Philosophy and Religion / Yoga Sutra

    पातञ्जलयोगसूत्राणि

    pātañjalayogasūtrāṇi

    कैवल्य-पादः

    Kaivalya-pādaḥ

    ॥ चतुर्थोऽध्यायः ॥
    ॥ कैवल्य-पादः ॥

    ॥ caturtho'dhyāyaḥ ॥
    ॥ kaivalya-pādaḥ ॥

    जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ ४.१॥

    janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ ॥ 4.1॥

    जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ ४.२॥

    jātyantarapariṇāmaḥ prakṛtyāpūrāt ॥ 4.2॥

    निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु
    ततः क्षेत्रिकवत् ॥ ४.३॥

    nimittamaprayojakaṃ prakṛtīnāṃ varaṇabhedastu
    tataḥ kṣetrikavat ॥ 4.3॥

    निर्माणचित्तान्यस्मितामात्रात् ॥ ४.४॥

    nirmāṇacittānyasmitāmātrāt ॥ 4.4॥

    प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ४.५॥

    pravṛttibhede prayojakaṃ cittamekamanekeṣām ॥ 4.5॥

    तत्र ध्यानजमनाशयम् ॥ ४.६॥

    tatra dhyānajamanāśayam ॥ 4.6॥

    कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ ४.७॥

    karmāśuklākṛṣṇaṃ yoginastrividhamitareṣām ॥ 4.7॥

    ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ ४.८॥

    tatastadvipākānuguṇānāmevābhivyaktirvāsanānām ॥ 4.8॥

    जातिदेशकालव्यवहितानामप्यानन्तर्यं
    स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ४.९॥

    jātideśakālavyavahitānāmapyānantaryaṃ
    smṛtisaṃskārayorekarūpatvāt ॥ 4.9॥

    तासामनादित्वं चाशिषो नित्यत्वात् ॥ ४.१०॥

    tāsāmanāditvaṃ cāśiṣo nityatvāt ॥ 4.10॥

    हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥ ४.११॥

    hetuphalāśrayālambanaiḥ saṃgṛhītatvādeṣāmabhāve tadabhāvaḥ ॥ 4.11॥

    अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ ४.१२॥

    atītānāgataṃ svarūpato'styadhvabhedāddharmāṇām ॥ 4.12॥

    ते व्यक्तसूक्ष्मा गुणात्मानः ॥ ४.१३॥

    te vyaktasūkṣmā guṇātmānaḥ ॥ 4.13॥

    परिणामैकत्वाद्वस्तुतत्त्वम् ॥ ४.१४॥

    pariṇāmaikatvādvastutattvam ॥ 4.14॥

    वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ ४.१५॥

    vastusāmye cittabhedāttayorvibhaktaḥ panthāḥ ॥ 4.15॥

    न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ ४.१६॥

    na caikacittatantraṃ vastu tadapramāṇakaṃ tadā kiṃ syāt ॥ 4.16॥

    तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ ४.१७॥

    taduparāgāpekṣitvāccittasya vastu jñātājñātam ॥ 4.17॥

    सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ ४.१८॥

    sadā jñātāścittavṛttayastatprabhoḥ puruṣasyāpariṇāmitvāt ॥ 4.18॥

    न तत्स्वाभासं दृश्यत्वात् ॥ ४.१९॥

    na tatsvābhāsaṃ dṛśyatvāt ॥ 4.19॥

    एकसमये चोभयानवधारणम् ॥ ४.२०॥

    ekasamaye cobhayānavadhāraṇam ॥ 4.20॥

    चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ ४.२१॥

    cittāntaradṛśye buddhibuddheratiprasaṅgaḥ smṛtisaṅkaraśca ॥ 4.21॥

    चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ ४.२२॥

    citerapratisaṃkramāyāstadākārāpattau svabuddhisaṃvedanam ॥ 4.22॥

    द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ ४.२३॥

    draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham ॥ 4.23॥

    तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ ४.२४॥

    tadasaṃkhyeyavāsanābhiścitramapi parārthaṃ saṃhatyakāritvāt ॥ 4.24॥

    विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ ४.२५॥

    viśeṣadarśina ātmabhāvabhāvanāvinivṛttiḥ ॥ 4.25॥

    तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ ४.२६॥

    tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam ॥ 4.26॥

    तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ ४.२७॥

    tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ ॥ 4.27॥

    हानमेषां क्लेशवदुक्तम् ॥ ४.२८॥

    hānameṣāṃ kleśavaduktam ॥ 4.28॥

    प्रसंख्यानेऽप्यकुसीदस्य सर्वथा
    विवेकख्यातेर्धर्ममेघः समाधिः ॥ ४.२९॥

    prasaṃkhyāne'pyakusīdasya sarvathā
    vivekakhyāterdharmameghaḥ samādhiḥ ॥ 4.29॥

    ततः क्लेशकर्मनिवृत्तिः ॥ ४.३०॥

    tataḥ kleśakarmanivṛttiḥ ॥ 4.30॥

    तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥ ४.३१॥

    tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyamalpam ॥ 4.31॥

    ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ ४.३२॥

    tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām ॥ 4.32॥

    क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ४.३३॥

    kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ ॥ 4.33॥

    पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं
    स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ४.३४॥

    puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ
    svarūpapratiṣṭhā vā citiśaktiriti ॥ 4.34॥

    ॥ इति पतञ्जलि-विरचिते योग-सूत्रे चतुर्थः कैवल्य-पादः ॥

    ॥ iti patañjali-viracite yoga-sūtre caturthaḥ kaivalya-pādaḥ ॥

    ॥ इति श्री पातञ्जल-योग-सूत्राणि ॥

    ॥ iti śrī pātañjala-yoga-sūtrāṇi ॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact