Philosophy and Religion / Hatha Yoga Pradipika

    हठयोगप्रदीपिका

    Haṭhayogapradīpikā

    ॥ ४॥ चतुर्थोपदेशः

    ॥ 4॥ caturthopadeśaḥ

    नमः शिवाय गुरवे नाद-बिन्दु-कलात्मने ।
    निरञ्जन-पदं याति नित्यं तत्र परायणः ॥ १॥

    namaḥ śivāya gurave nāda-bindu-kalātmane ।
    nirañjana-padaṃ yāti nityaṃ tatra parāyaṇaḥ ॥ 1॥

    अथेदानीं प्रवक्ष्यामि समाधिक्रममुत्तमम् ।
    मृत्युघ्नं च सुखोपायं ब्रह्मानन्द-करं परम् ॥ २॥

    athedānīṃ pravakṣyāmi samādhikramamuttamam ।
    mṛtyughnaṃ ca sukhopāyaṃ brahmānanda-karaṃ param ॥ 2॥

    राज-योगः समाधिश्च उन्मनी च मनोन्मनी ।
    अमरत्वं लयस्तत्त्वं शून्याशून्यं परं पदम् ॥ ३॥

    rāja-yogaḥ samādhiśca unmanī ca manonmanī ।
    amaratvaṃ layastattvaṃ śūnyāśūnyaṃ paraṃ padam ॥ 3॥

    अमनस्कं तथाद्वैतं निरालम्बं निरञ्जनम् ।
    जीवन्मुक्तिश्च सहजा तुर्या चेत्येक-वाचकाः ॥ ४॥

    amanaskaṃ tathādvaitaṃ nirālambaṃ nirañjanam ।
    jīvanmuktiśca sahajā turyā cetyeka-vācakāḥ ॥ 4॥

    सलिले सैन्धवं यद्वत्साम्यं भजति योगतः ।
    तथात्म-मनसोरैक्यं समाधिरभिधीयते ॥ ५॥

    salile saindhavaṃ yadvatsāmyaṃ bhajati yogataḥ ।
    tathātma-manasoraikyaṃ samādhirabhidhīyate ॥ 5॥

    यदा संक्षीयते प्राणो मानसं च प्रलीयते ।
    तदा समरसत्वं च समाधिरभिधीयते ॥ ६॥

    yadā saṃkṣīyate prāṇo mānasaṃ ca pralīyate ।
    tadā samarasatvaṃ ca samādhirabhidhīyate ॥ 6॥

    तत्-समं च द्वयोरैक्यं जीवात्म-परमात्मनोः ।
    प्रनष्ट-सर्व-सङ्कल्पः समाधिः सोऽभिधीयते ॥ ७॥

    tat-samaṃ ca dvayoraikyaṃ jīvātma-paramātmanoḥ ।
    pranaṣṭa-sarva-saṅkalpaḥ samādhiḥ so'bhidhīyate ॥ 7॥

    राज-योगस्य माहात्म्यं को वा जानाति तत्त्वतः ।
    ज्ञानं मुक्तिः स्थितिः सिद्धिर्गुरु-वाक्येन लभ्यते ॥ ८॥

    rāja-yogasya māhātmyaṃ ko vā jānāti tattvataḥ ।
    jñānaṃ muktiḥ sthitiḥ siddhirguru-vākyena labhyate ॥ 8॥

    दुर्लभो विषय-त्यागो दुर्लभं तत्त्व-दर्शनम् ।
    दुर्लभा सहजावस्था सद्-गुरोः करुणां विना ॥ ९॥

    durlabho viṣaya-tyāgo durlabhaṃ tattva-darśanam ।
    durlabhā sahajāvasthā sad-guroḥ karuṇāṃ vinā ॥ 9॥

    विविधैरासनैः कुभैर्विचित्रैः करणैरपि ।
    प्रबुद्धायां महा-शक्तौ प्राणः शून्ये प्रलीयते ॥ १०॥

    vividhairāsanaiḥ kubhairvicitraiḥ karaṇairapi ।
    prabuddhāyāṃ mahā-śaktau prāṇaḥ śūnye pralīyate ॥ 10॥

    उत्पन्न-शक्ति-बोधस्य त्यक्त-निःशेष-कर्मणः ।
    योगिनः सहजावस्था स्वयमेव प्रजायते ॥ ११॥

    utpanna-śakti-bodhasya tyakta-niḥśeṣa-karmaṇaḥ ।
    yoginaḥ sahajāvasthā svayameva prajāyate ॥ 11॥

    सुषुम्णा-वाहिनि प्राणे शून्ये विशति मानसे ।
    तदा सर्वाणि कर्माणि निर्मूलयति योगवित् ॥ १२॥

    suṣumṇā-vāhini prāṇe śūnye viśati mānase ।
    tadā sarvāṇi karmāṇi nirmūlayati yogavit ॥ 12॥

    अमराय नमस्तुभ्यं सोऽपि कालस्त्वया जितः ।
    पतितं वदने यस्य जगदेतच्चराचरम् ॥ १३॥

    amarāya namastubhyaṃ so'pi kālastvayā jitaḥ ।
    patitaṃ vadane yasya jagadetaccarācaram ॥ 13॥

    चित्ते समत्वमापन्ने वायौ व्रजति मध्यमे ।
    तदामरोली वज्रोली सहजोली प्रजायते ॥ १४॥

    citte samatvamāpanne vāyau vrajati madhyame ।
    tadāmarolī vajrolī sahajolī prajāyate ॥ 14॥

    ज्ञानं कुतो मनसि सम्भवतीह तावत्
    प्राणोऽपि जीवति मनो म्रियते न यावत् ।
    प्राणो मनो द्वयमिदं विलयं नयेद्यो
    मोक्षं स गच्छति नरो न कथंचिदन्यः ॥ १५॥

    jñānaṃ kuto manasi sambhavatīha tāvat
    prāṇo'pi jīvati mano mriyate na yāvat ।
    prāṇo mano dvayamidaṃ vilayaṃ nayedyo
    mokṣaṃ sa gacchati naro na kathaṃcidanyaḥ ॥ 15॥

    ज्ञात्वा सुषुम्णासद्-भेदं कृत्वा वायुं च मध्यगम् ।
    स्थित्वा सदैव सुस्थाने ब्रह्म-रन्ध्रे निरोधयेत् ॥ १६॥

    jñātvā suṣumṇāsad-bhedaṃ kṛtvā vāyuṃ ca madhyagam ।
    sthitvā sadaiva susthāne brahma-randhre nirodhayet ॥ 16॥

    सूर्य-चन्द्रमसौ धत्तः कालं रात्रिन्दिवात्मकम् ।
    भोक्त्री सुषुम्ना कालस्य गुह्यमेतदुदाहृतम् ॥ १७॥

    sūrya-candramasau dhattaḥ kālaṃ rātrindivātmakam ।
    bhoktrī suṣumnā kālasya guhyametadudāhṛtam ॥ 17॥

    द्वा-सप्तति-सहस्राणि नाडी-द्वाराणि पञ्जरे ।
    सुषुम्णा शाम्भवी शक्तिः शेषास्त्वेव निरर्थकाः ॥ १८॥

    dvā-saptati-sahasrāṇi nāḍī-dvārāṇi pañjare ।
    suṣumṇā śāmbhavī śaktiḥ śeṣāstveva nirarthakāḥ ॥ 18॥

    वायुः परिचितो यस्मादग्निना सह कुण्डलीम् ।
    बोधयित्वा सुषुम्णायां प्रविशेदनिरोधतः ॥ १९॥

    vāyuḥ paricito yasmādagninā saha kuṇḍalīm ।
    bodhayitvā suṣumṇāyāṃ praviśedanirodhataḥ ॥ 19॥

    सुषुम्णा-वाहिनि प्राणे सिद्ध्यत्येव मनोन्मनी ।
    अन्यथा त्वितराभ्यासाः प्रयासायैव योगिनाम् ॥ २०॥

    suṣumṇā-vāhini prāṇe siddhyatyeva manonmanī ।
    anyathā tvitarābhyāsāḥ prayāsāyaiva yoginām ॥ 20॥

    पवनो बध्यते येन मनस्तेनैव बध्यते ।
    मनश्च बध्यते येन पवनस्तेन बध्यते ॥ २१॥

    pavano badhyate yena manastenaiva badhyate ।
    manaśca badhyate yena pavanastena badhyate ॥ 21॥

    हेतु-द्वयं तु चित्तस्य वासना च समीरणः ।
    तयोर्विनष्ट एकस्मिन्तौ द्वावपि विनश्यतः ॥ २२॥

    hetu-dvayaṃ tu cittasya vāsanā ca samīraṇaḥ ।
    tayorvinaṣṭa ekasmintau dvāvapi vinaśyataḥ ॥ 22॥

    मनो यत्र विलीयेत पवनस्तत्र लीयते ।
    पवनो लीयते यत्र मनस्तत्र विलीयते ॥ २३॥

    mano yatra vilīyeta pavanastatra līyate ।
    pavano līyate yatra manastatra vilīyate ॥ 23॥

    दुग्धाम्बुवत्संमिलितावुभौ तौ
    तुल्य-क्रियौ मानस-मारुतौ हि ।
    यतो मरुत्तत्र मनः-प्रवृत्तिर्
    यतो मनस्तत्र मरुत्-प्रवृत्तिः ॥ २४॥

    dugdhāmbuvatsaṃmilitāvubhau tau
    tulya-kriyau mānasa-mārutau hi ।
    yato maruttatra manaḥ-pravṛttir
    yato manastatra marut-pravṛttiḥ ॥ 24॥

    तत्रैक-नाशादपरस्य नाश
    एक-प्रवृत्तेरपर-प्रवृत्तिः ।
    अध्वस्तयोश्चेन्द्रिय-वर्ग-वृत्तिः
    प्रध्वस्तयोर्मोक्ष-पदस्य सिद्धिः ॥ २५॥

    tatraika-nāśādaparasya nāśa
    eka-pravṛtterapara-pravṛttiḥ ।
    adhvastayoścendriya-varga-vṛttiḥ
    pradhvastayormokṣa-padasya siddhiḥ ॥ 25॥

    रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः ।
    रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले ॥ २६॥

    rasasya manasaścaiva cañcalatvaṃ svabhāvataḥ ।
    raso baddho mano baddhaṃ kiṃ na siddhyati bhūtale ॥ 26॥

    मूर्च्छितो हरते व्याधीन्मृतो जीवयति स्वयम् ।
    बद्धः खेचरतां धत्ते रसो वायुश्च पार्वति ॥ २७॥

    mūrcchito harate vyādhīnmṛto jīvayati svayam ।
    baddhaḥ khecaratāṃ dhatte raso vāyuśca pārvati ॥ 27॥

    मनः स्थैर्यं स्थिरो वायुस्ततो बिन्दुः स्थिरो भवेत् ।
    बिन्दु-स्थैर्यात्सदा सत्त्वं पिण्ड-स्थैर्यं प्रजायते ॥ २८॥

    manaḥ sthairyaṃ sthiro vāyustato binduḥ sthiro bhavet ।
    bindu-sthairyātsadā sattvaṃ piṇḍa-sthairyaṃ prajāyate ॥ 28॥

    इन्द्रियाणां मनो नाथो मनोनाथस्तु मारुतः ।
    मारुतस्य लयो नाथः स लयो नादमाश्रितः ॥ २९॥

    indriyāṇāṃ mano nātho manonāthastu mārutaḥ ।
    mārutasya layo nāthaḥ sa layo nādamāśritaḥ ॥ 29॥

    सोऽयमेवास्तु मोक्षाख्यो मास्तु वापि मतान्तरे ।
    मनः-प्राण-लये कश्चिदानन्दः सम्प्रवर्तते ॥ ३०॥

    so'yamevāstu mokṣākhyo māstu vāpi matāntare ।
    manaḥ-prāṇa-laye kaścidānandaḥ sampravartate ॥ 30॥

    प्रनष्ट-श्वास-निश्वासः प्रध्वस्त-विषय-ग्रहः ।
    निश्चेष्टो निर्विकारश्च लयो जयति योगिनाम् ॥ ३१॥

    pranaṣṭa-śvāsa-niśvāsaḥ pradhvasta-viṣaya-grahaḥ ।
    niśceṣṭo nirvikāraśca layo jayati yoginām ॥ 31॥

    उच्छिन्न-सर्व-सङ्कल्पो निःशेषाशेष-चेष्टितः ।
    स्वावगम्यो लयः कोऽपि जायते वाग्-अगोचरः ॥ ३२॥

    ucchinna-sarva-saṅkalpo niḥśeṣāśeṣa-ceṣṭitaḥ ।
    svāvagamyo layaḥ ko'pi jāyate vāg-agocaraḥ ॥ 32॥

    यत्र दृष्टिर्लयस्तत्र भूतेन्द्रिय-सनातनी ।
    सा शक्तिर्जीव-भूतानां द्वे अलक्ष्ये लयं गते ॥ ३३॥

    yatra dṛṣṭirlayastatra bhūtendriya-sanātanī ।
    sā śaktirjīva-bhūtānāṃ dve alakṣye layaṃ gate ॥ 33॥

    लयो लय इति प्राहुः कीदृशं लय-लक्षणम् ।
    अपुनर्-वासनोत्थानाल्लयो विषय-विस्मृतिः ॥ ३४॥

    layo laya iti prāhuḥ kīdṛśaṃ laya-lakṣaṇam ।
    apunar-vāsanotthānāllayo viṣaya-vismṛtiḥ ॥ 34॥

    वेद-शास्त्र-पुराणानि सामान्य-गणिका इव ।
    एकैव शाम्भवी मुद्रा गुप्ता कुल-वधूरिव ॥ ३५॥

    veda-śāstra-purāṇāni sāmānya-gaṇikā iva ।
    ekaiva śāmbhavī mudrā guptā kula-vadhūriva ॥ 35॥

    अथ शाम्भवी
    अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेष-वर्जिता ।
    एषा सा शाम्भवी मुद्रा वेद-शास्त्रेषु गोपिता ॥ ३६॥

    atha śāmbhavī
    antarlakṣyaṃ bahirdṛṣṭirnimeṣonmeṣa-varjitā ।
    eṣā sā śāmbhavī mudrā veda-śāstreṣu gopitā ॥ 36॥

    अन्तर्लक्ष्य-विलीन-चित्त-पवनो योगी यदा वर्तते
    दृष्ट्या निश्चल-तारया बहिरधः पश्यन्नपश्यन्नपि ।
    मुद्रेयं खलु शाम्भवी भवति सा लब्धा प्रसादाद्गुरोः
    शून्याशून्य-विलक्षणं स्फुरति तत्तत्त्वं पदं शाम्भवम् ॥ ३७॥

    antarlakṣya-vilīna-citta-pavano yogī yadā vartate
    dṛṣṭyā niścala-tārayā bahiradhaḥ paśyannapaśyannapi ।
    mudreyaṃ khalu śāmbhavī bhavati sā labdhā prasādādguroḥ
    śūnyāśūnya-vilakṣaṇaṃ sphurati tattattvaṃ padaṃ śāmbhavam ॥ 37॥

    श्री-शाम्भव्याश्च खेचर्या अवस्था-धाम-भेदतः ।
    भवेच्चित्त-लयानन्दः शून्ये चित्-सुख-रूपिणि ॥ ३८॥

    śrī-śāmbhavyāśca khecaryā avasthā-dhāma-bhedataḥ ।
    bhaveccitta-layānandaḥ śūnye cit-sukha-rūpiṇi ॥ 38॥

    तारे ज्योतिषि संयोज्य किंचिदुन्नमयेद्भ्रुवौ ।
    पूर्व-योगं मनो युञ्जन्नुन्मनी-कारकः क्षणात् ॥ ३९॥

    tāre jyotiṣi saṃyojya kiṃcidunnamayedbhruvau ।
    pūrva-yogaṃ mano yuñjannunmanī-kārakaḥ kṣaṇāt ॥ 39॥

    केचिदागम-जालेन केचिन्निगम-सङ्कुलैः ।
    केचित्तर्केण मुह्यन्ति नैव जानन्ति तारकम् ॥ ४०॥

    kecidāgama-jālena kecinnigama-saṅkulaiḥ ।
    kecittarkeṇa muhyanti naiva jānanti tārakam ॥ 40॥

    अर्धोन्मीलित-लोचनः स्थिर-मना नासाग्र-दत्तेक्षणश्
    चन्द्रार्कावपि लीनतामुपनयन्निस्पन्द-भावेन यः ।
    ज्योती-रूपमशेष-बीजमखिलं देदीप्यमानं परं
    तत्त्वं तत्-पदमेति वस्तु परमं वाच्यं किमत्राधिकम् ॥ ४१॥

    ardhonmīlita-locanaḥ sthira-manā nāsāgra-dattekṣaṇaś
    candrārkāvapi līnatāmupanayannispanda-bhāvena yaḥ ।
    jyotī-rūpamaśeṣa-bījamakhilaṃ dedīpyamānaṃ paraṃ
    tattvaṃ tat-padameti vastu paramaṃ vācyaṃ kimatrādhikam ॥ 41॥

    दिवा न पूजयेल्लिङ्गं रात्रौ चैव न पूजयेत् ।
    सर्वदा पूजयेल्लिङ्गं दिवारात्रि-निरोधतः ॥ ४२॥

    divā na pūjayelliṅgaṃ rātrau caiva na pūjayet ।
    sarvadā pūjayelliṅgaṃ divārātri-nirodhataḥ ॥ 42॥

    अथ खेचरी
    सव्य-दक्षिण-नाडी-स्थो मध्ये चरति मारुतः ।
    तिष्ठते खेचरी मुद्रा तस्मिन्स्थाने न संशयः ॥ ४३॥

    atha khecarī
    savya-dakṣiṇa-nāḍī-stho madhye carati mārutaḥ ।
    tiṣṭhate khecarī mudrā tasminsthāne na saṃśayaḥ ॥ 43॥

    इडा-पिङ्गलयोर्मध्ये शून्यं चैवानिलं ग्रसेत् ।
    तिष्ठते खेचरी मुद्रा तत्र सत्यं पुनः पुनः ॥ ४४॥

    iḍā-piṅgalayormadhye śūnyaṃ caivānilaṃ graset ।
    tiṣṭhate khecarī mudrā tatra satyaṃ punaḥ punaḥ ॥ 44॥

    सूर्च्याचन्द्रमसोर्मध्ये निरालम्बान्तरे पुनः ।
    संस्थिता व्योम-चक्रे या सा मुद्रा नाम खेचरी ॥ ४५॥

    sūrcyācandramasormadhye nirālambāntare punaḥ ।
    saṃsthitā vyoma-cakre yā sā mudrā nāma khecarī ॥ 45॥

    सोमाद्यत्रोदिता धारा साक्षात्सा शिव-वल्लभा ।
    पूरयेदतुलां दिव्यां सुषुम्णां पश्चिमे मुखे ॥ ४६॥

    somādyatroditā dhārā sākṣātsā śiva-vallabhā ।
    pūrayedatulāṃ divyāṃ suṣumṇāṃ paścime mukhe ॥ 46॥

    पुरस्ताच्चैव पूर्येत निश्चिता खेचरी भवेत् ।
    अभ्यस्ता खेचरी मुद्राप्युन्मनी सम्प्रजायते ॥ ४७॥

    purastāccaiva pūryeta niścitā khecarī bhavet ।
    abhyastā khecarī mudrāpyunmanī samprajāyate ॥ 47॥

    भ्रुवोर्मध्ये शिव-स्थानं मनस्तत्र विलीयते ।
    ज्ञातव्यं तत्-पदं तुर्यं तत्र कालो न विद्यते ॥ ४८॥

    bhruvormadhye śiva-sthānaṃ manastatra vilīyate ।
    jñātavyaṃ tat-padaṃ turyaṃ tatra kālo na vidyate ॥ 48॥

    अभ्यसेत्खेचरीं तावद्यावत्स्याद्योग-निद्रितः ।
    सम्प्राप्त-योग-निद्रस्य कालो नास्ति कदाचन ॥ ४९॥

    abhyasetkhecarīṃ tāvadyāvatsyādyoga-nidritaḥ ।
    samprāpta-yoga-nidrasya kālo nāsti kadācana ॥ 49॥

    निरालम्बं मनः कृत्वा न किंचिदपि चिन्तयेत् ।
    स-बाह्याभ्यन्तरं व्योम्नि घटवत्तिष्ठति ध्रुवम् ॥ ५०॥

    nirālambaṃ manaḥ kṛtvā na kiṃcidapi cintayet ।
    sa-bāhyābhyantaraṃ vyomni ghaṭavattiṣṭhati dhruvam ॥ 50॥

    बाह्य-वायुर्यथा लीनस्तथा मध्यो न संशयः ।
    स्व-स्थाने स्थिरतामेति पवनो मनसा सह ॥ ५१॥

    bāhya-vāyuryathā līnastathā madhyo na saṃśayaḥ ।
    sva-sthāne sthiratāmeti pavano manasā saha ॥ 51॥

    एवमभ्यस्यतस्तस्य वायु-मार्गे दिवानिशम् ।
    अभ्यासाज्जीर्यते वायुर्मनस्तत्रैव लीयते ॥ ५२॥

    evamabhyasyatastasya vāyu-mārge divāniśam ।
    abhyāsājjīryate vāyurmanastatraiva līyate ॥ 52॥

    अमृतैः प्लावयेद्देहमापाद-तल-मस्तकम् ।
    सिद्ध्यत्येव महा-कायो महा-बल-पराक्रमः ॥ ५३॥

    amṛtaiḥ plāvayeddehamāpāda-tala-mastakam ।
    siddhyatyeva mahā-kāyo mahā-bala-parākramaḥ ॥ 53॥

    शक्ति-मध्ये मनः कृत्वा शक्तिं मानस-मध्यगाम् ।
    मनसा मन आलोक्य धारयेत्परमं पदम् ॥ ५४॥

    śakti-madhye manaḥ kṛtvā śaktiṃ mānasa-madhyagām ।
    manasā mana ālokya dhārayetparamaṃ padam ॥ 54॥

    ख-मध्ये कुरु चात्मानमात्म-मध्ये च खं कुरु ।
    सर्वं च ख-मयं कृत्वा न किंचिदपि चिन्तयेत् ॥ ५५॥

    kha-madhye kuru cātmānamātma-madhye ca khaṃ kuru ।
    sarvaṃ ca kha-mayaṃ kṛtvā na kiṃcidapi cintayet ॥ 55॥

    अन्तः शून्यो बहिः शून्यः शून्यः कुम्भ इवाम्बरे ।
    अन्तः पूर्णो बहिः पूर्णः पूर्णः कुम्भ इवार्णवे ॥ ५६॥

    antaḥ śūnyo bahiḥ śūnyaḥ śūnyaḥ kumbha ivāmbare ।
    antaḥ pūrṇo bahiḥ pūrṇaḥ pūrṇaḥ kumbha ivārṇave ॥ 56॥

    बाह्य-चिन्ता न कर्तव्या तथैवान्तर-चिन्तनम् ।
    सर्व-चिन्तां परित्यज्य न किंचिदपि चिन्तयेत् ॥ ५७॥

    bāhya-cintā na kartavyā tathaivāntara-cintanam ।
    sarva-cintāṃ parityajya na kiṃcidapi cintayet ॥ 57॥

    सङ्कल्प-मात्र-कलनैव जगत्समग्रं
    सङ्कल्प-मात्र-कलनैव मनो-विलासः ।
    सङ्कल्प-मात्र-मतिमुत्सृज निर्विकल्पम्
    आश्रित्य निश्चयमवाप्नुहि राम शान्तिम् ॥ ५८॥

    saṅkalpa-mātra-kalanaiva jagatsamagraṃ
    saṅkalpa-mātra-kalanaiva mano-vilāsaḥ ।
    saṅkalpa-mātra-matimutsṛja nirvikalpam
    āśritya niścayamavāpnuhi rāma śāntim ॥ 58॥

    कर्पूरमनले यद्वत्सैन्धवं सलिले यथा ।
    तथा सन्धीयमानं च मनस्तत्त्वे विलीयते ॥ ५९॥

    karpūramanale yadvatsaindhavaṃ salile yathā ।
    tathā sandhīyamānaṃ ca manastattve vilīyate ॥ 59॥

    ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते ।
    ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था द्वितीयकः ॥ ६०॥

    jñeyaṃ sarvaṃ pratītaṃ ca jñānaṃ ca mana ucyate ।
    jñānaṃ jñeyaṃ samaṃ naṣṭaṃ nānyaḥ panthā dvitīyakaḥ ॥ 60॥

    मनो-दृश्यमिदं सर्वं यत्किंचित्स-चराचरम् ।
    मनसो ह्युन्मनी-भावाद्द्वैतं नैवोलभ्यते ॥ ६१॥

    mano-dṛśyamidaṃ sarvaṃ yatkiṃcitsa-carācaram ।
    manaso hyunmanī-bhāvāddvaitaṃ naivolabhyate ॥ 61॥

    ज्ञेय-वस्तु-परित्यागाद्विलयं याति मानसम् ।
    मनसो विलये जाते कैवल्यमवशिष्यते ॥ ६२॥

    jñeya-vastu-parityāgādvilayaṃ yāti mānasam ।
    manaso vilaye jāte kaivalyamavaśiṣyate ॥ 62॥

    एवं नाना-विधोपायाः सम्यक्स्वानुभवान्विताः ।
    समाधि-मार्गाः कथिताः पूर्वाचार्यैर्महात्मभिः ॥ ६३॥

    evaṃ nānā-vidhopāyāḥ samyaksvānubhavānvitāḥ ।
    samādhi-mārgāḥ kathitāḥ pūrvācāryairmahātmabhiḥ ॥ 63॥

    सुषुम्णायै कुण्डलिन्यै सुधायै चन्द्र-जन्मने ।
    मनोन्मन्यै नमस्तुभ्यं महा-शक्त्यै चिद्-आत्मने ॥ ६४॥

    suṣumṇāyai kuṇḍalinyai sudhāyai candra-janmane ।
    manonmanyai namastubhyaṃ mahā-śaktyai cid-ātmane ॥ 64॥

    अशक्य-तत्त्व-बोधानां मूढानामपि संमतम् ।
    प्रोक्तं गोरक्ष-नाथेन नादोपासनमुच्यते ॥ ६५॥

    aśakya-tattva-bodhānāṃ mūḍhānāmapi saṃmatam ।
    proktaṃ gorakṣa-nāthena nādopāsanamucyate ॥ 65॥

    श्री-आदिनाथेन स-पाद-कोटि-
    लय-प्रकाराः कथिता जयन्ति ।
    नादानुसन्धानकमेकमेव
    मन्यामहे मुख्यतमं लयानाम् ॥ ६६॥

    śrī-ādināthena sa-pāda-koṭi-
    laya-prakārāḥ kathitā jayanti ।
    nādānusandhānakamekameva
    manyāmahe mukhyatamaṃ layānām ॥ 66॥

    मुक्तासने स्थितो योगी मुद्रां सन्धाय शाम्भवीम् ।
    श‍ृणुयाद्दक्षिणे कर्णे नादमन्तास्थमेकधीः ॥ ६७॥

    muktāsane sthito yogī mudrāṃ sandhāya śāmbhavīm ।
    śṛṇuyāddakṣiṇe karṇe nādamantāsthamekadhīḥ ॥ 67॥

    श्रवण-पुट-नयन-युगल
    घ्राण-मुखानां निरोधनं कार्यम् ।
    शुद्ध-सुषुम्णा-सरणौ
    स्फुटममलः श्रूयते नादः ॥ ६८॥

    śravaṇa-puṭa-nayana-yugala
    ghrāṇa-mukhānāṃ nirodhanaṃ kāryam ।
    śuddha-suṣumṇā-saraṇau
    sphuṭamamalaḥ śrūyate nādaḥ ॥ 68॥

    आरम्भश्च घटश्चैव तथा परिचयोऽपि च ।
    निष्पत्तिः सर्व-योगेषु स्यादवस्था-चतुष्टयम् ॥ ६९॥

    ārambhaśca ghaṭaścaiva tathā paricayo'pi ca ।
    niṣpattiḥ sarva-yogeṣu syādavasthā-catuṣṭayam ॥ 69॥

    अथ आरम्भावस्था
    ब्रह्म-ग्रन्थेर्भवेद्भेदो ह्यानन्दः शून्य-सम्भवः ।
    विचित्रः क्वणको देहेऽनाहतः श्रूयते ध्वनिः ॥ ७०॥

    atha ārambhāvasthā
    brahma-grantherbhavedbhedo hyānandaḥ śūnya-sambhavaḥ ।
    vicitraḥ kvaṇako dehe'nāhataḥ śrūyate dhvaniḥ ॥ 70॥

    दिव्य-देहश्च तेजस्वी दिव्य-गन्धस्त्वरोगवान् ।
    सम्पूर्ण-हृदयः शून्य आरम्भे योगवान्भवेत् ॥ ७१॥

    divya-dehaśca tejasvī divya-gandhastvarogavān ।
    sampūrṇa-hṛdayaḥ śūnya ārambhe yogavānbhavet ॥ 71॥

    अथ घटावस्था
    द्वितीयायां घटीकृत्य वायुर्भवति मध्यगः ।
    दृढासनो भवेद्योगी ज्ञानी देव-समस्तदा ॥ ७२॥

    atha ghaṭāvasthā
    dvitīyāyāṃ ghaṭīkṛtya vāyurbhavati madhyagaḥ ।
    dṛḍhāsano bhavedyogī jñānī deva-samastadā ॥ 72॥

    विष्णु-ग्रन्थेस्ततो भेदात्परमानन्द-सूचकः ।
    अतिशून्ये विमर्दश्च भेरी-शब्दस्तदा भवेत् ॥ ७३॥

    viṣṇu-granthestato bhedātparamānanda-sūcakaḥ ।
    atiśūnye vimardaśca bherī-śabdastadā bhavet ॥ 73॥

    अथ परिचयावस्था
    तृतीयायां तु विज्ञेयो विहायो मर्दल-ध्वनिः ।
    महा-शून्यं तदा याति सर्व-सिद्धि-समाश्रयम् ॥ ७४॥

    atha paricayāvasthā
    tṛtīyāyāṃ tu vijñeyo vihāyo mardala-dhvaniḥ ।
    mahā-śūnyaṃ tadā yāti sarva-siddhi-samāśrayam ॥ 74॥

    चित्तानन्दं तदा जित्वा सहजानन्द-सम्भवः ।
    दोष-दुःख-जरा-व्याधि-क्षुधा-निद्रा-विवर्जितः ॥ ७५॥

    cittānandaṃ tadā jitvā sahajānanda-sambhavaḥ ।
    doṣa-duḥkha-jarā-vyādhi-kṣudhā-nidrā-vivarjitaḥ ॥ 75॥

    अथ निष्पत्त्य्-अवस्था
    रुद्र-ग्रन्थिं यदा भित्त्वा शर्व-पीठ-गतोऽनिलः ।
    निष्पत्तौ वैणवः शब्दः क्वणद्-वीणा-क्वणो भवेत् ॥ ७६॥

    atha niṣpatty-avasthā
    rudra-granthiṃ yadā bhittvā śarva-pīṭha-gato'nilaḥ ।
    niṣpattau vaiṇavaḥ śabdaḥ kvaṇad-vīṇā-kvaṇo bhavet ॥ 76॥

    एकीभूतं तदा चित्तं राज-योगाभिधानकम् ।
    सृष्टि-संहार-कर्तासौ योगीश्वर-समो भवेत् ॥ ७७॥

    ekībhūtaṃ tadā cittaṃ rāja-yogābhidhānakam ।
    sṛṣṭi-saṃhāra-kartāsau yogīśvara-samo bhavet ॥ 77॥

    अस्तु वा मास्तु वा मुक्तिरत्रैवाखण्डितं सुखम् ।
    लयोद्भवमिदं सौख्यं राज-योगादवाप्यते ॥ ७८॥

    astu vā māstu vā muktiratraivākhaṇḍitaṃ sukham ।
    layodbhavamidaṃ saukhyaṃ rāja-yogādavāpyate ॥ 78॥

    राज-योगमजानन्तः केवलं हठ-कर्मिणः ।
    एतानभ्यासिनो मन्ये प्रयास-फल-वर्जितान् ॥ ७९॥

    rāja-yogamajānantaḥ kevalaṃ haṭha-karmiṇaḥ ।
    etānabhyāsino manye prayāsa-phala-varjitān ॥ 79॥

    उन्मन्य्-अवाप्तये शीघ्रं भ्रू-ध्यानं मम संमतम् ।
    राज-योग-पदं प्राप्तुं सुखोपायोऽल्प-चेतसाम् ।
    सद्यः प्रत्यय-सन्धायी जायते नादजो लयः ॥ ८०॥

    unmany-avāptaye śīghraṃ bhrū-dhyānaṃ mama saṃmatam ।
    rāja-yoga-padaṃ prāptuṃ sukhopāyo'lpa-cetasām ।
    sadyaḥ pratyaya-sandhāyī jāyate nādajo layaḥ ॥ 80॥

    नादानुसन्धान-समाधि-भाजां
    योगीश्वराणां हृदि वर्धमानम् ।
    आनन्दमेकं वचसामगम्यं
    जानाति तं श्री-गुरुनाथ एकः ॥ ८१॥

    nādānusandhāna-samādhi-bhājāṃ
    yogīśvarāṇāṃ hṛdi vardhamānam ।
    ānandamekaṃ vacasāmagamyaṃ
    jānāti taṃ śrī-gurunātha ekaḥ ॥ 81॥

    कर्णौ पिधाय हस्ताभ्यां यः श‍ृणोति ध्वनिं मुनिः ।
    तत्र चित्तं स्थिरीकुर्याद्यावत्स्थिर-पदं व्रजेत् ॥ ८२॥

    karṇau pidhāya hastābhyāṃ yaḥ śṛṇoti dhvaniṃ muniḥ ।
    tatra cittaṃ sthirīkuryādyāvatsthira-padaṃ vrajet ॥ 82॥

    अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिम् ।
    पक्षाद्विक्षेपमखिलं जित्वा योगी सुखी भवेत् ॥ ८३॥

    abhyasyamāno nādo'yaṃ bāhyamāvṛṇute dhvanim ।
    pakṣādvikṣepamakhilaṃ jitvā yogī sukhī bhavet ॥ 83॥

    श्रूयते प्रथमाभ्यासे नादो नाना-विधो महान् ।
    ततोऽभ्यासे वर्धमाने श्रूयते सूक्ष्म-सूक्ष्मकः ॥ ८४॥

    śrūyate prathamābhyāse nādo nānā-vidho mahān ।
    tato'bhyāse vardhamāne śrūyate sūkṣma-sūkṣmakaḥ ॥ 84॥

    आदौ जलधि-जीमूत-भेरी-झर्झर-सम्भवाः ।
    मध्ये मर्दल-शङ्खोत्था घण्टा-काहलजास्तथा ॥ ८५॥

    ādau jaladhi-jīmūta-bherī-jharjhara-sambhavāḥ ।
    madhye mardala-śaṅkhotthā ghaṇṭā-kāhalajāstathā ॥ 85॥

    अन्ते तु किङ्किणी-वंश-वीणा-भ्रमर-निःस्वनाः ।
    इति नानाविधा नादाः श्रूयन्ते देह-मध्यगाः ॥ ८६॥

    ante tu kiṅkiṇī-vaṃśa-vīṇā-bhramara-niḥsvanāḥ ।
    iti nānāvidhā nādāḥ śrūyante deha-madhyagāḥ ॥ 86॥

    महति श्रूयमाणेऽपि मेघ-भेर्य्-आदिके ध्वनौ ।
    तत्र सूक्ष्मात्सूक्ष्मतरं नादमेव परामृशेत् ॥ ८७॥

    mahati śrūyamāṇe'pi megha-bhery-ādike dhvanau ।
    tatra sūkṣmātsūkṣmataraṃ nādameva parāmṛśet ॥ 87॥

    घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने ।
    रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत् ॥ ८८॥

    ghanamutsṛjya vā sūkṣme sūkṣmamutsṛjya vā ghane ।
    ramamāṇamapi kṣiptaṃ mano nānyatra cālayet ॥ 88॥

    यत्र कुत्रापि वा नादे लगति प्रथमं मनः ।
    तत्रैव सुस्थिरीभूय तेन सार्धं विलीयते ॥ ८९॥

    yatra kutrāpi vā nāde lagati prathamaṃ manaḥ ।
    tatraiva susthirībhūya tena sārdhaṃ vilīyate ॥ 89॥

    मकरन्दं पिबन्भृङ्गी गन्धं नापेक्षते यथा ।
    नादासक्तं तथा चित्तं विषयान्नहि काङ्क्षते ॥ ९०॥

    makarandaṃ pibanbhṛṅgī gandhaṃ nāpekṣate yathā ।
    nādāsaktaṃ tathā cittaṃ viṣayānnahi kāṅkṣate ॥ 90॥

    मनो-मत्त-गजेन्द्रस्य विषयोद्यान-चारिणः ।
    समर्थोऽयं नियमने निनाद-निशिताङ्कुशः ॥ ९१॥

    mano-matta-gajendrasya viṣayodyāna-cāriṇaḥ ।
    samartho'yaṃ niyamane nināda-niśitāṅkuśaḥ ॥ 91॥

    बद्धं तु नाद-बन्धेन मनः सन्त्यक्त-चापलम् ।
    प्रयाति सुतरां स्थैर्यं छिन्न-पक्षः खगो यथा ॥ ९२॥

    baddhaṃ tu nāda-bandhena manaḥ santyakta-cāpalam ।
    prayāti sutarāṃ sthairyaṃ chinna-pakṣaḥ khago yathā ॥ 92॥

    सर्व-चिन्तां परित्यज्य सावधानेन चेतसा ।
    नाद एवानुसन्धेयो योग-साम्राज्यमिच्छता ॥ ९३॥

    sarva-cintāṃ parityajya sāvadhānena cetasā ।
    nāda evānusandheyo yoga-sāmrājyamicchatā ॥ 93॥

    नादोऽन्तरङ्ग-सारङ्ग-बन्धने वागुरायते ।
    अन्तरङ्ग-कुरङ्गस्य वधे व्याधायतेऽपि च ॥ ९४॥

    nādo'ntaraṅga-sāraṅga-bandhane vāgurāyate ।
    antaraṅga-kuraṅgasya vadhe vyādhāyate'pi ca ॥ 94॥

    अन्तरङ्गस्य यमिनो वाजिनः परिघायते ।
    नादोपास्ति-रतो नित्यमवधार्या हि योगिना ॥ ९५॥

    antaraṅgasya yamino vājinaḥ parighāyate ।
    nādopāsti-rato nityamavadhāryā hi yoginā ॥ 95॥

    बद्धं विमुक्त-चाञ्चल्यं नाद-गन्धक-जारणात् ।
    मनः-पारदमाप्नोति निरालम्बाख्य-खेऽटनम् ॥ ९६॥

    baddhaṃ vimukta-cāñcalyaṃ nāda-gandhaka-jāraṇāt ।
    manaḥ-pāradamāpnoti nirālambākhya-khe'ṭanam ॥ 96॥

    नाद-श्रवणतः क्षिप्रमन्तरङ्ग-भुजङ्गमम् ।
    विस्मृतय सर्वमेकाग्रः कुत्रचिन्नहि धावति ॥ ९७॥

    nāda-śravaṇataḥ kṣipramantaraṅga-bhujaṅgamam ।
    vismṛtaya sarvamekāgraḥ kutracinnahi dhāvati ॥ 97॥

    काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति ।
    नादे प्रवर्तितं चित्तं नादेन सह लीयते ॥ ९८॥

    kāṣṭhe pravartito vahniḥ kāṣṭhena saha śāmyati ।
    nāde pravartitaṃ cittaṃ nādena saha līyate ॥ 98॥

    घण्टादिनाद-सक्त-स्तब्धान्तः-करण-हरिणस्य ।
    प्रहरणमपि सुकरं स्याच्छर-सन्धान-प्रवीणश्चेत् ॥ ९९॥

    ghaṇṭādināda-sakta-stabdhāntaḥ-karaṇa-hariṇasya ।
    praharaṇamapi sukaraṃ syācchara-sandhāna-pravīṇaścet ॥ 99॥

    अनाहतस्य शब्दस्य ध्वनिर्य उपलभ्यते ।
    ध्वनेरन्तर्गतं ज्ञेयं ज्ञेयस्यान्तर्गतं मनः ।
    मनस्तत्र लयं याति तद्विष्णोः परमं पदम् ॥ १००॥

    anāhatasya śabdasya dhvanirya upalabhyate ।
    dhvanerantargataṃ jñeyaṃ jñeyasyāntargataṃ manaḥ ।
    manastatra layaṃ yāti tadviṣṇoḥ paramaṃ padam ॥ 100॥

    तावदाकाश-सङ्कल्पो यावच्छब्दः प्रवर्तते ।
    निःशब्दं तत्-परं ब्रह्म परमातेति गीयते ॥ १०१॥

    tāvadākāśa-saṅkalpo yāvacchabdaḥ pravartate ।
    niḥśabdaṃ tat-paraṃ brahma paramāteti gīyate ॥ 101॥

    यत्किंचिन्नाद-रूपेण श्रूयते शक्तिरेव सा ।
    यस्तत्त्वान्तो निराकारः स एव परमेश्वरः ॥ १०२॥

    yatkiṃcinnāda-rūpeṇa śrūyate śaktireva sā ।
    yastattvānto nirākāraḥ sa eva parameśvaraḥ ॥ 102॥

    इति नादानुसन्धानम्
    सर्वे हठ-लयोपाया राजयोगस्य सिद्धये ।
    राज-योग-समारूढः पुरुषः काल-वञ्चकः ॥ १०३॥

    iti nādānusandhānam
    sarve haṭha-layopāyā rājayogasya siddhaye ।
    rāja-yoga-samārūḍhaḥ puruṣaḥ kāla-vañcakaḥ ॥ 103॥

    तत्त्वं बीजं हठः क्षेत्रमौदासीन्यं जलं त्रिभिः ।
    उन्मनी कल्प-लतिका सद्य एव प्रवर्तते ॥ १०४॥

    tattvaṃ bījaṃ haṭhaḥ kṣetramaudāsīnyaṃ jalaṃ tribhiḥ ।
    unmanī kalpa-latikā sadya eva pravartate ॥ 104॥

    सदा नादानुसन्धानात्क्षीयन्ते पाप-संचयाः ।
    निरञ्जने विलीयेते निश्चितं चित्त-मारुतौ ॥ १०५॥

    sadā nādānusandhānātkṣīyante pāpa-saṃcayāḥ ।
    nirañjane vilīyete niścitaṃ citta-mārutau ॥ 105॥

    शङ्ख-दुन्धुभि-नादं च न श‍ृणोति कदाचन ।
    काष्ठवज्जायते देह उन्मन्यावस्थया ध्रुवम् ॥ १०६॥

    śaṅkha-dundhubhi-nādaṃ ca na śṛṇoti kadācana ।
    kāṣṭhavajjāyate deha unmanyāvasthayā dhruvam ॥ 106॥

    सर्वावस्था-विनिर्मुक्तः सर्व-चिन्ता-विवर्जितः ।
    मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः ॥ १०७॥

    sarvāvasthā-vinirmuktaḥ sarva-cintā-vivarjitaḥ ।
    mṛtavattiṣṭhate yogī sa mukto nātra saṃśayaḥ ॥ 107॥

    खाद्यते न च कालेन बाध्यते न च कर्मणा ।
    साध्यते न स केनापि योगी युक्तः समाधिना ॥ १०८॥

    khādyate na ca kālena bādhyate na ca karmaṇā ।
    sādhyate na sa kenāpi yogī yuktaḥ samādhinā ॥ 108॥

    न गन्धं न रसं रूपं न च स्पर्शं न निःस्वनम् ।
    नात्मानं न परं वेत्ति योगी युक्तः समाधिना ॥ १०९॥

    na gandhaṃ na rasaṃ rūpaṃ na ca sparśaṃ na niḥsvanam ।
    nātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā ॥ 109॥

    चित्तं न सुप्तं नोजाग्रत्स्मृति-विस्मृति-वर्जितम् ।
    न चास्तमेति नोदेति यस्यासौ मुक्त एव सः ॥ ११०॥

    cittaṃ na suptaṃ nojāgratsmṛti-vismṛti-varjitam ।
    na cāstameti nodeti yasyāsau mukta eva saḥ ॥ 110॥

    न विजानाति शीतोष्णं न दुःखं न सुखं तथा ।
    न मानं नोपमानं च योगी युक्तः समाधिना ॥ १११॥

    na vijānāti śītoṣṇaṃ na duḥkhaṃ na sukhaṃ tathā ।
    na mānaṃ nopamānaṃ ca yogī yuktaḥ samādhinā ॥ 111॥

    स्वस्थो जाग्रदवस्थायां सुप्तवद्योऽवतिष्ठते ।
    निःश्वासोच्छ्वास-हीनश्च निश्चितं मुक्त एव सः ॥ ११२॥

    svastho jāgradavasthāyāṃ suptavadyo'vatiṣṭhate ।
    niḥśvāsocchvāsa-hīnaśca niścitaṃ mukta eva saḥ ॥ 112॥

    अवध्यः सर्व-शस्त्राणामशक्यः सर्व-देहिनाम् ।
    अग्राह्यो मन्त्र-यन्त्राणां योगी युक्तः समाधिना ॥ ११३॥

    avadhyaḥ sarva-śastrāṇāmaśakyaḥ sarva-dehinām ।
    agrāhyo mantra-yantrāṇāṃ yogī yuktaḥ samādhinā ॥ 113॥

    यावन्नैव प्रविशति चरन्मारुतो मध्य-मार्गे
    यावद्विदुर्न भवति दृढः प्राण-वात-प्रबन्धात् ।
    यावद्ध्याने सहज-सदृशं जायते नैव तत्त्वं
    तावज्ज्ञानं वदति तदिदं दम्भ-मिथ्या-प्रलापः ॥ ११४॥

    yāvannaiva praviśati caranmāruto madhya-mārge
    yāvadvidurna bhavati dṛḍhaḥ prāṇa-vāta-prabandhāt ।
    yāvaddhyāne sahaja-sadṛśaṃ jāyate naiva tattvaṃ
    tāvajjñānaṃ vadati tadidaṃ dambha-mithyā-pralāpaḥ ॥ 114॥

    इति हठ-योग-प्रदीपिकायां समाधि-लक्षणं नाम चतुर्थोपदेशः ।

    iti haṭha-yoga-pradīpikāyāṃ samādhi-lakṣaṇaṃ nāma caturthopadeśaḥ ।


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact