Philosophy and Religion / Hatha Yoga Pradipika

    हठयोगप्रदीपिका

    Haṭhayogapradīpikā

    ॥ १॥ प्रथमोपदेशः

    ॥ 1॥ prathamopadeśaḥ

    श्री-आदि-नाथाय नमोऽस्तु तस्मै
    येनोपदिष्टा हठ-योग-विद्या ।
    विभ्राजते प्रोन्नत-राज-योगम्
    आरोढुमिच्छोरधिरोहिणीव ॥ १॥

    śrī-ādi-nāthāya namo'stu tasmai
    yenopadiṣṭā haṭha-yoga-vidyā ।
    vibhrājate pronnata-rāja-yogam
    āroḍhumicchoradhirohiṇīva ॥ 1॥

    प्रणम्य श्री-गुरुं नाथं स्वात्मारामेण योगिना ।
    केवलं राज-योगाय हठ-विद्योपदिश्यते ॥ २॥

    praṇamya śrī-guruṃ nāthaṃ svātmārāmeṇa yoginā ।
    kevalaṃ rāja-yogāya haṭha-vidyopadiśyate ॥ 2॥

    भ्रान्त्या बहुमत-ध्वान्ते राज-योगमजानताम् ।
    हठ-प्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ॥ ३॥

    bhrāntyā bahumata-dhvānte rāja-yogamajānatām ।
    haṭha-pradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ ॥ 3॥

    हठ-विद्यां हि मत्स्येन्द्र-गोरक्षाद्या विजानते ।
    स्वात्मारामोऽथवा योगी जानीते तत्-प्रसादतः ॥ ४॥

    haṭha-vidyāṃ hi matsyendra-gorakṣādyā vijānate ।
    svātmārāmo'thavā yogī jānīte tat-prasādataḥ ॥ 4॥

    श्री-आदिनाथ-मत्स्येन्द्र-शावरानन्द-भैरवाः ।
    चौरङ्गी-मीन-गोरक्ष-विरूपाक्ष-बिलेशयाः ॥ ५॥

    śrī-ādinātha-matsyendra-śāvarānanda-bhairavāḥ ।
    cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ ॥ 5॥

    मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः ।
    कोरंटकः सुरानन्दः सिद्धपादश्च चर्पटिः ॥ ६॥

    manthāno bhairavo yogī siddhirbuddhaśca kanthaḍiḥ ।
    koraṃṭakaḥ surānandaḥ siddhapādaśca carpaṭiḥ ॥ 6॥

    कानेरी पूज्यपादश्च नित्य-नाथो निरञ्जनः ।
    कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः ॥ ७॥

    kānerī pūjyapādaśca nitya-nātho nirañjanaḥ ।
    kapālī bindunāthaśca kākacaṇḍīśvarāhvayaḥ ॥ 7॥

    अल्लामः प्रभुदेवश्च घोडा चोली च टिंटिणिः ।
    भानुकी नारदेवश्च खण्डः कापालिकस्तथा ॥ ८॥

    allāmaḥ prabhudevaśca ghoḍā colī ca ṭiṃṭiṇiḥ ।
    bhānukī nāradevaśca khaṇḍaḥ kāpālikastathā ॥ 8॥

    इत्यादयो महासिद्धा हठ-योग-प्रभावतः ।
    खण्डयित्वा काल-दण्डं ब्रह्माण्डे विचरन्ति ते ॥ ९॥

    ityādayo mahāsiddhā haṭha-yoga-prabhāvataḥ ।
    khaṇḍayitvā kāla-daṇḍaṃ brahmāṇḍe vicaranti te ॥ 9॥

    अशेष-ताप-तप्तानां समाश्रय-मठो हठः ।
    अशेष-योग-युक्तानामाधार-कमठो हठः ॥ १०॥

    aśeṣa-tāpa-taptānāṃ samāśraya-maṭho haṭhaḥ ।
    aśeṣa-yoga-yuktānāmādhāra-kamaṭho haṭhaḥ ॥ 10॥

    हठ-विद्या परं गोप्या योगिना सिद्धिमिच्छता ।
    भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥ ११॥

    haṭha-vidyā paraṃ gopyā yoginā siddhimicchatā ।
    bhavedvīryavatī guptā nirvīryā tu prakāśitā ॥ 11॥

    सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे ।
    धनुः प्रमाण-पर्यन्तं शिलाग्नि-जल-वर्जिते ।
    एकान्ते मठिका-मध्ये स्थातव्यं हठ-योगिना ॥ १२॥

    surājye dhārmike deśe subhikṣe nirupadrave ।
    dhanuḥ pramāṇa-paryantaṃ śilāgni-jala-varjite ।
    ekānte maṭhikā-madhye sthātavyaṃ haṭha-yoginā ॥ 12॥

    अल्प-द्वारमरन्ध्र-गर्त-विवरं नात्युच्च-नीचायतं
    सम्यग्-गोमय-सान्द्र-लिप्तममलं निःशेस-जन्तूज्झितम् ।
    बाह्ये मण्डप-वेदि-कूप-रुचिरं प्राकार-संवेष्टितं
    प्रोक्तं योग-मठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः ॥ १३॥

    alpa-dvāramarandhra-garta-vivaraṃ nātyucca-nīcāyataṃ
    samyag-gomaya-sāndra-liptamamalaṃ niḥśesa-jantūjjhitam ।
    bāhye maṇḍapa-vedi-kūpa-ruciraṃ prākāra-saṃveṣṭitaṃ
    proktaṃ yoga-maṭhasya lakṣaṇamidaṃ siddhairhaṭhābhyāsibhiḥ ॥ 13॥

    एवं विधे मठे स्थित्वा सर्व-चिन्ता-विवर्जितः ।
    गुरूपदिष्ट-मार्गेण योगमेव समभ्यसेत् ॥ १४॥

    evaṃ vidhe maṭhe sthitvā sarva-cintā-vivarjitaḥ ।
    gurūpadiṣṭa-mārgeṇa yogameva samabhyaset ॥ 14॥

    अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः ।
    जन-सङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ॥ १५॥

    atyāhāraḥ prayāsaśca prajalpo niyamāgrahaḥ ।
    jana-saṅgaśca laulyaṃ ca ṣaḍbhiryogo vinaśyati ॥ 15॥

    उत्साहात्साहसाद्धैर्यात्तत्त्व-ज्ञानाश्च निश्चयात् ।
    जन-सङ्ग-परित्यागात्षड्भिर्योगः प्रसिद्ध्यति ॥ १६॥

    utsāhātsāhasāddhairyāttattva-jñānāśca niścayāt ।
    jana-saṅga-parityāgātṣaḍbhiryogaḥ prasiddhyati ॥ 16॥

    अथ यम-नियमाः
    अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा धृतिः ।
    दयार्जवं मिताहारः शौचं चैव यमा दश ॥ १७॥

    atha yama-niyamāḥ
    ahiṃsā satyamasteyaṃ brahmacaryaṃ kṣamā dhṛtiḥ ।
    dayārjavaṃ mitāhāraḥ śaucaṃ caiva yamā daśa ॥ 17॥

    तपः सन्तोष आस्तिक्यं दानमीश्वर-पूजनम् ।
    सिद्धान्त-वाक्य-श्रवणं ह्रीमती च तपो हुतम् ।
    नियमा दश सम्प्रोक्ता योग-शास्त्र-विशारदैः ॥ १८॥

    tapaḥ santoṣa āstikyaṃ dānamīśvara-pūjanam ।
    siddhānta-vākya-śravaṇaṃ hrīmatī ca tapo hutam ।
    niyamā daśa samproktā yoga-śāstra-viśāradaiḥ ॥ 18॥

    अथ आसनम्
    हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते ।
    कुर्यात्तदासनं स्थैर्यमारोग्यं चाङ्ग-लाघवम् ॥ १९॥

    atha āsanam
    haṭhasya prathamāṅgatvādāsanaṃ pūrvamucyate ।
    kuryāttadāsanaṃ sthairyamārogyaṃ cāṅga-lāghavam ॥ 19॥

    वशिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः ।
    अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया ॥ २०॥

    vaśiṣṭhādyaiśca munibhirmatsyendrādyaiśca yogibhiḥ ।
    aṅgīkṛtānyāsanāni kathyante kānicinmayā ॥ 20॥

    जानूर्वोरन्तरे सम्यक्कृत्वा पाद-तले उभे ।
    ऋजु-कायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ २१॥

    jānūrvorantare samyakkṛtvā pāda-tale ubhe ।
    ṛju-kāyaḥ samāsīnaḥ svastikaṃ tatpracakṣate ॥ 21॥

    सव्ये दक्षिण-गुल्कं तु पृष्ठ-पार्श्वे नियोजयेत् ।
    दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः ॥ २२॥

    savye dakṣiṇa-gulkaṃ tu pṛṣṭha-pārśve niyojayet ।
    dakṣiṇe'pi tathā savyaṃ gomukhaṃ gomukhākṛtiḥ ॥ 22॥

    एकं पादं तथैकस्मिन्विन्यसेदुरुणि स्थिरम् ।
    इतरस्मिंस्तथा चोरुं वीरासनमितीरितम् ॥ २३॥

    ekaṃ pādaṃ tathaikasminvinyaseduruṇi sthiram ।
    itarasmiṃstathā coruṃ vīrāsanamitīritam ॥ 23॥

    गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः ।
    कूर्मासनं भवेदेतदिति योग-विदो विदुः ॥ २४॥

    gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ ।
    kūrmāsanaṃ bhavedetaditi yoga-vido viduḥ ॥ 24॥

    पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ ।
    निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ २५॥

    padmāsanaṃ tu saṃsthāpya jānūrvorantare karau ।
    niveśya bhūmau saṃsthāpya vyomasthaṃ kukkuṭāsanam ॥ 25॥

    कुक्कुटासन-बन्ध-स्थो दोर्भ्यां सम्बद्य कन्धराम् ।
    भवेद्कूर्मवदुत्तान एतदुत्तान-कूर्मकम् ॥ २६॥

    kukkuṭāsana-bandha-stho dorbhyāṃ sambadya kandharām ।
    bhavedkūrmavaduttāna etaduttāna-kūrmakam ॥ 26॥

    पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि ।
    धनुराकर्षणं कुर्याद्धनुर्-आसनमुच्यते ॥ २७॥

    pādāṅguṣṭhau tu pāṇibhyāṃ gṛhītvā śravaṇāvadhi ।
    dhanurākarṣaṇaṃ kuryāddhanur-āsanamucyate ॥ 27॥

    वामोरु-मूलार्पित-दक्ष-पादं
    जानोर्बहिर्वेष्टित-वाम-पादम् ।
    प्रगृह्य तिष्ठेत्परिवर्तिताङ्गः
    श्री-मत्य्सनाथोदितमासनं स्यात् ॥ २८॥

    vāmoru-mūlārpita-dakṣa-pādaṃ
    jānorbahirveṣṭita-vāma-pādam ।
    pragṛhya tiṣṭhetparivartitāṅgaḥ
    śrī-matysanāthoditamāsanaṃ syāt ॥ 28॥

    मत्स्येन्द्र-पीठं जठर-प्रदीप्तिं
    प्रचण्ड-रुग्मण्डल-खण्डनास्त्रम् ।
    अभ्यासतः कुण्डलिनी-प्रबोधं
    चन्द्र-स्थिरत्वं च ददाति पुंसाम् ॥ २९॥

    matsyendra-pīṭhaṃ jaṭhara-pradīptiṃ
    pracaṇḍa-rugmaṇḍala-khaṇḍanāstram ।
    abhyāsataḥ kuṇḍalinī-prabodhaṃ
    candra-sthiratvaṃ ca dadāti puṃsām ॥ 29॥

    प्रसार्य पादौ भुवि दण्ड-रूपौ
    दोर्भ्यां पदाग्र-द्वितयं गृहीत्वा ।
    जानूपरिन्यस्त-ललाट-देशो
    वसेदिदं पश्चिमतानमाहुः ॥ ३०॥

    prasārya pādau bhuvi daṇḍa-rūpau
    dorbhyāṃ padāgra-dvitayaṃ gṛhītvā ।
    jānūparinyasta-lalāṭa-deśo
    vasedidaṃ paścimatānamāhuḥ ॥ 30॥

    इति पश्चिमतानमासनाग्र्यं
    पवनं पश्चिम-वाहिनं करोति ।
    उदयं जठरानलस्य कुर्याद्
    उदरे कार्श्यमरोगतां च पुंसाम् ॥ ३१॥

    iti paścimatānamāsanāgryaṃ
    pavanaṃ paścima-vāhinaṃ karoti ।
    udayaṃ jaṭharānalasya kuryād
    udare kārśyamarogatāṃ ca puṃsām ॥ 31॥

    धरामवष्टभ्य कर-द्वयेन
    तत्-कूर्पर-स्थापित-नाभि-पार्श्वः ।
    उच्चासनो दण्डवदुत्थितः खे
    मायूरमेतत्प्रवदन्ति पीठम् ॥ ३२॥

    dharāmavaṣṭabhya kara-dvayena
    tat-kūrpara-sthāpita-nābhi-pārśvaḥ ।
    uccāsano daṇḍavadutthitaḥ khe
    māyūrametatpravadanti pīṭham ॥ 32॥

    हरति सकल-रोगानाशु गुल्मोदरादीन्
    अभिभवति च दोषानासनं श्री-मयूरम् ।
    बहु कदशन-भुक्तं भस्म कुर्यादशेषं
    जनयति जठराग्निं जारयेत्काल-कूटम् ॥ ३३॥

    harati sakala-rogānāśu gulmodarādīn
    abhibhavati ca doṣānāsanaṃ śrī-mayūram ।
    bahu kadaśana-bhuktaṃ bhasma kuryādaśeṣaṃ
    janayati jaṭharāgniṃ jārayetkāla-kūṭam ॥ 33॥

    उत्तानं शबवद्भूमौ शयनं तच्छवासनम् ।
    शवासनं श्रान्ति-हरं चित्त-विश्रान्ति-कारकम् ॥ ३४॥

    uttānaṃ śabavadbhūmau śayanaṃ tacchavāsanam ।
    śavāsanaṃ śrānti-haraṃ citta-viśrānti-kārakam ॥ 34॥

    चतुरशीत्यासनानि शिवेन कथितानि च ।
    तेभ्यश्चतुष्कमादाय सारभूतं ब्रवीम्यहम् ॥ ३५॥

    caturaśītyāsanāni śivena kathitāni ca ।
    tebhyaścatuṣkamādāya sārabhūtaṃ bravīmyaham ॥ 35॥

    सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम् ।
    श्रेष्ठं तत्रापि च सुखे तिष्ठेत्सिद्धासने सदा ॥ ३६॥

    siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ veti catuṣṭayam ।
    śreṣṭhaṃ tatrāpi ca sukhe tiṣṭhetsiddhāsane sadā ॥ 36॥

    अथ सिद्धासनम्
    योनि-स्थानकमङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेत्
    मेण्ढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम् ।
    स्थाणुः संयमितेन्द्रियोऽचल-दृशा पश्येद्भ्रुवोरन्तरं
    ह्येतन्मोक्ष-कपाट-भेद-जनकं सिद्धासनं प्रोच्यते ॥ ३७॥

    atha siddhāsanam
    yoni-sthānakamaṅghri-mūla-ghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset
    meṇḍhre pādamathaikameva hṛdaye kṛtvā hanuṃ susthiram ।
    sthāṇuḥ saṃyamitendriyo'cala-dṛśā paśyedbhruvorantaraṃ
    hyetanmokṣa-kapāṭa-bheda-janakaṃ siddhāsanaṃ procyate ॥ 37॥

    मेण्ढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि ।
    गुल्फान्तरं च निक्षिप्य सिद्धासनमिदं भवेत् ॥ ३८॥

    meṇḍhrādupari vinyasya savyaṃ gulphaṃ tathopari ।
    gulphāntaraṃ ca nikṣipya siddhāsanamidaṃ bhavet ॥ 38॥

    एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः ।
    मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे ॥ ३९॥

    etatsiddhāsanaṃ prāhuranye vajrāsanaṃ viduḥ ।
    muktāsanaṃ vadantyeke prāhurguptāsanaṃ pare ॥ 39॥

    यमेष्विव मिताहारमहिंसा नियमेष्विव ।
    मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः ॥ ४०॥

    yameṣviva mitāhāramahiṃsā niyameṣviva ।
    mukhyaṃ sarvāsaneṣvekaṃ siddhāḥ siddhāsanaṃ viduḥ ॥ 40॥

    चतुरशीति-पीठेषु सिद्धमेव सदाभ्यसेत् ।
    द्वासप्तति-सहस्राणां नाडीनां मल-शोधनम् ॥ ४१॥

    caturaśīti-pīṭheṣu siddhameva sadābhyaset ।
    dvāsaptati-sahasrāṇāṃ nāḍīnāṃ mala-śodhanam ॥ 41॥

    आत्म-ध्यायी मिताहारी यावद्द्वादश-वत्सरम् ।
    सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिमाप्नुयात् ॥ ४२॥

    ātma-dhyāyī mitāhārī yāvaddvādaśa-vatsaram ।
    sadā siddhāsanābhyāsādyogī niṣpattimāpnuyāt ॥ 42॥

    किमन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति ।
    प्राणानिले सावधाने बद्धे केवल-कुम्भके ।
    उत्पद्यते निरायासात्स्वयमेवोन्मनी कला ॥ ४३॥

    kimanyairbahubhiḥ pīṭhaiḥ siddhe siddhāsane sati ।
    prāṇānile sāvadhāne baddhe kevala-kumbhake ।
    utpadyate nirāyāsātsvayamevonmanī kalā ॥ 43॥

    तथैकास्मिन्नेव दृढे सिद्धे सिद्धासने सति ।
    बन्ध-त्रयमनायासात्स्वयमेवोपजायते ॥ ४४॥

    tathaikāsminneva dṛḍhe siddhe siddhāsane sati ।
    bandha-trayamanāyāsātsvayamevopajāyate ॥ 44॥

    नासनं सिद्ध-सदृशं न कुम्भः केवलोपमः ।
    न खेचरी-समा मुद्रा न नाद-सदृशो लयः ॥ ४५॥

    nāsanaṃ siddha-sadṛśaṃ na kumbhaḥ kevalopamaḥ ।
    na khecarī-samā mudrā na nāda-sadṛśo layaḥ ॥ 45॥

    अथ पद्मासनम्
    वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा
    दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ।
    अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेत्
    एतद्व्याधि-विनाश-कारि यमिनां पद्मासनं प्रोच्यते ॥ ४६॥

    atha padmāsanam
    vāmorūpari dakṣiṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathā
    dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham ।
    aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgramālokayet
    etadvyādhi-vināśa-kāri yamināṃ padmāsanaṃ procyate ॥ 46॥

    उत्तानौ चरणौ कृत्वा ऊरु-संस्थौ प्रयत्नतः ।
    ऊरु-मध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ॥ ४७॥

    uttānau caraṇau kṛtvā ūru-saṃsthau prayatnataḥ ।
    ūru-madhye tathottānau pāṇī kṛtvā tato dṛśau ॥ 47॥

    नासाग्रे विन्यसेद्राजद्-अन्त-मूले तु जिह्वया ।
    उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य् पवनं शनैः ॥ ४८॥

    nāsāgre vinyasedrājad-anta-mūle tu jihvayā ।
    uttambhya cibukaṃ vakṣasyutthāpy pavanaṃ śanaiḥ ॥ 48॥

    इदं पद्मासनं प्रोक्तं सर्व-व्याधि-विनाशनम् ।
    दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥ ४९॥

    idaṃ padmāsanaṃ proktaṃ sarva-vyādhi-vināśanam ।
    durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi ॥ 49॥

    कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्ममासनं
    गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि ।
    वारं वारमपानमूर्ध्वमनिलं प्रोत्सारयन्पूरितं
    न्यञ्चन्प्राणमुपैति बोधमतुलं शक्ति-प्रभावान्नरः ॥ ५०॥

    kṛtvā sampuṭitau karau dṛḍhataraṃ baddhvā tu padmamāsanaṃ
    gāḍhaṃ vakṣasi sannidhāya cibukaṃ dhyāyaṃśca taccetasi ।
    vāraṃ vāramapānamūrdhvamanilaṃ protsārayanpūritaṃ
    nyañcanprāṇamupaiti bodhamatulaṃ śakti-prabhāvānnaraḥ ॥ 50॥

    पद्मासने स्थितो योगी नाडी-द्वारेण पूरितम् ।
    मारुतं धारयेद्यस्तु स मुक्तो नात्र संशयः ॥ ५१॥

    padmāsane sthito yogī nāḍī-dvāreṇa pūritam ।
    mārutaṃ dhārayedyastu sa mukto nātra saṃśayaḥ ॥ 51॥

    अथ सिंहासनम्
    गुल्फौ च वृषणस्याधः सीवन्त्याः पार्श्वयोः क्षिपेत् ।
    दक्षिणे सव्य-गुल्फं तु दक्ष-गुल्फं तु सव्यके ॥ ५२॥

    atha siṃhāsanam
    gulphau ca vṛṣaṇasyādhaḥ sīvantyāḥ pārśvayoḥ kṣipet ।
    dakṣiṇe savya-gulphaṃ tu dakṣa-gulphaṃ tu savyake ॥ 52॥

    हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च ।
    व्यात्त-वक्तो निरीक्षेत नासाग्रं सुसमाहितः ॥ ५३॥

    hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca ।
    vyātta-vakto nirīkṣeta nāsāgraṃ susamāhitaḥ ॥ 53॥

    सिंहासनं भवेदेतत्पूजितं योगि-पुङ्गवैः ।
    बन्ध-त्रितय-सन्धानं कुरुते चासनोत्तमम् ॥ ५४॥

    siṃhāsanaṃ bhavedetatpūjitaṃ yogi-puṅgavaiḥ ।
    bandha-tritaya-sandhānaṃ kurute cāsanottamam ॥ 54॥

    अथ भद्रासनम्
    गुल्फौ च वृषणस्याधः सीवन्त्याः पार्श्वयोः क्षिप्ते ।
    सव्य-गुल्फं तथा सव्ये दक्ष-गुल्फं तु दक्षिणे ॥ ५५॥

    atha bhadrāsanam
    gulphau ca vṛṣaṇasyādhaḥ sīvantyāḥ pārśvayoḥ kṣipte ।
    savya-gulphaṃ tathā savye dakṣa-gulphaṃ tu dakṣiṇe ॥ 55॥

    पार्श्व-पादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् ।
    भद्रासनं भवेदेतत्सर्व-व्याधि-विनाशनम् ।
    गोरक्षासनमित्याहुरिदं वै सिद्ध-योगिनः ॥ ५६॥

    pārśva-pādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam ।
    bhadrāsanaṃ bhavedetatsarva-vyādhi-vināśanam ।
    gorakṣāsanamityāhuridaṃ vai siddha-yoginaḥ ॥ 56॥

    एवमासन-बन्धेषु योगीन्द्रो विगत-श्रमः ।
    अभ्यसेन्नाडिका-शुद्धिं मुद्रादि-पवनी-क्रियाम् ॥ ५७॥

    evamāsana-bandheṣu yogīndro vigata-śramaḥ ।
    abhyasennāḍikā-śuddhiṃ mudrādi-pavanī-kriyām ॥ 57॥

    आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा ।
    अथ नादानुसन्धानमभ्यासानुक्रमो हठे ॥ ५८॥

    āsanaṃ kumbhakaṃ citraṃ mudrākhyaṃ karaṇaṃ tathā ।
    atha nādānusandhānamabhyāsānukramo haṭhe ॥ 58॥

    ब्रह्मचारी मिताहारी त्यागी योग-परायणः ।
    अब्दादूर्ध्वं भवेद्सिद्धो नात्र कार्या विचारणा ॥ ५९॥

    brahmacārī mitāhārī tyāgī yoga-parāyaṇaḥ ।
    abdādūrdhvaṃ bhavedsiddho nātra kāryā vicāraṇā ॥ 59॥

    सुस्निग्ध-मधुराहारश्चतुर्थांश-विवर्जितः ।
    भुज्यते शिव-सम्प्रीत्यै मिताहारः स उच्यते ॥ ६०॥

    susnigdha-madhurāhāraścaturthāṃśa-vivarjitaḥ ।
    bhujyate śiva-samprītyai mitāhāraḥ sa ucyate ॥ 60॥

    कट्वाम्ल-तीक्ष्ण-लवणोष्ण-हरीत-शाक-
    सौवीर-तैल-तिल-सर्षप-मद्य-मत्स्यान् ।
    आजादि-मांस-दधि-तक्र-कुलत्थकोल-
    पिण्याक-हिङ्गु-लशुनाद्यमपथ्यमाहुः ॥ ६१॥

    kaṭvāmla-tīkṣṇa-lavaṇoṣṇa-harīta-śāka-
    sauvīra-taila-tila-sarṣapa-madya-matsyān ।
    ājādi-māṃsa-dadhi-takra-kulatthakola-
    piṇyāka-hiṅgu-laśunādyamapathyamāhuḥ ॥ 61॥

    भोजनमहितं विद्यात्पुनरस्योष्णी-कृतं रूक्षम् ।
    अतिलवणमम्ल-युक्तं कदशन-शाकोत्कं वर्ज्यम् ॥ ६२॥

    bhojanamahitaṃ vidyātpunarasyoṣṇī-kṛtaṃ rūkṣam ।
    atilavaṇamamla-yuktaṃ kadaśana-śākotkaṃ varjyam ॥ 62॥

    वह्नि-स्त्री-पथि-सेवानामादौ वर्जनमाचरेत् ॥ ६३॥

    vahni-strī-pathi-sevānāmādau varjanamācaret ॥ 63॥

    तथा हि गोरक्ष-वचनम्
    वर्जयेद्दुर्जन-प्रान्तं वह्नि-स्त्री-पथि-सेवनम् ।
    प्रातः-स्नानोपवासादि काय-क्लेश-विधिं तथा ॥ ६४॥

    tathā hi gorakṣa-vacanam
    varjayeddurjana-prāntaṃ vahni-strī-pathi-sevanam ।
    prātaḥ-snānopavāsādi kāya-kleśa-vidhiṃ tathā ॥ 64॥

    गोधूम-शालि-यव-षाष्टिक-शोभनान्नं
    क्षीराज्य-खण्ड-नवनीत-सिद्धा-मधूनि ।
    शुण्ठी-पटोल-कफलादिक-पञ्च-शाकं
    मुद्गादि-दिव्यमुदकं च यमीन्द्र-पथ्यम् ॥ ६५॥

    godhūma-śāli-yava-ṣāṣṭika-śobhanānnaṃ
    kṣīrājya-khaṇḍa-navanīta-siddhā-madhūni ।
    śuṇṭhī-paṭola-kaphalādika-pañca-śākaṃ
    mudgādi-divyamudakaṃ ca yamīndra-pathyam ॥ 65॥

    पुष्टं सुमधुरं स्निग्धं गव्यं धातु-प्रपोषणम् ।
    मनोभिलषितं योग्यं योगी भोजनमाचरेत् ॥ ६६॥

    puṣṭaṃ sumadhuraṃ snigdhaṃ gavyaṃ dhātu-prapoṣaṇam ।
    manobhilaṣitaṃ yogyaṃ yogī bhojanamācaret ॥ 66॥

    युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा ।
    अभ्यासात्सिद्धिमाप्नोति सर्व-योगेष्वतन्द्रितः ॥ ६७॥

    yuvo vṛddho'tivṛddho vā vyādhito durbalo'pi vā ।
    abhyāsātsiddhimāpnoti sarva-yogeṣvatandritaḥ ॥ 67॥

    क्रिया-युक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् ।
    न शास्त्र-पाठ-मात्रेण योग-सिद्धिः प्रजायते ॥ ६८॥

    kriyā-yuktasya siddhiḥ syādakriyasya kathaṃ bhavet ।
    na śāstra-pāṭha-mātreṇa yoga-siddhiḥ prajāyate ॥ 68॥

    न वेष-धारणं सिद्धेः कारणं न च तत्-कथा ।
    क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः ॥ ६९॥

    na veṣa-dhāraṇaṃ siddheḥ kāraṇaṃ na ca tat-kathā ।
    kriyaiva kāraṇaṃ siddheḥ satyametanna saṃśayaḥ ॥ 69॥

    पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च ।
    सर्वाण्यपि हठाभ्यासे राज-योग-फलावधि ॥ ७०॥

    pīṭhāni kumbhakāścitrā divyāni karaṇāni ca ।
    sarvāṇyapi haṭhābhyāse rāja-yoga-phalāvadhi ॥ 70॥

    इति हठ-प्रदीपिकायां प्रथमोपदेशः ।

    iti haṭha-pradīpikāyāṃ prathamopadeśaḥ ।


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact