Philosophy and Religion / Hatha Yoga Pradipika

    हठयोगप्रदीपिका

    Haṭhayogapradīpikā

    ॥ २॥ द्वितीयोपदेशः

    ॥ 2॥ dvitīyopadeśaḥ

    अथासने दृधे योगी वशी हित-मिताशनः ।
    गुरूपदिष्ट-मार्गेण प्राणायामान्समभ्यसेत् ॥ १॥

    athāsane dṛdhe yogī vaśī hita-mitāśanaḥ ।
    gurūpadiṣṭa-mārgeṇa prāṇāyāmānsamabhyaset ॥ 1॥

    चले वाते चलं चित्तं निश्चले निश्चलं भवेत्॥

    cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet॥

    योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् ॥ २॥

    yogī sthāṇutvamāpnoti tato vāyuṃ nirodhayet ॥ 2॥

    यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते ।
    मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥ ३॥

    yāvadvāyuḥ sthito dehe tāvajjīvanamucyate ।
    maraṇaṃ tasya niṣkrāntistato vāyuṃ nirodhayet ॥ 3॥

    मलाकलासु नाडीषु मारुतो नैव मध्यगः ।
    कथं स्यादुन्मनीभावः कार्य-सिद्धिः कथं भवेत् ॥ ४॥

    malākalāsu nāḍīṣu māruto naiva madhyagaḥ ।
    kathaṃ syādunmanībhāvaḥ kārya-siddhiḥ kathaṃ bhavet ॥ 4॥

    शुद्धमेति यदा सर्वं नाडी-चक्रं मलाकुलम् ।
    तदैव जायते योगी प्राण-संग्रहणे क्षमः ॥ ५॥

    śuddhameti yadā sarvaṃ nāḍī-cakraṃ malākulam ।
    tadaiva jāyate yogī prāṇa-saṃgrahaṇe kṣamaḥ ॥ 5॥

    प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया ।
    यथा सुषुम्णा-नाडीस्था मलाः शुद्धिं प्रयान्ति च ॥ ६॥

    prāṇāyāmaṃ tataḥ kuryānnityaṃ sāttvikayā dhiyā ।
    yathā suṣumṇā-nāḍīsthā malāḥ śuddhiṃ prayānti ca ॥ 6॥

    बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत् ।
    धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत् ॥ ७॥

    baddha-padmāsano yogī prāṇaṃ candreṇa pūrayet ।
    dhārayitvā yathā-śakti bhūyaḥ sūryeṇa recayet ॥ 7॥

    प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः ।
    विधिवत्कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् ॥ ८॥

    prāṇaṃ sūryeṇa cākṛṣya pūrayedudaraṃ śanaiḥ ।
    vidhivatkumbhakaṃ kṛtvā punaścandreṇa recayet ॥ 8॥

    येन त्यजेत्तेन पीत्वा धारयेदतिरोधतः ।
    रेचयेच्च ततोऽन्येन शनैरेव न वेगतः ॥ ९॥

    yena tyajettena pītvā dhārayedatirodhataḥ ।
    recayecca tato'nyena śanaireva na vegataḥ ॥ 9॥

    प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचयेत्
    पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया ।
    सूर्य-चन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतां
    शुद्धा नाडि-गणा भवन्ति यमिनां मास-त्रयादूर्ध्वतः ॥ १०॥

    prāṇaṃ cediḍayā pibenniyamitaṃ bhūyo'nyathā recayet
    pītvā piṅgalayā samīraṇamatho baddhvā tyajedvāmayā ।
    sūrya-candramasoranena vidhinābhyāsaṃ sadā tanvatāṃ
    śuddhā nāḍi-gaṇā bhavanti yamināṃ māsa-trayādūrdhvataḥ ॥ 10॥

    प्रातर्मध्यन्दिने सायमर्ध-रात्रे च कुम्भकान् ।
    शनैरशीति-पर्यन्तं चतुर्वारं समभ्यसेत् ॥ ११॥

    prātarmadhyandine sāyamardha-rātre ca kumbhakān ।
    śanairaśīti-paryantaṃ caturvāraṃ samabhyaset ॥ 11॥

    कनीयसि भवेद्स्वेद कम्पो भवति मध्यमे ।
    उत्तमे स्थानमाप्नोति ततो वायुं निबन्धयेत् ॥ १२॥

    kanīyasi bhavedsveda kampo bhavati madhyame ।
    uttame sthānamāpnoti tato vāyuṃ nibandhayet ॥ 12॥

    जलेन श्रम-जातेन गात्र-मर्दनमाचरेत् ।
    दृढता लघुता चैव तेन गात्रस्य जायते ॥ १३॥

    jalena śrama-jātena gātra-mardanamācaret ।
    dṛḍhatā laghutā caiva tena gātrasya jāyate ॥ 13॥

    अभ्यास-काले प्रथमे शस्तं क्षीराज्य-भोजनम् ।
    ततोऽभ्यासे दृढीभूते न तादृङ्-नियम-ग्रहः ॥ १४॥

    abhyāsa-kāle prathame śastaṃ kṣīrājya-bhojanam ।
    tato'bhyāse dṛḍhībhūte na tādṛṅ-niyama-grahaḥ ॥ 14॥

    यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः ।
    तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥ १५॥

    yathā siṃho gajo vyāghro bhavedvaśyaḥ śanaiḥ śanaiḥ ।
    tathaiva sevito vāyuranyathā hanti sādhakam ॥ 15॥

    प्राणायामेन युक्तेन सर्व-रोग-क्षयो भवेत् ।
    अयुक्ताभ्यास-योगेन सर्व-रोग-समुद्गमः ॥ १६॥

    prāṇāyāmena yuktena sarva-roga-kṣayo bhavet ।
    ayuktābhyāsa-yogena sarva-roga-samudgamaḥ ॥ 16॥

    हिक्का श्वासश्च कासश्च शिरः-कर्णाक्षि-वेदनाः ।
    भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः ॥ १७॥

    hikkā śvāsaśca kāsaśca śiraḥ-karṇākṣi-vedanāḥ ।
    bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ ॥ 17॥

    युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् ।
    युक्तं युक्तं च बध्नीयादेवं सिद्धिमवाप्नुयात् ॥ १८॥

    yuktaṃ yuktaṃ tyajedvāyuṃ yuktaṃ yuktaṃ ca pūrayet ।
    yuktaṃ yuktaṃ ca badhnīyādevaṃ siddhimavāpnuyāt ॥ 18॥

    यदा तु नाडी-शुद्धिः स्यात्तथा चिह्नानि बाह्यतः ।
    कायस्य कृशता कान्तिस्तदा जायते निश्चितम् ॥ १९॥

    yadā tu nāḍī-śuddhiḥ syāttathā cihnāni bāhyataḥ ।
    kāyasya kṛśatā kāntistadā jāyate niścitam ॥ 19॥

    यथेष्टं धारणं वायोरनलस्य प्रदीपनम् ।
    नादाभिव्यक्तिरारोग्यं जायते नाडि-शोधनात् ॥ २०॥

    yatheṣṭaṃ dhāraṇaṃ vāyoranalasya pradīpanam ।
    nādābhivyaktirārogyaṃ jāyate nāḍi-śodhanāt ॥ 20॥

    मेद-श्लेष्माधिकः पूर्वं षट्-कर्माणि समाचरेत् ।
    अन्यस्तु नाचरेत्तानि दोषाणां समभावतः ॥ २१॥

    meda-śleṣmādhikaḥ pūrvaṃ ṣaṭ-karmāṇi samācaret ।
    anyastu nācarettāni doṣāṇāṃ samabhāvataḥ ॥ 21॥

    धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा ।
    कपाल-भातिश्चैतानि षट्-कर्माणि प्रचक्षते ॥ २२॥

    dhautirbastistathā netistrāṭakaṃ naulikaṃ tathā ।
    kapāla-bhātiścaitāni ṣaṭ-karmāṇi pracakṣate ॥ 22॥

    कर्म षट्कमिदं गोप्यं घट-शोधन-कारकम् ।
    विचित्र-गुण-सन्धाय पूज्यते योगि-पुङ्गवैः ॥ २३॥

    karma ṣaṭkamidaṃ gopyaṃ ghaṭa-śodhana-kārakam ।
    vicitra-guṇa-sandhāya pūjyate yogi-puṅgavaiḥ ॥ 23॥

    तत्र धौतिः
    चतुर्-अङ्गुल-विस्तारं हस्त-पञ्च-दशायतम् ।
    गुरूपदिष्ट-मार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् ।
    पुनः प्रत्याहरेच्चैतदुदितं धौति-कर्म तत् ॥ २४॥

    tatra dhautiḥ
    catur-aṅgula-vistāraṃ hasta-pañca-daśāyatam ।
    gurūpadiṣṭa-mārgeṇa siktaṃ vastraṃ śanairgraset ।
    punaḥ pratyāhareccaitaduditaṃ dhauti-karma tat ॥ 24॥

    कास-श्वास-प्लीह-कुष्ठं कफरोगाश्च विंशतिः ।
    धौति-कर्म-प्रभावेण प्रयान्त्येव न संशयः ॥ २५॥

    kāsa-śvāsa-plīha-kuṣṭhaṃ kapharogāśca viṃśatiḥ ।
    dhauti-karma-prabhāveṇa prayāntyeva na saṃśayaḥ ॥ 25॥

    अथ बस्तिः
    नाभि-दघ्न-जले पायौ न्यस्त-नालोत्कटासनः ।
    आधाराकुञ्चनं कुर्यात्क्षालनं बस्ति-कर्म तत् ॥ २६॥

    atha bastiḥ
    nābhi-daghna-jale pāyau nyasta-nālotkaṭāsanaḥ ।
    ādhārākuñcanaṃ kuryātkṣālanaṃ basti-karma tat ॥ 26॥

    गुल्म-प्लीहोदरं चापि वात-पित्त-कफोद्भवाः ।
    बस्ति-कर्म-प्रभावेण क्षीयन्ते सकलामयाः ॥ २७॥

    gulma-plīhodaraṃ cāpi vāta-pitta-kaphodbhavāḥ ।
    basti-karma-prabhāveṇa kṣīyante sakalāmayāḥ ॥ 27॥

    धान्त्वद्रियान्तः-करण-प्रसादं
    दधाच्च कान्तिं दहन-प्रदीप्तम् ।
    अशेष-दोषोपचयं निहन्याद्
    अभ्यस्यमानं जल-बस्ति-कर्म ॥ २८॥

    dhāntvadriyāntaḥ-karaṇa-prasādaṃ
    dadhācca kāntiṃ dahana-pradīptam ।
    aśeṣa-doṣopacayaṃ nihanyād
    abhyasyamānaṃ jala-basti-karma ॥ 28॥

    अथ नेतिः
    सूत्रं वितस्ति-सुस्निग्धं नासानाले प्रवेशयेत् ।
    मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते ॥ २९॥

    atha netiḥ
    sūtraṃ vitasti-susnigdhaṃ nāsānāle praveśayet ।
    mukhānnirgamayeccaiṣā netiḥ siddhairnigadyate ॥ 29॥

    कपाल-शोधिनी चैव दिव्य-दृष्टि-प्रदायिनी ।
    जत्रूर्ध्व-जात-रोगौघं नेतिराशु निहन्ति च ॥ ३०॥

    kapāla-śodhinī caiva divya-dṛṣṭi-pradāyinī ।
    jatrūrdhva-jāta-rogaughaṃ netirāśu nihanti ca ॥ 30॥

    अथ त्राटकम्
    निरीक्षेन्निश्चल-दृशा सूक्ष्म-लक्ष्यं समाहितः ।
    अश्रु-सम्पात-पर्यन्तमाचार्यैस्त्राटकं स्मृतम् ॥ ३१॥

    atha trāṭakam
    nirīkṣenniścala-dṛśā sūkṣma-lakṣyaṃ samāhitaḥ ।
    aśru-sampāta-paryantamācāryaistrāṭakaṃ smṛtam ॥ 31॥

    मोचनं नेत्र-रोगाणां तन्दाद्रीणां कपाटकम् ।
    यत्नतस्त्राटकं गोप्यं यथा हाटक-पेटकम् ॥ ३२॥

    mocanaṃ netra-rogāṇāṃ tandādrīṇāṃ kapāṭakam ।
    yatnatastrāṭakaṃ gopyaṃ yathā hāṭaka-peṭakam ॥ 32॥

    अथ नौलिः
    अमन्दावर्त-वेगेन तुन्दं सव्यापसव्यतः ।
    नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते ॥ ३३॥

    atha nauliḥ
    amandāvarta-vegena tundaṃ savyāpasavyataḥ ।
    natāṃso bhrāmayedeṣā nauliḥ siddhaiḥ praśasyate ॥ 33॥

    मन्दाग्नि-सन्दीपन-पाचनादि-
    सन्धापिकानन्द-करी सदैव ।
    अशेष-दोष-मय-शोषणी च
    हठ-क्रिया मौलिरियं च नौलिः ॥ ३४॥

    mandāgni-sandīpana-pācanādi-
    sandhāpikānanda-karī sadaiva ।
    aśeṣa-doṣa-maya-śoṣaṇī ca
    haṭha-kriyā mauliriyaṃ ca nauliḥ ॥ 34॥

    अथ कपालभातिः
    भस्त्रावल्लोह-कारस्य रेच-पूरौ ससम्भ्रमौ ।
    कपालभातिर्विख्याता कफ-दोष-विशोषणी ॥ ३५॥

    atha kapālabhātiḥ
    bhastrāvalloha-kārasya reca-pūrau sasambhramau ।
    kapālabhātirvikhyātā kapha-doṣa-viśoṣaṇī ॥ 35॥

    षट्-कर्म-निर्गत-स्थौल्य-कफ-दोष-मलादिकः ।
    प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति ॥ ३६॥

    ṣaṭ-karma-nirgata-sthaulya-kapha-doṣa-malādikaḥ ।
    prāṇāyāmaṃ tataḥ kuryādanāyāsena siddhyati ॥ 36॥

    प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति ।
    आचार्याणां तु केषांचिदन्यत्कर्म न संमतम् ॥ ३७॥

    prāṇāyāmaireva sarve praśuṣyanti malā iti ।
    ācāryāṇāṃ tu keṣāṃcidanyatkarma na saṃmatam ॥ 37॥

    अथ गज-करणी
    उदर-गत-पदार्थमुद्वमन्ति
    पवनमपानमुदीर्य कण्ठ-नाले ।
    क्रम-परिचय-वश्य-नाडि-चक्रा
    गज-करणीति निगद्यते हठज्ञैः ॥ ३८॥

    atha gaja-karaṇī
    udara-gata-padārthamudvamanti
    pavanamapānamudīrya kaṇṭha-nāle ।
    krama-paricaya-vaśya-nāḍi-cakrā
    gaja-karaṇīti nigadyate haṭhajñaiḥ ॥ 38॥

    ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यास-तत्पराः ।
    अभूवन्नन्तक-भ्यात्तस्मात्पवनमभ्यसेत् ॥ ३९॥

    brahmādayo'pi tridaśāḥ pavanābhyāsa-tatparāḥ ।
    abhūvannantaka-bhyāttasmātpavanamabhyaset ॥ 39॥

    यावद्बद्धो मरुद्-देशे यावच्चित्तं निराकुलम् ।
    यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्काल-भयं कुतः ॥ ४०॥

    yāvadbaddho marud-deśe yāvaccittaṃ nirākulam ।
    yāvaddṛṣṭirbhruvormadhye tāvatkāla-bhayaṃ kutaḥ ॥ 40॥

    विधिवत्प्राण-संयामैर्नाडी-चक्रे विशोधिते ।
    सुषुम्णा-वदनं भित्त्वा सुखाद्विशति मारुतः ॥ ४१॥

    vidhivatprāṇa-saṃyāmairnāḍī-cakre viśodhite ।
    suṣumṇā-vadanaṃ bhittvā sukhādviśati mārutaḥ ॥ 41॥

    अथ मनोन्मनी
    मारुते मध्य-संचारे मनः-स्थैर्यं प्रजायते ।
    यो मनः-सुस्थिरी-भावः सैवावस्था मनोन्मनी ॥ ४२॥

    atha manonmanī
    mārute madhya-saṃcāre manaḥ-sthairyaṃ prajāyate ।
    yo manaḥ-susthirī-bhāvaḥ saivāvasthā manonmanī ॥ 42॥

    तत्-सिद्धये विधानज्ञाश्चित्रान्कुर्वन्ति कुम्भकान् ।
    विचित्र कुम्भकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात् ॥ ४३॥

    tat-siddhaye vidhānajñāścitrānkurvanti kumbhakān ।
    vicitra kumbhakābhyāsādvicitrāṃ siddhimāpnuyāt ॥ 43॥

    अथ कुम्भक-भेदाः
    सूर्य-भेदनमुज्जायी सीत्कारी शीतली तथा ।
    भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्यष्ट-कुम्भकाः ॥ ४४॥

    atha kumbhaka-bhedāḥ
    sūrya-bhedanamujjāyī sītkārī śītalī tathā ।
    bhastrikā bhrāmarī mūrcchā plāvinītyaṣṭa-kumbhakāḥ ॥ 44॥

    पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः ।
    कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ॥ ४५॥

    pūrakānte tu kartavyo bandho jālandharābhidhaḥ ।
    kumbhakānte recakādau kartavyastūḍḍiyānakaḥ ॥ 45॥

    अधस्तात्कुञ्चनेनाशु कण्ठ-सङ्कोचने कृते ।
    मध्ये पश्चिम-तानेन स्यात्प्राणो ब्रह्म-नाडिगः ॥ ४६॥

    adhastātkuñcanenāśu kaṇṭha-saṅkocane kṛte ।
    madhye paścima-tānena syātprāṇo brahma-nāḍigaḥ ॥ 46॥

    आपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत् ।
    योगी जरा-विमुक्तः सन्षोडशाब्द-वया भवेत् ॥ ४७॥

    āpānamūrdhvamutthāpya prāṇaṃ kaṇṭhādadho nayet ।
    yogī jarā-vimuktaḥ sanṣoḍaśābda-vayā bhavet ॥ 47॥

    अथ सूर्य-भेदनम्
    आसने सुखदे योगी बद्ध्वा चैवासनं ततः ।
    दक्ष-नाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥ ४८॥

    atha sūrya-bhedanam
    āsane sukhade yogī baddhvā caivāsanaṃ tataḥ ।
    dakṣa-nāḍyā samākṛṣya bahiḥsthaṃ pavanaṃ śanaiḥ ॥ 48॥

    आकेशादानखाग्राच्च निरोधावधि कुम्भयेत् ।
    ततः शनैः सव्य-नाड्या रेचयेत्पवनं शनैः ॥ ४९॥

    ākeśādānakhāgrācca nirodhāvadhi kumbhayet ।
    tataḥ śanaiḥ savya-nāḍyā recayetpavanaṃ śanaiḥ ॥ 49॥

    कपाल-शोधनं वात-दोष-घ्नं कृमि-दोष-हृत् ।
    पुनः पुनरिदं कार्यं सूर्य-भेदनमुत्तमम् ॥ ५०॥

    kapāla-śodhanaṃ vāta-doṣa-ghnaṃ kṛmi-doṣa-hṛt ।
    punaḥ punaridaṃ kāryaṃ sūrya-bhedanamuttamam ॥ 50॥

    अथ उज्जायी
    मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः ।
    यथा लगति कण्ठात्तु हृदयावधि स-स्वनम् ॥ ५१॥

    atha ujjāyī
    mukhaṃ saṃyamya nāḍībhyāmākṛṣya pavanaṃ śanaiḥ ।
    yathā lagati kaṇṭhāttu hṛdayāvadhi sa-svanam ॥ 51॥

    पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तथा ।
    श्लेष्म-दोष-हरं कण्ठे देहानल-विवर्धनम् ॥ ५२॥

    pūrvavatkumbhayetprāṇaṃ recayediḍayā tathā ।
    śleṣma-doṣa-haraṃ kaṇṭhe dehānala-vivardhanam ॥ 52॥

    नाडी-जलोदराधातु-गत-दोष-विनाशनम् ।
    गच्छता तिष्ठता कार्यमुज्जाय्याख्यं तु कुम्भकम् ॥ ५३॥

    nāḍī-jalodarādhātu-gata-doṣa-vināśanam ।
    gacchatā tiṣṭhatā kāryamujjāyyākhyaṃ tu kumbhakam ॥ 53॥

    अथ सीत्कारी
    सीत्कां कुर्यात्तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् ।
    एवमभ्यास-योगेन काम-देवो द्वितीयकः ॥ ५४॥

    atha sītkārī
    sītkāṃ kuryāttathā vaktre ghrāṇenaiva vijṛmbhikām ।
    evamabhyāsa-yogena kāma-devo dvitīyakaḥ ॥ 54॥

    योगिनी चक्र-संमान्यः सृष्टि-संहार-कारकः ।
    न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ॥ ५५॥

    yoginī cakra-saṃmānyaḥ sṛṣṭi-saṃhāra-kārakaḥ ।
    na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate ॥ 55॥

    भवेत्सत्त्वं च देहस्य सर्वोपद्रव-वर्जितः ।
    अनेन विधिना सत्यं योगीन्द्रो भूमि-मण्डले ॥ ५६॥

    bhavetsattvaṃ ca dehasya sarvopadrava-varjitaḥ ।
    anena vidhinā satyaṃ yogīndro bhūmi-maṇḍale ॥ 56॥

    अथ शीतली
    जिह्वया वायुमाकृष्य पूर्ववत्कुम्भ-साधनम् ।
    शनकैर्घ्राण-रन्ध्राभ्यां रेचयेत्पवनं सुधीः ॥ ५७॥

    atha śītalī
    jihvayā vāyumākṛṣya pūrvavatkumbha-sādhanam ।
    śanakairghrāṇa-randhrābhyāṃ recayetpavanaṃ sudhīḥ ॥ 57॥

    गुल्म-प्लीहादिकान्रोगान्ज्वरं पित्तं क्षुधां तृषाम् ।
    विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि ॥ ५८॥

    gulma-plīhādikānrogānjvaraṃ pittaṃ kṣudhāṃ tṛṣām ।
    viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi ॥ 58॥

    अथ भस्त्रिका
    ऊर्वोरुपरि संस्थाप्य शुभे पाद-तले उभे ।
    पद्मासनं भवेदेतत्सर्व-पाप-प्रणाशनम् ॥ ५९॥

    atha bhastrikā
    ūrvorupari saṃsthāpya śubhe pāda-tale ubhe ।
    padmāsanaṃ bhavedetatsarva-pāpa-praṇāśanam ॥ 59॥

    सम्यक्पद्मासनं बद्ध्वा सम-ग्रीवोदरः सुधीः ।
    मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥ ६०॥

    samyakpadmāsanaṃ baddhvā sama-grīvodaraḥ sudhīḥ ।
    mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet ॥ 60॥

    यथा लगति हृत्-कण्ठे कपालावधि स-स्वनम् ।
    वेगेन पूरयेच्चापि हृत्-पद्मावधि मारुतम् ॥ ६१॥

    yathā lagati hṛt-kaṇṭhe kapālāvadhi sa-svanam ।
    vegena pūrayeccāpi hṛt-padmāvadhi mārutam ॥ 61॥

    पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः ।
    यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥ ६२॥

    punarvirecayettadvatpūrayecca punaḥ punaḥ ।
    yathaiva lohakāreṇa bhastrā vegena cālyate ॥ 62॥

    तथैव स्व-शरीर-स्थं चालयेत्पवनं धिया ।
    यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत् ॥ ६३॥

    tathaiva sva-śarīra-sthaṃ cālayetpavanaṃ dhiyā ।
    yadā śramo bhaveddehe tadā sūryeṇa pūrayet ॥ 63॥

    यथोदरं भवेत्पूर्णमनिलेन तथा लघु ।
    धारयेन्नासिकां मध्या-तर्जनीभ्यां विना दृढम् ॥ ६४॥

    yathodaraṃ bhavetpūrṇamanilena tathā laghu ।
    dhārayennāsikāṃ madhyā-tarjanībhyāṃ vinā dṛḍham ॥ 64॥

    विधिवत्कुम्भकं कृत्वा रेचयेदिडयानिलम् ।
    वात-पित्त-श्लेष्म-हरं शरीराग्नि-विवर्धनम् ॥ ६५॥

    vidhivatkumbhakaṃ kṛtvā recayediḍayānilam ।
    vāta-pitta-śleṣma-haraṃ śarīrāgni-vivardhanam ॥ 65॥

    कुण्डली बोधकं क्षिप्रं पवनं सुखदं हितम् ।
    ब्रह्म-नाडी-मुखे संस्थ-कफाद्य्-अर्गल-नाशनम् ॥ ६६॥

    kuṇḍalī bodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam ।
    brahma-nāḍī-mukhe saṃstha-kaphādy-argala-nāśanam ॥ 66॥

    सम्यग्गात्र-समुद्भूत-ग्रन्थि-त्रय-विभेदकम् ।
    विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥ ६७॥

    samyaggātra-samudbhūta-granthi-traya-vibhedakam ।
    viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tvidam ॥ 67॥

    अथ भ्रामरी
    वेगाद्घोषं पूरकं भृङ्ग-नादं
    भृङ्गी-नादं रेचकं मन्द-मन्दम् ।
    योगीन्द्राणमेवमभ्यास-योगाच्
    चित्ते जाता काचिदानन्द-लीला ॥ ६८॥

    atha bhrāmarī
    vegādghoṣaṃ pūrakaṃ bhṛṅga-nādaṃ
    bhṛṅgī-nādaṃ recakaṃ manda-mandam ।
    yogīndrāṇamevamabhyāsa-yogāc
    citte jātā kācidānanda-līlā ॥ 68॥

    अथ मूर्च्छा
    पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः ।
    रेचयेन्मूर्च्छाख्येयं मनो-मूर्च्छा सुख-प्रदा ॥ ६९॥

    atha mūrcchā
    pūrakānte gāḍhataraṃ baddhvā jālandharaṃ śanaiḥ ।
    recayenmūrcchākhyeyaṃ mano-mūrcchā sukha-pradā ॥ 69॥

    अथ प्लाविनी
    अन्तः प्रवर्तितोदार-मारुतापूरितोदरः ।
    पयस्यगाधेऽपि सुखात्प्लवते पद्म-पत्रवत् ॥ ७०॥

    atha plāvinī
    antaḥ pravartitodāra-mārutāpūritodaraḥ ।
    payasyagādhe'pi sukhātplavate padma-patravat ॥ 70॥

    प्राणायामस्त्रिधा प्रोक्तो रेच-पूरक-कुम्भकैः ।
    सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥ ७१॥

    prāṇāyāmastridhā prokto reca-pūraka-kumbhakaiḥ ।
    sahitaḥ kevalaśceti kumbhako dvividho mataḥ ॥ 71॥

    यावत्केवल-सिद्धिः स्यात्सहितं तावदभ्यसेत् ।
    रेचकं पूरकं मुक्त्वा सुखं यद्वायु-धारणम् ॥ ७२॥

    yāvatkevala-siddhiḥ syātsahitaṃ tāvadabhyaset ।
    recakaṃ pūrakaṃ muktvā sukhaṃ yadvāyu-dhāraṇam ॥ 72॥

    प्राणायामोऽयमित्युक्तः स वै केवल-कुम्भकः ।
    कुम्भके केवले सिद्धे रेच-पूरक-वर्जिते ॥ ७३॥

    prāṇāyāmo'yamityuktaḥ sa vai kevala-kumbhakaḥ ।
    kumbhake kevale siddhe reca-pūraka-varjite ॥ 73॥

    न तस्य दुर्लभं किंचित्त्रिषु लोकेषु विद्यते ।
    शक्तः केवल-कुम्भेन यथेष्टं वायु-धारणात् ॥ ७४॥

    na tasya durlabhaṃ kiṃcittriṣu lokeṣu vidyate ।
    śaktaḥ kevala-kumbhena yatheṣṭaṃ vāyu-dhāraṇāt ॥ 74॥

    राज-योग-पदं चापि लभते नात्र संशयः ।
    कुम्भकात्कुण्डली-बोधः कुण्डली-बोधतो भवेत् ।
    अनर्गला सुषुम्णा च हठ-सिद्धिश्च जायते ॥ ७५॥

    rāja-yoga-padaṃ cāpi labhate nātra saṃśayaḥ ।
    kumbhakātkuṇḍalī-bodhaḥ kuṇḍalī-bodhato bhavet ।
    anargalā suṣumṇā ca haṭha-siddhiśca jāyate ॥ 75॥

    हठं विना राजयोगो राज-योगं विना हठः ।
    न सिध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत् ॥ ७६॥

    haṭhaṃ vinā rājayogo rāja-yogaṃ vinā haṭhaḥ ।
    na sidhyati tato yugmamāniṣpatteḥ samabhyaset ॥ 76॥

    कुम्भक-प्राण-रोधान्ते कुर्याच्चित्तं निराश्रयम् ।
    एवमभ्यास-योगेन राज-योग-पदं व्रजेत् ॥ ७७॥

    kumbhaka-prāṇa-rodhānte kuryāccittaṃ nirāśrayam ।
    evamabhyāsa-yogena rāja-yoga-padaṃ vrajet ॥ 77॥

    वपुः कृशत्वं वदने प्रसन्नता
    नाद-स्फुटत्वं नयने सुनिर्मले ।
    अरोगता बिन्दु-जयोऽग्नि-दीपनं
    नाडी-विशुद्धिर्हठ-सिद्धि-लक्षणम् ॥ ७८॥

    vapuḥ kṛśatvaṃ vadane prasannatā
    nāda-sphuṭatvaṃ nayane sunirmale ।
    arogatā bindu-jayo'gni-dīpanaṃ
    nāḍī-viśuddhirhaṭha-siddhi-lakṣaṇam ॥ 78॥

    इति हठ-प्रदीपिकायां द्वितीयोपदेशः ।

    iti haṭha-pradīpikāyāṃ dvitīyopadeśaḥ ।


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact