Philosophy and Religion / Hatha Yoga Pradipika

    हठयोगप्रदीपिका

    Haṭhayogapradīpikā

    ॥ ३॥ तृतीयोपदेशः

    ॥ 3॥ tṛtīyopadeśaḥ

    स-शैल-वन-धात्रीणां यथाधारोऽहि-नायकः ।
    सर्वेषां योग-तन्त्राणां तथाधारो हि कुण्डली ॥ १॥

    sa-śaila-vana-dhātrīṇāṃ yathādhāro'hi-nāyakaḥ ।
    sarveṣāṃ yoga-tantrāṇāṃ tathādhāro hi kuṇḍalī ॥ 1॥

    सुप्ता गुरु-प्रसादेन यदा जागर्ति कुण्डली ।
    तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च ॥ २॥

    suptā guru-prasādena yadā jāgarti kuṇḍalī ।
    tadā sarvāṇi padmāni bhidyante granthayo'pi ca ॥ 2॥

    प्राणस्य शून्य-पदवी तदा राजपथायते ।
    तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम् ॥ ३॥

    prāṇasya śūnya-padavī tadā rājapathāyate ।
    tadā cittaṃ nirālambaṃ tadā kālasya vañcanam ॥ 3॥

    सुषुम्णा शून्य-पदवी ब्रह्म-रन्ध्रः महापथः ।
    श्मशानं शाम्भवी मध्य-मार्गश्चेत्येक-वाचकाः ॥ ४॥

    suṣumṇā śūnya-padavī brahma-randhraḥ mahāpathaḥ ।
    śmaśānaṃ śāmbhavī madhya-mārgaścetyeka-vācakāḥ ॥ 4॥

    तस्मात्सर्व-प्रयत्नेन प्रबोधयितुमीश्वरीम् ।
    ब्रह्म-द्वार-मुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥ ५॥

    tasmātsarva-prayatnena prabodhayitumīśvarīm ।
    brahma-dvāra-mukhe suptāṃ mudrābhyāsaṃ samācaret ॥ 5॥

    महामुद्रा महाबन्धो महावेधश्च खेचरी ।
    उड्डीयानं मूलबन्धश्च बन्धो जालन्धराभिधः ॥ ६॥

    mahāmudrā mahābandho mahāvedhaśca khecarī ।
    uḍḍīyānaṃ mūlabandhaśca bandho jālandharābhidhaḥ ॥ 6॥

    करणी विपरीताख्या वज्रोली शक्ति-चालनम् ।
    इदं हि मुद्रा-दशकं जरा-मरण-नाशनम् ॥ ७॥

    karaṇī viparītākhyā vajrolī śakti-cālanam ।
    idaṃ hi mudrā-daśakaṃ jarā-maraṇa-nāśanam ॥ 7॥

    आदिनाथोदितं दिव्यमष्टैश्वर्य-प्रदायकम् ।
    वल्लभं सर्व-सिद्धानां दुर्लभं मरुतामपि ॥ ८॥

    ādināthoditaṃ divyamaṣṭaiśvarya-pradāyakam ।
    vallabhaṃ sarva-siddhānāṃ durlabhaṃ marutāmapi ॥ 8॥

    गोपनीयं प्रयत्नेन यथा रत्न-करण्डकम् ।
    कस्यचिन्नैव वक्तव्यं कुल-स्त्री-सुरतं यथा ॥ ९॥

    gopanīyaṃ prayatnena yathā ratna-karaṇḍakam ।
    kasyacinnaiva vaktavyaṃ kula-strī-surataṃ yathā ॥ 9॥

    अथ महा-मुद्रा
    पाद-मूलेन वामेन योनिं सम्पीड्य दक्षिणाम् ।
    प्रसारितं पदं कृत्वा कराभ्यां धारयेद्दृढम् ॥ १०॥

    atha mahā-mudrā
    pāda-mūlena vāmena yoniṃ sampīḍya dakṣiṇām ।
    prasāritaṃ padaṃ kṛtvā karābhyāṃ dhārayeddṛḍham ॥ 10॥

    कण्ठे बन्धं समारोप्य धारयेद्वायुमूर्ध्वतः ।
    यथा दण्ड-हतः सर्पो दण्डाकारः प्रजायते ॥ ११॥

    kaṇṭhe bandhaṃ samāropya dhārayedvāyumūrdhvataḥ ।
    yathā daṇḍa-hataḥ sarpo daṇḍākāraḥ prajāyate ॥ 11॥

    ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् ।
    तदा सा मरणावस्था जायते द्विपुटाश्रया ॥ १२॥

    ṛjvībhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet ।
    tadā sā maraṇāvasthā jāyate dvipuṭāśrayā ॥ 12॥

    ततः शनैः शनैरेव रेचयेन्नैव वेगतः ।
    महा-मुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥ १३॥

    tataḥ śanaiḥ śanaireva recayennaiva vegataḥ ।
    mahā-mudrāṃ ca tenaiva vadanti vibudhottamāḥ ॥ 13॥

    इयं खलु महामुद्रा महा-सिद्धैः प्रदर्शिता ।
    महा-क्लेशादयो दोषाः क्षीयन्ते मरणादयः ।
    महा-मुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥ १४॥

    iyaṃ khalu mahāmudrā mahā-siddhaiḥ pradarśitā ।
    mahā-kleśādayo doṣāḥ kṣīyante maraṇādayaḥ ।
    mahā-mudrāṃ ca tenaiva vadanti vibudhottamāḥ ॥ 14॥

    चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनरभ्यसेत् ।
    यावत्-तुल्या भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत् ॥ १५॥

    candrāṅge tu samabhyasya sūryāṅge punarabhyaset ।
    yāvat-tulyā bhavetsaṅkhyā tato mudrāṃ visarjayet ॥ 15॥

    न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः ।
    अपि भुक्तं विषं घोरं पीयूषमपि जीर्यति ॥ १६॥

    na hi pathyamapathyaṃ vā rasāḥ sarve'pi nīrasāḥ ।
    api bhuktaṃ viṣaṃ ghoraṃ pīyūṣamapi jīryati ॥ 16॥

    क्षय-कुष्ठ-गुदावर्त-गुल्माजीर्ण-पुरोगमाः ।
    तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥ १७॥

    kṣaya-kuṣṭha-gudāvarta-gulmājīrṇa-purogamāḥ ।
    tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo'bhyaset ॥ 17॥

    कथितेयं महामुद्रा महा-सिद्धि-करा नॄणाम् ।
    गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥ १८॥

    kathiteyaṃ mahāmudrā mahā-siddhi-karā nṝṇām ।
    gopanīyā prayatnena na deyā yasya kasyacit ॥ 18॥

    अथ महा-बन्धः
    पार्ष्णिं वामस्य पादस्य योनि-स्थाने नियोजयेत् ।
    वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा ॥ १९॥

    atha mahā-bandhaḥ
    pārṣṇiṃ vāmasya pādasya yoni-sthāne niyojayet ।
    vāmorūpari saṃsthāpya dakṣiṇaṃ caraṇaṃ tathā ॥ 19॥

    पूरयित्वा ततो वायुं हृदये चुबुकं दृढम् ।
    निष्पीड्यं वायुमाकुञ्च्य मनो-मध्ये नियोजयेत् ॥ २०॥

    pūrayitvā tato vāyuṃ hṛdaye cubukaṃ dṛḍham ।
    niṣpīḍyaṃ vāyumākuñcya mano-madhye niyojayet ॥ 20॥

    धारयित्वा यथा-शक्ति रेचयेदनिलं शनैः ।
    सव्याङ्गे तु समभ्यस्य दक्षाङ्गे पुनरभ्यसेत् ॥ २१॥

    dhārayitvā yathā-śakti recayedanilaṃ śanaiḥ ।
    savyāṅge tu samabhyasya dakṣāṅge punarabhyaset ॥ 21॥

    मतमत्र तु केषांचित्कण्ठ-बन्धं विवर्जयेत् ।
    राज-दन्त-स्थ-जिह्वाया बन्धः शस्तो भवेदिति ॥ २२॥

    matamatra tu keṣāṃcitkaṇṭha-bandhaṃ vivarjayet ।
    rāja-danta-stha-jihvāyā bandhaḥ śasto bhavediti ॥ 22॥

    अयं तु सर्व-नाडीनामूर्ध्वं गति-निरोधकः ।
    अयं खलु महा-बन्धो महा-सिद्धि-प्रदायकः ॥ २३॥

    ayaṃ tu sarva-nāḍīnāmūrdhvaṃ gati-nirodhakaḥ ।
    ayaṃ khalu mahā-bandho mahā-siddhi-pradāyakaḥ ॥ 23॥

    काल-पाश-महा-बन्ध-विमोचन-विचक्षणः ।
    त्रिवेणी-सङ्गमं धत्ते केदारं प्रापयेन्मनः ॥ २४॥

    kāla-pāśa-mahā-bandha-vimocana-vicakṣaṇaḥ ।
    triveṇī-saṅgamaṃ dhatte kedāraṃ prāpayenmanaḥ ॥ 24॥

    रूप-लावण्य-सम्पन्ना यथा स्त्री पुरुषं विना ।
    महा-मुद्रा-महा-बन्धौ निष्फलौ वेध-वर्जितौ ॥ २५॥

    rūpa-lāvaṇya-sampannā yathā strī puruṣaṃ vinā ।
    mahā-mudrā-mahā-bandhau niṣphalau vedha-varjitau ॥ 25॥

    अथ महा-वेधः
    महा-बन्ध-स्थितो योगी कृत्वा पूरकमेक-धीः ।
    वायूनां गतिमावृत्य निभृतं कण्ठ-मुद्रया ॥ २६॥

    atha mahā-vedhaḥ
    mahā-bandha-sthito yogī kṛtvā pūrakameka-dhīḥ ।
    vāyūnāṃ gatimāvṛtya nibhṛtaṃ kaṇṭha-mudrayā ॥ 26॥

    सम-हस्त-युगो भूमौ स्फिचौ सनाडयेच्छनैः ।
    पुट-द्वयमतिक्रम्य वायुः स्फुरति मध्यगः ॥ २७॥

    sama-hasta-yugo bhūmau sphicau sanāḍayecchanaiḥ ।
    puṭa-dvayamatikramya vāyuḥ sphurati madhyagaḥ ॥ 27॥

    सोम-सूर्याग्नि-सम्बन्धो जायते चामृताय वै ।
    मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत् ॥ २८॥

    soma-sūryāgni-sambandho jāyate cāmṛtāya vai ।
    mṛtāvasthā samutpannā tato vāyuṃ virecayet ॥ 28॥

    महा-वेधोऽयमभ्यासान्महा-सिद्धि-प्रदायकः ।
    वली-पलित-वेप-घ्नः सेव्यते साधकोत्तमैः ॥ २९॥

    mahā-vedho'yamabhyāsānmahā-siddhi-pradāyakaḥ ।
    valī-palita-vepa-ghnaḥ sevyate sādhakottamaiḥ ॥ 29॥

    एतत्त्रयं महा-गुह्यं जरा-मृत्यु-विनाशनम् ।
    वह्नि-वृद्धि-करं चैव ह्यणिमादि-गुण-प्रदम् ॥ ३०॥

    etattrayaṃ mahā-guhyaṃ jarā-mṛtyu-vināśanam ।
    vahni-vṛddhi-karaṃ caiva hyaṇimādi-guṇa-pradam ॥ 30॥

    अष्टधा क्रियते चैव यामे यामे दिने दिने ।
    पुण्य-सम्भार-सन्धाय पापौघ-भिदुरं सदा ।
    सम्यक्-शिक्षावतामेवं स्वल्पं प्रथम-साधनम् ॥ ३१॥

    aṣṭadhā kriyate caiva yāme yāme dine dine ।
    puṇya-sambhāra-sandhāya pāpaugha-bhiduraṃ sadā ।
    samyak-śikṣāvatāmevaṃ svalpaṃ prathama-sādhanam ॥ 31॥

    अथ खेचरी
    कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा ।
    भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ३२॥

    atha khecarī
    kapāla-kuhare jihvā praviṣṭā viparītagā ।
    bhruvorantargatā dṛṣṭirmudrā bhavati khecarī ॥ 32॥

    छेदन-चालन-दोहैः कलां क्रमेणाथ वर्धयेत्तावत् ।
    सा यावद्भ्रू-मध्यं स्पृशति तदा खेचरी-सिद्धिः ॥ ३३॥

    chedana-cālana-dohaiḥ kalāṃ krameṇātha vardhayettāvat ।
    sā yāvadbhrū-madhyaṃ spṛśati tadā khecarī-siddhiḥ ॥ 33॥

    स्नुही-पत्र-निभं शस्त्रं सुतीक्ष्णं स्निग्ध-निर्मलम् ।
    समादाय ततस्तेन रोम-मात्रं समुच्छिनेत् ॥ ३४॥

    snuhī-patra-nibhaṃ śastraṃ sutīkṣṇaṃ snigdha-nirmalam ।
    samādāya tatastena roma-mātraṃ samucchinet ॥ 34॥

    ततः सैन्धव-पथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत् ।
    पुनः सप्त-दिने प्राप्ते रोम-मात्रं समुच्छिनेत् ॥ ३५॥

    tataḥ saindhava-pathyābhyāṃ cūrṇitābhyāṃ pragharṣayet ।
    punaḥ sapta-dine prāpte roma-mātraṃ samucchinet ॥ 35॥

    एवं क्रमेण षण्-मासं नित्यं युक्तः समाचरेत् ।
    षण्मासाद्रसना-मूल-शिरा-बन्धः प्रणश्यति ॥ ३६॥

    evaṃ krameṇa ṣaṇ-māsaṃ nityaṃ yuktaḥ samācaret ।
    ṣaṇmāsādrasanā-mūla-śirā-bandhaḥ praṇaśyati ॥ 36॥

    कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् ।
    सा भवेत्खेचरी मुद्रा व्योम-चक्रं तदुच्यते ॥ ३७॥

    kalāṃ parāṅmukhīṃ kṛtvā tripathe pariyojayet ।
    sā bhavetkhecarī mudrā vyoma-cakraṃ taducyate ॥ 37॥

    रसनामूर्ध्वगां कृत्वा क्षणार्धमपि तिष्ठति ।
    विषैर्विमुच्यते योगी व्याधि-मृत्यु-जरादिभिः ॥ ३८॥

    rasanāmūrdhvagāṃ kṛtvā kṣaṇārdhamapi tiṣṭhati ।
    viṣairvimucyate yogī vyādhi-mṛtyu-jarādibhiḥ ॥ 38॥

    न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा ।
    न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ ३९॥

    na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā ।
    na ca mūrcchā bhavettasya yo mudrāṃ vetti khecarīm ॥ 39॥

    पीड्यते न स रोगेण लिप्यते न च कर्मणा ।
    बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥ ४०॥

    pīḍyate na sa rogeṇa lipyate na ca karmaṇā ।
    bādhyate na sa kālena yo mudrāṃ vetti khecarīm ॥ 40॥

    चित्तं चरति खे यस्माज्जिह्वा चरति खे गता ।
    तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता ॥ ४१॥

    cittaṃ carati khe yasmājjihvā carati khe gatā ।
    tenaiṣā khecarī nāma mudrā siddhairnirūpitā ॥ 41॥

    खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः ।
    न तस्य क्षरते बिन्दुः कामिन्याः श्लेषितस्य च ॥ ४२॥

    khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ ।
    na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca ॥ 42॥

    चलितोऽपि यदा बिन्दुः सम्प्राप्तो योनि-मण्डलम् ।
    व्रजत्यूर्ध्वं हृतः शक्त्या निबद्धो योनि-मुद्रया ॥ ४३॥

    calito'pi yadā binduḥ samprāpto yoni-maṇḍalam ।
    vrajatyūrdhvaṃ hṛtaḥ śaktyā nibaddho yoni-mudrayā ॥ 43॥

    ऊर्ध्व-जिह्वः स्थिरो भूत्वा सोमपानं करोति यः ।
    मासार्धेन न सन्देहो मृत्युं जयति योगवित् ॥ ४४॥

    ūrdhva-jihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ ।
    māsārdhena na sandeho mṛtyuṃ jayati yogavit ॥ 44॥

    नित्यं सोम-कला-पूर्णं शरीरं यस्य योगिनः ।
    तक्षकेणापि दष्टस्य विषं तस्य न सर्पति ॥ ४५॥

    nityaṃ soma-kalā-pūrṇaṃ śarīraṃ yasya yoginaḥ ।
    takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati ॥ 45॥

    इन्धनानि यथा वह्निस्तैल-वर्ति च दीपकः ।
    तथा सोम-कला-पूर्णं देही देहं न मुञ्चति ॥ ४६॥

    indhanāni yathā vahnistaila-varti ca dīpakaḥ ।
    tathā soma-kalā-pūrṇaṃ dehī dehaṃ na muñcati ॥ 46॥

    गोमांसं भक्षयेन्नित्यं पिबेदमर-वारुणीम् ।
    कुलीनं तमहं मन्ये चेतरे कुल-घातकाः ॥ ४७॥

    gomāṃsaṃ bhakṣayennityaṃ pibedamara-vāruṇīm ।
    kulīnaṃ tamahaṃ manye cetare kula-ghātakāḥ ॥ 47॥

    गो-शब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि ।
    गो-मांस-भक्षणं तत्तु महा-पातक-नाशनम् ॥ ४८॥

    go-śabdenoditā jihvā tatpraveśo hi tāluni ।
    go-māṃsa-bhakṣaṇaṃ tattu mahā-pātaka-nāśanam ॥ 48॥

    जिह्वा-प्रवेश-सम्भूत-वह्निनोत्पादितः खलु ।
    चन्द्रात्स्रवति यः सारः सा स्यादमर-वारुणी ॥ ४९॥

    jihvā-praveśa-sambhūta-vahninotpāditaḥ khalu ।
    candrātsravati yaḥ sāraḥ sā syādamara-vāruṇī ॥ 49॥

    चुम्बन्ती यदि लम्बिकाग्रमनिशं जिह्वा-रस-स्यन्दिनी
    स-क्षारा कटुकाम्ल-दुग्ध-सदृशी मध्वाज्य-तुल्या तथा ।
    व्याधीनां हरणं जरान्त-करणं शस्त्रागमोदीरणं
    तस्य स्यादमरत्वमष्ट-गुणितं सिद्धाङ्गनाकर्षणम् ॥ ५०॥

    cumbantī yadi lambikāgramaniśaṃ jihvā-rasa-syandinī
    sa-kṣārā kaṭukāmla-dugdha-sadṛśī madhvājya-tulyā tathā ।
    vyādhīnāṃ haraṇaṃ jarānta-karaṇaṃ śastrāgamodīraṇaṃ
    tasya syādamaratvamaṣṭa-guṇitaṃ siddhāṅganākarṣaṇam ॥ 50॥

    मूर्ध्नः षोडश-पत्र-पद्म-गलितं प्राणादवाप्तं हठाद्
    ऊर्द्व्हास्यो रसनां नियम्य विवरे शक्तिं परां चिन्तयन् ।
    उत्कल्लोल-कला-जलं च विमलं धारामयं यः पिबेन्
    निर्व्याधिः स मृणाल-कोमल-वपुर्योगी चिरं जीवति ॥ ५१॥

    mūrdhnaḥ ṣoḍaśa-patra-padma-galitaṃ prāṇādavāptaṃ haṭhād
    ūrdvhāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan ।
    utkallola-kalā-jalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben
    nirvyādhiḥ sa mṛṇāla-komala-vapuryogī ciraṃ jīvati ॥ 51॥

    यत्प्रालेयं प्रहित-सुषिरं मेरु-मूर्धान्तर-स्थं
    तस्मिंस्तत्त्वं प्रवदति सुधीस्तन्-मुखं निम्नगानाम् ।
    चन्द्रात्सारः स्रवति वपुषस्तेन मृत्युर्नराणां
    तद्बध्नीयात्सुकरणमधो नान्यथा काय-सिद्धिः ॥ ५२॥

    yatprāleyaṃ prahita-suṣiraṃ meru-mūrdhāntara-sthaṃ
    tasmiṃstattvaṃ pravadati sudhīstan-mukhaṃ nimnagānām ।
    candrātsāraḥ sravati vapuṣastena mṛtyurnarāṇāṃ
    tadbadhnīyātsukaraṇamadho nānyathā kāya-siddhiḥ ॥ 52॥

    सुषिरं ज्ञान-जनकं पञ्च-स्रोतः-समन्वितम् ।
    तिष्ठते खेचरी मुद्रा तस्मिन्शून्ये निरञ्जने ॥ ५३॥

    suṣiraṃ jñāna-janakaṃ pañca-srotaḥ-samanvitam ।
    tiṣṭhate khecarī mudrā tasminśūnye nirañjane ॥ 53॥

    एकं सृष्टिमयं बीजमेका मुद्रा च खेचरी ।
    एको देवो निरालम्ब एकावस्था मनोन्मनी ॥ ५४॥

    ekaṃ sṛṣṭimayaṃ bījamekā mudrā ca khecarī ।
    eko devo nirālamba ekāvasthā manonmanī ॥ 54॥

    अथ उड्डीयान-बन्धः
    बद्धो येन सुषुम्णायां प्राणस्तूड्डीयते यतः ।
    तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः ॥ ५५॥

    atha uḍḍīyāna-bandhaḥ
    baddho yena suṣumṇāyāṃ prāṇastūḍḍīyate yataḥ ।
    tasmāduḍḍīyanākhyo'yaṃ yogibhiḥ samudāhṛtaḥ ॥ 55॥

    उड्डीनं कुरुते यस्मादविश्रान्तं महा-खगः ।
    उड्डीयानं तदेव स्यात्तव बन्धोऽभिधीयते ॥ ५६॥

    uḍḍīnaṃ kurute yasmādaviśrāntaṃ mahā-khagaḥ ।
    uḍḍīyānaṃ tadeva syāttava bandho'bhidhīyate ॥ 56॥

    उदरे पश्चिमं तानं नाभेरूर्ध्वं च कारयेत् ।
    उड्डीयानो ह्यसौ बन्धो मृत्यु-मातङ्ग-केसरी ॥ ५७॥

    udare paścimaṃ tānaṃ nābherūrdhvaṃ ca kārayet ।
    uḍḍīyāno hyasau bandho mṛtyu-mātaṅga-kesarī ॥ 57॥

    उड्डीयानं तु सहजं गुरुणा कथितं सदा ।
    अभ्यसेत्सततं यस्तु वृद्धोऽपि तरुणायते ॥ ५८॥

    uḍḍīyānaṃ tu sahajaṃ guruṇā kathitaṃ sadā ।
    abhyasetsatataṃ yastu vṛddho'pi taruṇāyate ॥ 58॥

    नाभेरूर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः ।
    षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः ॥ ५९॥

    nābherūrdhvamadhaścāpi tānaṃ kuryātprayatnataḥ ।
    ṣaṇmāsamabhyasenmṛtyuṃ jayatyeva na saṃśayaḥ ॥ 59॥

    सर्वेषामेव बन्धानां उत्तमो ह्युड्डीयानकः ।
    उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत् ॥ ६०॥

    sarveṣāmeva bandhānāṃ uttamo hyuḍḍīyānakaḥ ।
    uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet ॥ 60॥

    अथ मूल-बन्धः
    पार्ष्णि-भागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् ।
    अपानमूर्ध्वमाकृष्य मूल-बन्धोऽभिधीयते ॥ ६१॥

    atha mūla-bandhaḥ
    pārṣṇi-bhāgena sampīḍya yonimākuñcayedgudam ।
    apānamūrdhvamākṛṣya mūla-bandho'bhidhīyate ॥ 61॥

    अधो-गतिमपानं वा ऊर्ध्वगं कुरुते बलात् ।
    आकुञ्चनेन तं प्राहुर्मूल-बन्धं हि योगिनः ॥ ६२॥

    adho-gatimapānaṃ vā ūrdhvagaṃ kurute balāt ।
    ākuñcanena taṃ prāhurmūla-bandhaṃ hi yoginaḥ ॥ 62॥

    गुदं पार्ष्ण्या तु सम्पीड्य वायुमाकुञ्चयेद्बलात् ।
    वारं वारं यथा चोर्ध्वं समायाति समीरणः ॥ ६३॥

    gudaṃ pārṣṇyā tu sampīḍya vāyumākuñcayedbalāt ।
    vāraṃ vāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ ॥ 63॥

    प्राणापानौ नाद-बिन्दू मूल-बन्धेन चैकताम् ।
    गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः ॥ ६४॥

    prāṇāpānau nāda-bindū mūla-bandhena caikatām ।
    gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ ॥ 64॥

    अपान-प्राणयोरैक्यं क्षयो मूत्र-पुरीषयोः ।
    युवा भवति वृद्धोऽपि सततं मूल-बन्धनात् ॥ ६५॥

    apāna-prāṇayoraikyaṃ kṣayo mūtra-purīṣayoḥ ।
    yuvā bhavati vṛddho'pi satataṃ mūla-bandhanāt ॥ 65॥

    अपान ऊर्ध्वगे जाते प्रयाते वह्नि-मण्डलम् ।
    तदानल-शिखा दीर्घा जायते वायुनाहता ॥ ६६॥

    apāna ūrdhvage jāte prayāte vahni-maṇḍalam ।
    tadānala-śikhā dīrghā jāyate vāyunāhatā ॥ 66॥

    ततो यातो वह्न्य्-अपानौ प्राणमुष्ण-स्वरूपकम् ।
    तेनात्यन्त-प्रदीप्तस्तु ज्वलनो देहजस्तथा ॥ ६७॥

    tato yāto vahny-apānau prāṇamuṣṇa-svarūpakam ।
    tenātyanta-pradīptastu jvalano dehajastathā ॥ 67॥

    तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते ।
    दण्डाहता भुजङ्गीव निश्वस्य ऋजुतां व्रजेत् ॥ ६८॥

    tena kuṇḍalinī suptā santaptā samprabudhyate ।
    daṇḍāhatā bhujaṅgīva niśvasya ṛjutāṃ vrajet ॥ 68॥

    बिलं प्रविष्टेव ततो ब्रह्म-नाड्यं तरं व्रजेत् ।
    तस्मान्नित्यं मूल-बन्धः कर्तव्यो योगिभिः सदा ॥ ६९॥

    bilaṃ praviṣṭeva tato brahma-nāḍyaṃ taraṃ vrajet ।
    tasmānnityaṃ mūla-bandhaḥ kartavyo yogibhiḥ sadā ॥ 69॥

    अथ जलन्धर-बन्धः
    कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् ।
    बन्धो जालन्धराख्योऽयं जरा-मृत्यु-विनाशकः ॥ ७०॥

    atha jalandhara-bandhaḥ
    kaṇṭhamākuñcya hṛdaye sthāpayeccibukaṃ dṛḍham ।
    bandho jālandharākhyo'yaṃ jarā-mṛtyu-vināśakaḥ ॥ 70॥

    बध्नाति हि सिराजालमधो-गामि नभो-जलम् ।
    ततो जालन्धरो बन्धः कण्ठ-दुःखौघ-नाशनः ॥ ७१॥

    badhnāti hi sirājālamadho-gāmi nabho-jalam ।
    tato jālandharo bandhaḥ kaṇṭha-duḥkhaugha-nāśanaḥ ॥ 71॥

    जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे ।
    न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति ॥ ७२॥

    jālandhare kṛte bandhe kaṇṭha-saṃkoca-lakṣaṇe ।
    na pīyūṣaṃ patatyagnau na ca vāyuḥ prakupyati ॥ 72॥

    कण्ठ-संकोचनेनैव द्वे नाड्यौ स्तम्भयेद्दृढम् ।
    मध्य-चक्रमिदं ज्ञेयं षोडशाधार-बन्धनम् ॥ ७३॥

    kaṇṭha-saṃkocanenaiva dve nāḍyau stambhayeddṛḍham ।
    madhya-cakramidaṃ jñeyaṃ ṣoḍaśādhāra-bandhanam ॥ 73॥

    मूल-स्थानं समाकुञ्च्य उड्डियानं तु कारयेत् ।
    इडां च पिङ्गलां बद्ध्वा वाहयेत्पश्चिमे पथि ॥ ७४॥

    mūla-sthānaṃ samākuñcya uḍḍiyānaṃ tu kārayet ।
    iḍāṃ ca piṅgalāṃ baddhvā vāhayetpaścime pathi ॥ 74॥

    अनेनैव विधानेन प्रयाति पवनो लयम् ।
    ततो न जायते मृत्युर्जरा-रोगादिकं तथा ॥ ७५॥

    anenaiva vidhānena prayāti pavano layam ।
    tato na jāyate mṛtyurjarā-rogādikaṃ tathā ॥ 75॥

    बन्ध-त्रयमिदं श्रेष्ठं महा-सिद्धैश्च सेवितम् ।
    सर्वेषां हठ-तन्त्राणां साधनं योगिनो विदुः ॥ ७६॥

    bandha-trayamidaṃ śreṣṭhaṃ mahā-siddhaiśca sevitam ।
    sarveṣāṃ haṭha-tantrāṇāṃ sādhanaṃ yogino viduḥ ॥ 76॥

    यत्किंचित्स्रवते चन्द्रादमृतं दिव्य-रूपिणः ।
    तत्सर्वं ग्रसते सूर्यस्तेन पिण्डो जरायुतः ॥ ७७॥

    yatkiṃcitsravate candrādamṛtaṃ divya-rūpiṇaḥ ।
    tatsarvaṃ grasate sūryastena piṇḍo jarāyutaḥ ॥ 77॥

    अथ विपरीत-करणी मुद्रा
    तत्रास्ति करणं दिव्यं सूर्यस्य मुख-वञ्चनम् ।
    गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थ-कोटिभिः ॥ ७८॥

    atha viparīta-karaṇī mudrā
    tatrāsti karaṇaṃ divyaṃ sūryasya mukha-vañcanam ।
    gurūpadeśato jñeyaṃ na tu śāstrārtha-koṭibhiḥ ॥ 78॥

    ऊर्ध्व-नाभेरधस्तालोरूर्ध्वं भानुरधः शशी ।
    करणी विपरीताखा गुरु-वाक्येन लभ्यते ॥ ७९॥

    ūrdhva-nābheradhastālorūrdhvaṃ bhānuradhaḥ śaśī ।
    karaṇī viparītākhā guru-vākyena labhyate ॥ 79॥

    नित्यमभ्यास-युक्तस्य जठराग्नि-विवर्धिनी ।
    आहारो बहुलस्तस्य सम्पाद्यः साधकस्य च ॥ ८०॥

    nityamabhyāsa-yuktasya jaṭharāgni-vivardhinī ।
    āhāro bahulastasya sampādyaḥ sādhakasya ca ॥ 80॥

    अल्पाहारो यदि भवेदग्निर्दहति तत्-क्षणात् ।
    अधः-शिराश्चोर्ध्व-पादः क्षणं स्यात्प्रथमे दिने ॥ ८१॥

    alpāhāro yadi bhavedagnirdahati tat-kṣaṇāt ।
    adhaḥ-śirāścordhva-pādaḥ kṣaṇaṃ syātprathame dine ॥ 81॥

    क्षणाच्च किंचिदधिकमभ्यसेच्च दिने दिने ।
    वलितं पलितं चैव षण्मासोर्ध्वं न दृश्यते ।
    याम-मात्रं तु यो नित्यमभ्यसेत्स तु कालजित् ॥ ८२॥

    kṣaṇācca kiṃcidadhikamabhyasecca dine dine ।
    valitaṃ palitaṃ caiva ṣaṇmāsordhvaṃ na dṛśyate ।
    yāma-mātraṃ tu yo nityamabhyasetsa tu kālajit ॥ 82॥

    अथ वज्रोली
    स्वेच्छया वर्तमानोऽपि योगोक्तैर्नियमैर्विना ।
    वज्रोलीं यो विजानाति स योगी सिद्धि-भाजनम् ॥ ८३॥

    atha vajrolī
    svecchayā vartamāno'pi yogoktairniyamairvinā ।
    vajrolīṃ yo vijānāti sa yogī siddhi-bhājanam ॥ 83॥

    तत्र वस्तु-द्वयं वक्ष्ये दुर्लभं यस्य कस्यचित् ।
    क्षीरं चैकं द्वितीयं तु नारी च वश-वर्तिनी ॥ ८४॥

    tatra vastu-dvayaṃ vakṣye durlabhaṃ yasya kasyacit ।
    kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśa-vartinī ॥ 84॥

    मेहनेन शनैः सम्यगूर्ध्वाकुञ्चनमभ्यसेत् ।
    पुरुषोऽप्यथवा नारी वज्रोली-सिद्धिमाप्नुयात् ॥ ८५॥

    mehanena śanaiḥ samyagūrdhvākuñcanamabhyaset ।
    puruṣo'pyathavā nārī vajrolī-siddhimāpnuyāt ॥ 85॥

    यत्नतः शस्त-नालेन फूत्कारं वज्र-कन्दरे ।
    शनैः शनैः प्रकुर्वीत वायु-संचार-कारणात् ॥ ८६॥

    yatnataḥ śasta-nālena phūtkāraṃ vajra-kandare ।
    śanaiḥ śanaiḥ prakurvīta vāyu-saṃcāra-kāraṇāt ॥ 86॥

    नारी-भगे पदद्-बिन्दुमभ्यासेनोर्ध्वमाहरेत् ।
    चलितं च निजं बिन्दुमूर्ध्वमाकृष्य रक्षयेत् ॥ ८७॥

    nārī-bhage padad-bindumabhyāsenordhvamāharet ।
    calitaṃ ca nijaṃ bindumūrdhvamākṛṣya rakṣayet ॥ 87॥

    एवं संरक्षयेद्बिन्दुं जयति योगवित् ।
    मरणं बिन्दु-पातेन जीवनं बिन्दु-धारणात् ॥ ८८॥

    evaṃ saṃrakṣayedbinduṃ jayati yogavit ।
    maraṇaṃ bindu-pātena jīvanaṃ bindu-dhāraṇāt ॥ 88॥

    सुगन्धो योगिनो देहे जायते बिन्दु-धारणात् ।
    यावद्बिन्दुः स्थिरो देहे तावत्काल-भयं कुतः ॥ ८९॥

    sugandho yogino dehe jāyate bindu-dhāraṇāt ।
    yāvadbinduḥ sthiro dehe tāvatkāla-bhayaṃ kutaḥ ॥ 89॥

    चित्तायत्तं नॄणां शुक्रं शुक्रायत्तं च जीवितम् ।
    तस्माच्छुक्रं मनश्चैव रक्षणीयं प्रयत्नतः ॥ ९०॥

    cittāyattaṃ nṝṇāṃ śukraṃ śukrāyattaṃ ca jīvitam ।
    tasmācchukraṃ manaścaiva rakṣaṇīyaṃ prayatnataḥ ॥ 90॥

    ऋतुमत्या रजोऽप्येवं निजं बिन्दुं च रक्षयेत् ।
    मेढ्रेणाकर्षयेदूर्ध्वं सम्यगभ्यास-योग-वित् ॥ ९१॥

    ṛtumatyā rajo'pyevaṃ nijaṃ binduṃ ca rakṣayet ।
    meḍhreṇākarṣayedūrdhvaṃ samyagabhyāsa-yoga-vit ॥ 91॥

    अथ सहजोलिः
    सहजोलिश्चामरोलिर्वज्रोल्या भेद एकतः ।
    जले सुभस्म निक्षिप्य दग्ध-गोमय-सम्भवम् ॥ ९२॥

    atha sahajoliḥ
    sahajoliścāmarolirvajrolyā bheda ekataḥ ।
    jale subhasma nikṣipya dagdha-gomaya-sambhavam ॥ 92॥

    वज्रोली-मैथुनादूर्ध्वं स्त्री-पुंसोः स्वाङ्ग-लेपनम् ।
    आसीनयोः सुखेनैव मुक्त-व्यापारयोः क्षणात् ॥ ९३॥

    vajrolī-maithunādūrdhvaṃ strī-puṃsoḥ svāṅga-lepanam ।
    āsīnayoḥ sukhenaiva mukta-vyāpārayoḥ kṣaṇāt ॥ 93॥

    सहजोलिरियं प्रोक्ता श्रद्धेया योगिभिः सदा ।
    अयं शुभकरो योगो भोग-युक्तोऽपि मुक्तिदः ॥ ९४॥

    sahajoliriyaṃ proktā śraddheyā yogibhiḥ sadā ।
    ayaṃ śubhakaro yogo bhoga-yukto'pi muktidaḥ ॥ 94॥

    अयं योगः पुण्यवतां धीराणां तत्त्व-दर्शिनाम् ।
    निर्मत्सराणां वै सिध्येन्न तु मत्सर-शालिनाम् ॥ ९५॥

    ayaṃ yogaḥ puṇyavatāṃ dhīrāṇāṃ tattva-darśinām ।
    nirmatsarāṇāṃ vai sidhyenna tu matsara-śālinām ॥ 95॥

    अथ अमरोली
    पित्तोल्बणत्वात्प्रथमाम्बु-धारां
    विहाय निःसारतयान्त्यधाराम् ।
    निषेव्यते शीतल-मध्य-धारा
    कापालिके खण्डमतेऽमरोली ॥ ९६॥

    atha amarolī
    pittolbaṇatvātprathamāmbu-dhārāṃ
    vihāya niḥsāratayāntyadhārām ।
    niṣevyate śītala-madhya-dhārā
    kāpālike khaṇḍamate'marolī ॥ 96॥

    अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने ।
    वज्रोलीमभ्यसेत्सम्यक्सामरोलीति कथ्यते ॥ ९७॥

    amarīṃ yaḥ pibennityaṃ nasyaṃ kurvandine dine ।
    vajrolīmabhyasetsamyaksāmarolīti kathyate ॥ 97॥

    अभ्यासान्निःसृतां चान्द्रीं विभूत्या सह मिश्रयेत् ।
    धारयेदुत्तमाङ्गेषु दिव्य-दृष्टिः प्रजायते ॥ ९८॥

    abhyāsānniḥsṛtāṃ cāndrīṃ vibhūtyā saha miśrayet ।
    dhārayeduttamāṅgeṣu divya-dṛṣṭiḥ prajāyate ॥ 98॥

    पुंसो बिन्दुं समाकुञ्च्य सम्यगभ्यास-पाटवात् ।
    यदि नारी रजो रक्षेद्वज्रोल्या सापि योगिनी ॥ ९९॥

    puṃso binduṃ samākuñcya samyagabhyāsa-pāṭavāt ।
    yadi nārī rajo rakṣedvajrolyā sāpi yoginī ॥ 99॥

    तस्याः किंचिद्रजो नाशं न गच्छति न संशयः ।
    तस्याः शरीरे नादश्च बिन्दुतामेव गच्छति ॥ १००॥

    tasyāḥ kiṃcidrajo nāśaṃ na gacchati na saṃśayaḥ ।
    tasyāḥ śarīre nādaśca bindutāmeva gacchati ॥ 100॥

    स बिन्दुस्तद्रजश्चैव एकीभूय स्वदेहगौ ।
    वज्रोल्य्-अभ्यास-योगेन सर्व-सिद्धिं प्रयच्छतः ॥ १०१॥

    sa bindustadrajaścaiva ekībhūya svadehagau ।
    vajroly-abhyāsa-yogena sarva-siddhiṃ prayacchataḥ ॥ 101॥

    रक्षेदाकुञ्चनादूर्ध्वं या रजः सा हि योगिनी ।
    अतीतानागतं वेत्ति खेचरी च भवेद्ध्रुवम् ॥ १०२॥

    rakṣedākuñcanādūrdhvaṃ yā rajaḥ sā hi yoginī ।
    atītānāgataṃ vetti khecarī ca bhaveddhruvam ॥ 102॥

    देह-सिद्धिं च लभते वज्रोल्य्-अभ्यास-योगतः ।
    अयं पुण्य-करो योगो भोगे भुक्तेऽपि मुक्तिदः ॥ १०३॥

    deha-siddhiṃ ca labhate vajroly-abhyāsa-yogataḥ ।
    ayaṃ puṇya-karo yogo bhoge bhukte'pi muktidaḥ ॥ 103॥

    अथ शक्ति-चालनम्
    कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी ।
    कुण्डल्यरुन्धती चैते शब्दाः पर्याय-वाचकाः ॥ १०४॥

    atha śakti-cālanam
    kuṭilāṅgī kuṇḍalinī bhujaṅgī śaktirīśvarī ।
    kuṇḍalyarundhatī caite śabdāḥ paryāya-vācakāḥ ॥ 104॥

    उद्घाटयेत्कपाटं तु यथा कुंचिकया हठात् ।
    कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् ॥ १०५॥

    udghāṭayetkapāṭaṃ tu yathā kuṃcikayā haṭhāt ।
    kuṇḍalinyā tathā yogī mokṣadvāraṃ vibhedayet ॥ 105॥

    येन मार्गेण गन्तव्यं ब्रह्म-स्थानं निरामयम् ।
    मुखेनाच्छाद्य तद्वारं प्रसुप्ता परमेश्वरी ॥ १०६॥

    yena mārgeṇa gantavyaṃ brahma-sthānaṃ nirāmayam ।
    mukhenācchādya tadvāraṃ prasuptā parameśvarī ॥ 106॥

    कन्दोर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम् ।
    बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् ॥ १०७॥

    kandordhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām ।
    bandhanāya ca mūḍhānāṃ yastāṃ vetti sa yogavit ॥ 107॥

    कुण्डली कुटिलाकारा सर्पवत्परिकीर्तिता ।
    सा शक्तिश्चालिता येन स मुक्तो नात्र संशयः ॥ १०८॥

    kuṇḍalī kuṭilākārā sarpavatparikīrtitā ।
    sā śaktiścālitā yena sa mukto nātra saṃśayaḥ ॥ 108॥

    गङ्गा-यमुनयोर्मध्ये बाल-रण्डां तपस्विनीम् ।
    बलात्कारेण गृह्णीयात्तद्विष्णोः परमं पदम् ॥ १०९॥

    gaṅgā-yamunayormadhye bāla-raṇḍāṃ tapasvinīm ।
    balātkāreṇa gṛhṇīyāttadviṣṇoḥ paramaṃ padam ॥ 109॥

    इडा भगवती गङ्गा पिङ्गला यमुना नदी ।
    इडा-पिङ्गलयोर्मध्ये बालरण्डा च कुण्डली ॥ ११०॥

    iḍā bhagavatī gaṅgā piṅgalā yamunā nadī ।
    iḍā-piṅgalayormadhye bālaraṇḍā ca kuṇḍalī ॥ 110॥

    पुच्छे प्रगृह्य भुजङ्गीं सुप्तामुद्बोधयेच्च ताम् ।
    निद्रां विहाय सा शक्तिरूर्ध्वमुत्तिष्ठते हठात् ॥ १११॥

    pucche pragṛhya bhujaṅgīṃ suptāmudbodhayecca tām ।
    nidrāṃ vihāya sā śaktirūrdhvamuttiṣṭhate haṭhāt ॥ 111॥

    अवस्थिता चैव फणावती सा
    प्रातश्च सायं प्रहरार्ध-मात्रम् ।
    प्रपूर्य सूर्यात्परिधान-युक्त्या
    प्रगृह्य नित्यं परिचालनीया ॥ ११२॥

    avasthitā caiva phaṇāvatī sā
    prātaśca sāyaṃ praharārdha-mātram ।
    prapūrya sūryātparidhāna-yuktyā
    pragṛhya nityaṃ paricālanīyā ॥ 112॥

    ऊर्ध्वं वितस्ति-मात्रं तु विस्तारं चतुरङ्गुलम् ।
    मृदुलं धवलं प्रोक्तं वेष्टिताम्बर-लक्षणम् ॥ ११३॥

    ūrdhvaṃ vitasti-mātraṃ tu vistāraṃ caturaṅgulam ।
    mṛdulaṃ dhavalaṃ proktaṃ veṣṭitāmbara-lakṣaṇam ॥ 113॥

    सति वज्रासने पादौ कराभ्यां धारयेद्दृढम् ।
    गुल्फ-देश-समीपे च कन्दं तत्र प्रपीडयेत् ॥ ११४॥

    sati vajrāsane pādau karābhyāṃ dhārayeddṛḍham ।
    gulpha-deśa-samīpe ca kandaṃ tatra prapīḍayet ॥ 114॥

    वज्रासने स्थितो योगी चालयित्वा च कुण्डलीम् ।
    कुर्यादनन्तरं भस्त्रां कुण्डलीमाशु बोधयेत् ॥ ११५॥

    vajrāsane sthito yogī cālayitvā ca kuṇḍalīm ।
    kuryādanantaraṃ bhastrāṃ kuṇḍalīmāśu bodhayet ॥ 115॥

    भानोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्ततः ।
    मृत्यु-वक्त्र-गतस्यापि तस्य मृत्यु-भयं कुतः ॥ ११६॥

    bhānorākuñcanaṃ kuryātkuṇḍalīṃ cālayettataḥ ।
    mṛtyu-vaktra-gatasyāpi tasya mṛtyu-bhayaṃ kutaḥ ॥ 116॥

    मुहूर्त-द्वय-पर्यन्तं निर्भयं चालनादसौ ।
    ऊर्ध्वमाकृष्यते किंचित्सुषुम्णायां समुद्गता ॥ ११७॥

    muhūrta-dvaya-paryantaṃ nirbhayaṃ cālanādasau ।
    ūrdhvamākṛṣyate kiṃcitsuṣumṇāyāṃ samudgatā ॥ 117॥

    तेन कुण्डलिनी तस्याः सुषुम्णाया मुखं ध्रुवम् ।
    जहाति तस्मात्प्राणोऽयं सुषुम्णां व्रजति स्वतः ॥ ११८॥

    tena kuṇḍalinī tasyāḥ suṣumṇāyā mukhaṃ dhruvam ।
    jahāti tasmātprāṇo'yaṃ suṣumṇāṃ vrajati svataḥ ॥ 118॥

    तस्मात्संचालयेन्नित्यं सुख-सुप्तामरुन्धतीम् ।
    तस्याः संचालनेनैव योगी रोगैः प्रमुच्यते ॥ ११९॥

    tasmātsaṃcālayennityaṃ sukha-suptāmarundhatīm ।
    tasyāḥ saṃcālanenaiva yogī rogaiḥ pramucyate ॥ 119॥

    येन संचालिता शक्तिः स योगी सिद्धि-भाजनम् ।
    किमत्र बहुनोक्तेन कालं जयति लीलया ॥ १२०॥

    yena saṃcālitā śaktiḥ sa yogī siddhi-bhājanam ।
    kimatra bahunoktena kālaṃ jayati līlayā ॥ 120॥

    ब्रह्मचर्य-रतस्यैव नित्यं हित-मिताशिनः ।
    मण्डलाद्दृश्यते सिद्धिः कुण्डल्य्-अभ्यास-योगिनः ॥ १२१॥

    brahmacarya-ratasyaiva nityaṃ hita-mitāśinaḥ ।
    maṇḍalāddṛśyate siddhiḥ kuṇḍaly-abhyāsa-yoginaḥ ॥ 121॥

    कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद्विशेषतः ।
    एवमभ्यस्यतो नित्यं यमिनो यम-भीः कुतः ॥ १२२॥

    kuṇḍalīṃ cālayitvā tu bhastrāṃ kuryādviśeṣataḥ ।
    evamabhyasyato nityaṃ yamino yama-bhīḥ kutaḥ ॥ 122॥

    द्वा-सप्तति-सहस्राणां नाडीनां मल-शोधने ।
    कुतः प्रक्षालनोपायः कुण्डल्य्-अभ्यसनादृते ॥ १२३॥

    dvā-saptati-sahasrāṇāṃ nāḍīnāṃ mala-śodhane ।
    kutaḥ prakṣālanopāyaḥ kuṇḍaly-abhyasanādṛte ॥ 123॥

    इयं तु मध्यमा नाडी दृढाभ्यासेन योगिनाम् ।
    आसन-प्राण-संयाम-मुद्राभिः सरला भवेत् ॥ १२४॥

    iyaṃ tu madhyamā nāḍī dṛḍhābhyāsena yoginām ।
    āsana-prāṇa-saṃyāma-mudrābhiḥ saralā bhavet ॥ 124॥

    अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना ।
    रुद्राणी वा परा मुद्रा भद्रां सिद्धिं प्रयच्छति ॥ १२५॥

    abhyāse tu vinidrāṇāṃ mano dhṛtvā samādhinā ।
    rudrāṇī vā parā mudrā bhadrāṃ siddhiṃ prayacchati ॥ 125॥

    राज-योगं विना पृथ्वी राज-योगं विना निशा ।
    राज-योगं विना मुद्रा विचित्रापि न शोभते ॥ १२६॥

    rāja-yogaṃ vinā pṛthvī rāja-yogaṃ vinā niśā ।
    rāja-yogaṃ vinā mudrā vicitrāpi na śobhate ॥ 126॥

    मारुतस्य विधिं सर्वं मनो-युक्तं समभ्यसेत् ।
    इतरत्र न कर्तव्या मनो-वृत्तिर्मनीषिणा ॥ १२७॥

    mārutasya vidhiṃ sarvaṃ mano-yuktaṃ samabhyaset ।
    itaratra na kartavyā mano-vṛttirmanīṣiṇā ॥ 127॥

    इति मुद्रा दश प्रोक्ता आदिनाथेन शम्भुना ।
    एकैका तासु यमिनां महा-सिद्धि-प्रदायिनी ॥ १२८॥

    iti mudrā daśa proktā ādināthena śambhunā ।
    ekaikā tāsu yamināṃ mahā-siddhi-pradāyinī ॥ 128॥

    उपदेशं हि मुद्राणां यो दत्ते साम्प्रदायिकम् ।
    स एव श्री-गुरुः स्वामी साक्षादीश्वर एव सः ॥ १२९॥

    upadeśaṃ hi mudrāṇāṃ yo datte sāmpradāyikam ।
    sa eva śrī-guruḥ svāmī sākṣādīśvara eva saḥ ॥ 129॥

    तस्य वाक्य-परो भूत्वा मुद्राभ्यासे समाहितः ।
    अणिमादि-गुणैः सार्धं लभते काल-वञ्चनम् ॥ १३०॥

    tasya vākya-paro bhūtvā mudrābhyāse samāhitaḥ ।
    aṇimādi-guṇaiḥ sārdhaṃ labhate kāla-vañcanam ॥ 130॥

    इति हठ-प्रदीपिकायां तृतीयोपदेशः ।

    iti haṭha-pradīpikāyāṃ tṛtīyopadeśaḥ ।


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact