatāḥ ।
    anāmayamanādyantaṃ te smṛtā yogayoginaḥ ॥ 50॥

    उपादेयं तु सर्वेषां शातं पदमकृत्रिमम् ।
    एकार्थाभ्यसनं प्राणरोधश्चेतः परिक्षयः ॥ ५१॥

    upādeyaṃ tu sarveṣāṃ śātaṃ padamakṛtrimam ।
    ekārthābhyasanaṃ prāṇarodhaścetaḥ parikṣayaḥ ॥ 51॥

    एकस्मिन्नेव संसिद्धे संसिद्ध्यन्ति परस्परम् ।
    अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी ॥ ५२॥

    ekasminneva saṃsiddhe saṃsiddhyanti parasparam ।
    avinābhāvinī nityaṃ jantūnāṃ prāṇacetasī ॥ 52॥

    आधाराधेयवच्चैते एकभावे विनश्यतः ।
    कुरुतः स्वविनाशेन कार्यं मोक्षाख्यमुत्तमम् ॥ ५३॥

    ādhārādheyavaccaite ekabhāve vinaśyataḥ ।
    kurutaḥ svavināśena kāryaṃ mokṣākhyamuttamam ॥ 53॥

    सर्वमेतद्धिया त्यक्त्वा यदि तिष्ठसि निश्चलः ।
    तदाहंकारविलये त्वमेव परमं पदम् ॥ ५४॥

    sarvametaddhiyā tyaktvā yadi tiṣṭhasi niścalaḥ ।
    tadāhaṃkāravilaye tvameva paramaṃ padam ॥ 54॥

    महाचिदेकैवेहास्ति महासत्तेति योच्यते ।
    निष्कलंका समा शुद्धा निरहंकाररूपिणी ॥ ५५॥

    mahācidekaivehāsti mahāsatteti yocyate ।
    niṣkalaṃkā samā śuddhā nirahaṃkārarūpiṇī ॥ 55॥

    सकृद्विभाता विमला नित्योदयवती समा ।
    सा ब्रह्म परमात्मेति नामभिः परिगीयते ॥ ५६॥

    sakṛdvibhātā vimalā nityodayavatī samā ।
    sā brahma paramātmeti nāmabhiḥ parigīyate ॥ 56॥

    सैवाहमिति निश्चित्य निदाघ कृतकृत्यवान् ।
    न भूतं न भविष्यच्च चिन्तयामि कदाचन ॥ ५७॥

    saivāhamiti niścitya nidāgha kṛtakṛtyavān ।
    na bhūtaṃ na bhaviṣyacca cintayāmi kadācana ॥ 57॥

    दृष्टिमालम्ब्य तिष्ठामि वर्तमानामिहात्मना ।
    इदमद्य मया लब्धमिदं प्राप्स्यामि सुन्दरम् ॥ ५८॥

    dṛṣṭimālambya tiṣṭhāmi vartamānāmihātmanā ।
    idamadya mayā labdhamidaṃ prāpsyāmi sundaram ॥ 58॥

    न स्तौमि न च निन्दामि आत्मनोऽन्यन्नहि क्वचित् ।
    न तुष्यामि शुभप्राप्तौ न खिद्याम्यशुभागमे ॥ ५९॥

    na staumi na ca nindāmi ātmano'nyannahi kvacit ।
    na tuṣyāmi śubhaprāptau na khidyāmyaśubhāgame ॥ 59॥

    प्रशान्तचापलं वीतशोकमस्तसमीहितम् ।
    मनो मम मुने शान्तं तेन जीवाम्यनामयः ॥ ६०॥

    praśāntacāpalaṃ vītaśokamastasamīhitam ।
    mano mama mune śāntaṃ tena jīvāmyanāmayaḥ ॥ 60॥

    अयं बन्धुः परश्चायं ममायमयमन्यकः ।
    इति ब्रह्मन्न जानामि संस्पर्शं न ददाम्यहम् ॥ ६१॥

    ayaṃ bandhuḥ paraścāyaṃ mamāyamayamanyakaḥ ।
    iti brahmanna jānāmi saṃsparśaṃ na dadāmyaham ॥ 61॥

    वासनामात्रसंत्यागाज्जरामरणवर्जितम् ।
    सवासनं मनो ज्ञानं ज्ञेयं निर्वासनं मनः ॥ ६२॥

    vāsanāmātrasaṃtyāgājjarāmaraṇavarjitam ।
    savāsanaṃ mano jñānaṃ jñeyaṃ nirvāsanaṃ manaḥ ॥ 62॥

    चित्ते त्यक्ते लयं याति द्वैतमेतच्च सर्वतः ।
    शिष्यते परमं शान्तमेकमगच्छमनामयम् ॥ ६३॥

    citte tyakte layaṃ yāti dvaitametacca sarvataḥ ।
    śiṣyate paramaṃ śāntamekamagacchamanāmayam ॥ 63॥

    अनन्तमजमव्यक्तमजरं शान्तमच्युतम् ।
    अद्वितीयमनाद्यन्तं यदाद्यमुपलम्भनम् ॥ ६४॥

    anantamajamavyaktamajaraṃ śāntamacyutam ।
    advitīyamanādyantaṃ yadādyamupalambhanam ॥ 64॥

    एकमाद्यन्तरहितं चिन्मात्रममलं ततम् ।
    खादप्यतितरां सूक्ष्मं तद्ब्रह्मास्मि न संशयः ॥ ६५॥

    ekamādyantarahitaṃ cinmātramamalaṃ tatam ।
    khādapyatitarāṃ sūkṣmaṃ tadbrahmāsmi na saṃśayaḥ ॥ 65॥

    दिक्कालाद्यनवच्छिन्नं स्वच्छं नित्योदितं ततम् ।
    सर्वार्थमयमेकार्थं चिन्मात्रममलं भव ॥ ६६॥

    dikkālādyanavacchinnaṃ svacchaṃ nityoditaṃ tatam ।
    sarvārthamayamekārthaṃ cinmātramamalaṃ bhava ॥ 66॥

    सर्वमेकमिदं शान्तमादिमध्यान्तवर्जितम् ।
    भावाभावमजं सर्वमिति मत्वा सुखी भव ॥ ६७॥

    sarvamekamidaṃ śāntamādimadhyāntavarjitam ।
    bhāvābhāvamajaṃ sarvamiti matvā sukhī bhava ॥ 67॥

    न बद्धोऽस्मि न मुक्तोऽस्मि ब्रह्मैवास्मि निरामयम् ।
    द्वैतभावविमुक्तोऽस्मि सच्चिदानन्दलक्षणः ।
    एवं भावय यत्नेन जीवन्मुक्तो भविष्यसि ॥ ६८॥

    na baddho'smi na mukto'smi brahmaivāsmi nirāmayam ।
    dvaitabhāvavimukto'smi saccidānandalakṣaṇaḥ ।
    evaṃ bhāvaya yatnena jīvanmukto bhaviṣyasi ॥ 68॥

    पदार्थवृन्दे देहादिधिया संत्यज्य दूरतः ।
    आशीतलान्तःकरणो नित्यमात्मपरो भव ॥ ६९॥

    padārthavṛnde dehādidhiyā saṃtyajya dūrataḥ ।
    āśītalāntaḥkaraṇo nityamātmaparo bhava ॥ 69॥

    इदं रम्यमिदं नेति बीजं ते दुःखसंततेः ।
    तस्मिन्साम्याग्निना दग्धे दुःखस्यावसरः कुतः ॥ ७०॥

    idaṃ ramyamidaṃ neti bījaṃ te duḥkhasaṃtateḥ ।
    tasminsāmyāgninā dagdhe duḥkhasyāvasaraḥ kutaḥ ॥ 70॥

    शास्त्रसज्जनसम्पर्कैः प्रज्ञामादौ विवर्धयेत् ॥ ७१॥

    śāstrasajjanasamparkaiḥ prajñāmādau vivardhayet ॥ 71॥

    ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् ।
    अत्यर्थममलं नित्यमादिमध्यान्तवर्जितम् ॥ ७२॥

    ṛtaṃ satyaṃ paraṃ brahma sarvasaṃsārabheṣajam ।
    atyarthamamalaṃ nityamādimadhyāntavarjitam ॥ 72॥

    तथा स्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् ।
    न रसं न च गन्धाख्यमप्रमेयमनूपमम् ॥ ७३॥

    tathā sthūlamanākāśamasaṃspṛśyamacākṣuṣam ।
    na rasaṃ na ca gandhākhyamaprameyamanūpamam ॥ 73॥

    आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत ।
    अहमस्मीत्यभिध्यायेद्ध्येयातीतं विमुक्तये ॥ ७४॥

    ātmānaṃ saccidānandamanantaṃ brahma suvrata ।
    ahamasmītyabhidhyāyeddhyeyātītaṃ vimuktaye ॥ 74॥

    समाधिः संविदुत्पत्तिः परजीवैकतं प्रति ।
    नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ॥ ७५॥

    samādhiḥ saṃvidutpattiḥ parajīvaikataṃ prati ।
    nityaḥ sarvagato hyātmā kūṭastho doṣavarjitaḥ ॥ 75॥

    एकः सन्भिद्यते भ्रान्त्या मायया न स्वरूपतः ।
    तस्मादद्वैत एवास्ति न प्रपञ्चो न संसृतिः ॥ ७६॥

    ekaḥ sanbhidyate bhrāntyā māyayā na svarūpataḥ ।
    tasmādadvaita evāsti na prapañco na saṃsṛtiḥ ॥ 76॥

    यथाकाशो घटाकाशो महाकाश इतीरितः ।
    तथा भ्रान्तेर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना ॥ ७७॥

    yathākāśo ghaṭākāśo mahākāśa itīritaḥ ।
    tathā bhrānterdvidhā prokto hyātmā jīveśvarātmanā ॥ 77॥

    यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ।
    योगिनोऽऽव्यवधानेन तदा सम्पद्यते स्वयम् ॥ ७८॥

    yadā manasi caitanyaṃ bhāti sarvatragaṃ sadā ।
    yogino''vyavadhānena tadā sampadyate svayam ॥ 78॥

    यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति ।
    सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते सदा ॥ ७९॥

    yadā sarvāṇi bhūtāni svātmanyeva hi paśyati ।
    sarvabhūteṣu cātmānaṃ brahma sampadyate sadā ॥ 79॥

    यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ।
    एकीभूतः परेणासौ तदा भवति केवलः ॥ ८०॥

    yadā sarvāṇi bhūtāni samādhistho na paśyati ।
    ekībhūtaḥ pareṇāsau tadā bhavati kevalaḥ ॥ 80॥

    शास्त्रसज्जनसम्पर्कवैराग्याभ्यासरूपिणी ।
    प्रथमा भूमिकैषोक्ता मुमुक्षुत्वप्रदायिनी ॥ ८१॥

    śāstrasajjanasamparkavairāgyābhyāsarūpiṇī ।
    prathamā bhūmikaiṣoktā mumukṣutvapradāyinī ॥ 81॥

    विचारणा द्वितीया स्यात्तृतीया साङ्गभावना ।
    विलापिनी चतुर्थी स्याद्वासना विलयात्मिका ॥ ८२॥

    vicāraṇā dvitīyā syāttṛtīyā sāṅgabhāvanā ।
    vilāpinī caturthī syādvāsanā vilayātmikā ॥ 82॥

    शुद्धसंविन्मनानन्दरूपा भवति पञ्चमी ।
    अर्धसुप्तप्रबुद्धाभो जीवन्मुक्तोऽत्र तिष्ठति ॥ ८३॥

    śuddhasaṃvinmanānandarūpā bhavati pañcamī ।
    ardhasuptaprabuddhābho jīvanmukto'tra tiṣṭhati ॥ 83॥

    असंवेदनरूपा च षष्ठी भवति भूमिका ।
    आनन्दैकघनाकारा सुषुप्तसदृशी स्थितिः ॥ ८४॥

    asaṃvedanarūpā ca ṣaṣṭhī bhavati bhūmikā ।
    ānandaikaghanākārā suṣuptasadṛśī sthitiḥ ॥ 84॥

    तुर्यावस्थोपशान्ता सा मुक्तिरेव हि केवला ।
    समता स्वच्छता सौम्या सप्तमी भूमिका भवेत् ॥ ८५॥

    turyāvasthopaśāntā sā muktireva hi kevalā ।
    samatā svacchatā saumyā saptamī bhūmikā bhavet ॥ 85॥

    तुर्यातीता तु यावस्था परा निर्वाणरूपिणी ।
    सप्तमी सा परा प्रौढा विषयो नैव जीवताम् ॥ ८६॥

    turyātītā tu yāvasthā parā nirvāṇarūpiṇī ।
    saptamī sā parā prauḍhā viṣayo naiva jīvatām ॥ 86॥

    पूर्वावस्थात्रयं तत्र जाग्रदित्येव संस्थितम् ।
    चतुर्थी स्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगत् ॥ ८७॥

    pūrvāvasthātrayaṃ tatra jāgradityeva saṃsthitam ।
    caturthī svapna ityuktā svapnābhaṃ yatra vai jagat ॥ 87॥

    आनन्दैकघनाकारा सुषुप्ताख्या तु पञ्चमी ।
    असंवेदनरूपा तु षष्ठी तुर्यपदाभिधा ॥ ८८॥

    ānandaikaghanākārā suṣuptākhyā tu pañcamī ।
    asaṃvedanarūpā tu ṣaṣṭhī turyapadābhidhā ॥ 88॥

    तुर्यातीतपदावस्था सप्तमी भूमिकोत्तमा ।
    मनोवचोभिरग्राह्या स्वप्रकाशसदात्मिका ॥ ८९॥

    turyātītapadāvasthā saptamī bhūmikottamā ।
    manovacobhiragrāhyā svaprakāśasadātmikā ॥ 89॥

    अन्तः प्रत्याहृतिवशाच्चैत्यं चेन्न विभावितम् ।
    मुक्त एव न सन्देहो महासमतया तया ॥ ९०॥

    antaḥ pratyāhṛtivaśāccaityaṃ cenna vibhāvitam ।
    mukta eva na sandeho mahāsamatayā tayā ॥ 90॥

    न म्रिये न च जीवामि नाहं सन्नाप्यसन्मयः ।
    अहं न किंचिच्चिदिति मत्वा धीरो न शोचति ॥ ९१॥

    na mriye na ca jīvāmi nāhaṃ sannāpyasanmayaḥ ।
    ahaṃ na kiṃcicciditi matvā dhīro na śocati ॥ 91॥

    अलेपकोऽहमजरो नीरागः शान्तवासनः ।
    निरंशोऽस्मि चिदाकाशमिति मत्वा न शोचति ॥ ९२॥

    alepako'hamajaro nīrāgaḥ śāntavāsanaḥ ।
    niraṃśo'smi cidākāśamiti matvā na śocati ॥ 92॥

    अहंमत्या विरहितः शुद्धो बुद्धोऽजरोऽमरः ।
    शान्तः शमसमाभास इति मत्वा न शोचति ॥ ९३॥

    ahaṃmatyā virahitaḥ śuddho buddho'jaro'maraḥ ।
    śāntaḥ śamasamābhāsa iti matvā na śocati ॥ 93॥

    तृणाग्रेष्वम्बरे भानौ नरनागामरेषु च ।
    यत्तिष्ठति तदेवाहमिति मत्वा न शोचति ॥ ९४॥

    tṛṇāgreṣvambare bhānau naranāgāmareṣu ca ।
    yattiṣṭhati tadevāhamiti matvā na śocati ॥ 94॥

    भावनां सर्वभावेभ्यः समुत्सृज्य समुत्थितः ।
    अवशिष्टं परं ब्रह्म केवलोऽस्मीति भावय ॥ ९५॥

    bhāvanāṃ sarvabhāvebhyaḥ samutsṛjya samutthitaḥ ।
    avaśiṣṭaṃ paraṃ brahma kevalo'smīti bhāvaya ॥ 95॥

    वाचामतीतविषयो विषयाशादशोज्झितः ।
    परानन्दरसाक्षुब्धो रमते स्वात्मनात्मनि ॥ ९६॥

    vācāmatītaviṣayo viṣayāśādaśojjhitaḥ ।
    parānandarasākṣubdho ramate svātmanātmani ॥ 96॥

    सर्वकर्मपरित्यागी नित्यतृप्तो निराश्रयः ।
    न पुण्येन न पापेन नेतरेण च लिप्यते ॥ ९७॥

    sarvakarmaparityāgī nityatṛpto nirāśrayaḥ ।
    na puṇyena na pāpena netareṇa ca lipyate ॥ 97॥

    स्फटिकः प्रतिबिम्बेन यथा नायाति रञ्जनम् ।
    तज्ज्ञः कर्मफलेनान्तस्तथा नायाति रञ्जनम् ॥ ९८॥

    sphaṭikaḥ pratibimbena yathā nāyāti rañjanam ।
    tajjñaḥ karmaphalenāntastathā nāyāti rañjanam ॥ 98॥

    विहरञ्जनतावृन्दे देवकीर्तन पूजनैः ।
    खेदाह्लादौ न जानाति प्रतिबिम्बगतैरिव ॥ ९९॥

    viharañjanatāvṛnde devakīrtana pūjanaiḥ ।
    khedāhlādau na jānāti pratibimbagatairiva ॥ 99॥

    निस्स्तोत्रो निर्विकारश्च पूज्यपूजाविवर्जितः ।
    संयुक्तश्च वियुक्तश्च सर्वाचारनयक्रमैः ॥ १००॥

    nisstotro nirvikāraśca pūjyapūjāvivarjitaḥ ।
    saṃyuktaśca viyuktaśca sarvācāranayakramaiḥ ॥ 100॥

    तनुं त्यजतु वा तीर्थे श्वपचस्य गृहेऽथ वा ।
    ज्ञानसम्पत्तिसमये मुक्तोऽसौ विगताशयः ॥ १०१॥

    tanuṃ tyajatu vā tīrthe śvapacasya gṛhe'tha vā ।
    jñānasampattisamaye mukto'sau vigatāśayaḥ ॥ 101॥

    संकल्पत्वं हि बन्धस्य कारणं तत्परित्यज ।
    मोक्षो भवेदसंकल्पात्तदभ्यासं धिया कुरु ॥ १०२॥

    saṃkalpatvaṃ hi bandhasya kāraṇaṃ tatparityaja ।
    mokṣo bhavedasaṃkalpāttadabhyāsaṃ dhiyā kuru ॥ 102॥

    सावधानो भव त्वं च ग्राह्यग्राहकसंगमे ।
    अजस्रमेव संकल्पदशाः परिहरञ्शनैः ॥ १०३॥

    sāvadhāno bhava tvaṃ ca grāhyagrāhakasaṃgame ।
    ajasrameva saṃkalpadaśāḥ pariharañśanaiḥ ॥ 103॥

    मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव ।
    भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ॥ १०४॥

    mā bhava grāhyabhāvātmā grāhakātmā ca mā bhava ।
    bhāvanāmakhilāṃ tyaktvā yacchiṣṭaṃ tanmayo bhava ॥ 104॥

    किंचिच्चेद्रोचते तुभ्यं तद्बद्धोऽसि भवस्थितौ ।
    न किंचिद्रोचते चेत्ते तन्मुक्तोऽसि भवस्थितौ ॥ १०५॥

    kiṃciccedrocate tubhyaṃ tadbaddho'si bhavasthitau ।
    na kiṃcidrocate cette tanmukto'si bhavasthitau ॥ 105॥

    अस्मात्पदार्थनिचयाद्यावत्स्थावरजङ्गमात् ।
    तृणादेर्देहपर्यन्तान्मा किंचित्तत्र रोचताम् ॥ १०६॥

    asmātpadārthanicayādyāvatsthāvarajaṅgamāt ।
    tṛṇāderdehaparyantānmā kiṃcittatra rocatām ॥ 106॥

    अहंभावानहंभावौ त्यक्त्वा सदसती तथा ।
    यदसक्तं समं स्वच्छं स्थितं तत्तुर्यमुच्यते ॥ १०७॥

    ahaṃbhāvānahaṃbhāvau tyaktvā sadasatī tathā ।
    yadasaktaṃ samaṃ svacchaṃ sthitaṃ tatturyamucyate ॥ 107॥

    या स्वच्छा समता शान्ता जीवन्मुक्तव्यवस्थितिः ।
    साक्ष्यवस्था व्यवहृतौ सा तुर्या कलनोच्यते ॥ १०८॥

    yā svacchā samatā śāntā jīvanmuktavyavasthitiḥ ।
    sākṣyavasthā vyavahṛtau sā turyā kalanocyate ॥ 108॥

    नैतज्जाग्रन्न च स्वप्नः संकल्पानामसंभवात् ।
    सुषुप्तभावो नाऽप्येतदभावाज्जडतास्थितेः ॥ १०९॥

    naitajjāgranna ca svapnaḥ saṃkalpānāmasaṃbhavāt ।
    suṣuptabhāvo nā'pyetadabhāvājjaḍatāsthiteḥ ॥ 109॥

    शान्तसम्यक्प्रबुद्धानां यथास्थितमिदं जगत् ।
    विलीनं तुर्यमित्याहुरबुद्धानां स्थितं स्थिरम् ॥ ११०॥

    śāntasamyakprabuddhānāṃ yathāsthitamidaṃ jagat ।
    vilīnaṃ turyamityāhurabuddhānāṃ sthitaṃ sthiram ॥ 110॥

    अहंकारकलात्यागे समतायाः समुद्गमे ।
    विशरारौ कृते चित्ते तुर्यावस्थोपतिष्ठते ॥ १११॥

    ahaṃkārakalātyāge samatāyāḥ samudgame ।
    viśarārau kṛte citte turyāvasthopatiṣṭhate ॥ 111॥

    सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि ।
    नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम् ॥ ११२॥

    siddhānto'dhyātmaśāstrāṇāṃ sarvāpahnava eva hi ।
    nāvidyāstīha no māyā śāntaṃ brahmedamaklamam ॥ 112॥

    शान्त एव चिदाकाशे स्वच्छे शमसमात्मनि ।
    समग्रशक्तिखचिते ब्रह्मेति कलिताभिधे ॥ ११३॥

    śānta eva cidākāśe svacche śamasamātmani ।
    samagraśaktikhacite brahmeti kalitābhidhe ॥ 113॥

    सर्वमेव परित्यज्य महामौनी भवानघ ।
    निर्वाणवान्निर्मननः क्षीणचित्तः प्रशान्तधीः ॥ ११४॥

    sarvameva parityajya mahāmaunī bhavānagha ।
    nirvāṇavānnirmananaḥ kṣīṇacittaḥ praśāntadhīḥ ॥ 114॥

    आत्मन्येवास्व शान्तात्मा मूकान्धबधिरोपमः ।
    नित्यमन्तर्मुखः स्वच्छः स्वात्मनान्तः प्रपूर्णधीः ॥ ११५॥

    ātmanyevāsva śāntātmā mūkāndhabadhiropamaḥ ।
    nityamantarmukhaḥ svacchaḥ svātmanāntaḥ prapūrṇadhīḥ ॥ 115॥

    जाग्रत्येव सुषुप्तस्थः कुरु कर्माणि वै द्विज ।
    अन्तः सर्वपरित्यागी बहिः कुरु यथागतम् ॥ ११६॥

    jāgratyeva suṣuptasthaḥ kuru karmāṇi vai dvija ।
    antaḥ sarvaparityāgī bahiḥ kuru yathāgatam ॥ 116॥

    चित्तसत्ता परं दुःखं चित्तत्यागः परं सुखम् ।
    अतश्चित्तं चिदाकाशे नय क्षयमवेदनात् ॥ ११७॥

    cittasattā paraṃ duḥkhaṃ cittatyāgaḥ paraṃ sukham ।
    ataścittaṃ cidākāśe naya kṣayamavedanāt ॥ 117॥

    दृष्ट्वा रम्यमरम्यं वा स्थेयं पाषाणवत्सदा ।
    एतावतात्मयत्नेन जिता भवति संसृतिः ॥ ११८॥

    dṛṣṭvā ramyamaramyaṃ vā stheyaṃ pāṣāṇavatsadā ।
    etāvatātmayatnena jitā bhavati saṃsṛtiḥ ॥ 118॥

    वेदान्ते परमं गुह्यं पुराकल्पप्रचोदितम् ।
    नाप्रशान्ताय दातव्यं न चाशिष्याय वै पुनः ॥ ११९॥

    vedānte paramaṃ guhyaṃ purākalpapracoditam ।
    nāpraśāntāya dātavyaṃ na cāśiṣyāya vai punaḥ ॥ 119॥

    अन्नपूर्णोपनिषदं योऽधीते गुर्वनुग्रहात् ।
    स जीवन्मुक्ततां प्राप्य ब्रह्मैव भवति स्वयम् ॥ १२०॥

    annapūrṇopaniṣadaṃ yo'dhīte gurvanugrahāt ।
    sa jīvanmuktatāṃ prāpya brahmaiva bhavati svayam ॥ 120॥

    इत्युपनिषत् ॥ इति पञ्चमोऽध्यायः ॥ ५॥

    ityupaniṣat ॥ iti pañcamo'dhyāyaḥ ॥ 5॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ॥

    भद्रं पश्येमाक्षभिर्यजत्राः ॥

    bhadraṃ paśyemākṣabhiryajatrāḥ ॥

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ॥

    व्यशेम देवहितं यदायुः ॥

    vyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

    svasti na indro vṛddhaśravāḥ ॥

    स्वस्ति नः पूषा विश्ववेदाः ॥

    svasti naḥ pūṣā viśvavedāḥ ॥

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

    svasti nastārkṣyo ariṣṭanemiḥ ॥

    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इत्यन्नपूर्णोपनिषत्समाप्ता ॥

    ityannapūrṇopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact