Philosophy and Religion / Yoga Sutra

    पातञ्जलयोगसूत्राणि

    pātañjalayogasūtrāṇi

    विभूति-पादः

    Vibhūti-pādaḥ

    ॥ तृतीयोऽध्यायः ॥
    ॥ विभूति-पादः ॥

    ॥ tṛtīyo'dhyāyaḥ ॥
    ॥ vibhūti-pādaḥ ॥

    देशबन्धश्चित्तस्य धारणा ॥ ३.१॥

    deśabandhaścittasya dhāraṇā ॥ 3.1॥

    तत्र प्रत्ययैकतानता ध्यानम् ॥ ३.२॥

    tatra pratyayaikatānatā dhyānam ॥ 3.2॥

    तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३.३॥

    tadevārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ ॥ 3.3॥

    त्रयमेकत्र संयमः ॥ ३.४॥

    trayamekatra saṃyamaḥ ॥ 3.4॥

    तज्जयात्प्रज्ञालोकः ॥ ३.५॥

    tajjayātprajñālokaḥ ॥ 3.5॥

    तस्य भूमिषु विनियोगः ॥ ३.६॥

    tasya bhūmiṣu viniyogaḥ ॥ 3.6॥

    त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ३.७॥

    trayamantaraṅgaṃ pūrvebhyaḥ ॥ 3.7॥

    तदपि बहिरङ्गं निर्बीजस्य ॥ ३.८॥

    tadapi bahiraṅgaṃ nirbījasya ॥ 3.8॥

    व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ
    निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ ३.९॥

    vyutthānanirodhasaṃskārayorabhibhavaprādurbhāvau
    nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ ॥ 3.9॥

    तस्य प्रशान्तवाहिता संस्कारात् ॥ ३.१०॥

    tasya praśāntavāhitā saṃskārāt ॥ 3.10॥

    सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ३.११॥

    sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ ॥ 3.11॥

    ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ ३.१२॥

    tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ ॥ 3.12॥

    एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ ३.१३॥

    etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ ॥ 3.13॥

    शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ ३.१४॥

    śāntoditāvyapadeśyadharmānupātī dharmī ॥ 3.14॥

    क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ ३.१५॥

    kramānyatvaṃ pariṇāmānyatve hetuḥ ॥ 3.15॥

    परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ ३.१६॥

    pariṇāmatrayasaṃyamād atītānāgatajñānam ॥ 3.16॥

    शब्दार्थप्रत्ययानामितरेतराध्यासात्
    सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ ३.१७॥

    śabdārthapratyayānāmitaretarādhyāsāt
    saṅkarastatpravibhāgasaṃyamātsarvabhūtarutajñānam ॥ 3.17॥

    संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ ३.१८॥

    saṃskārasākṣātkaraṇātpūrvajātijñānam ॥ 3.18॥

    प्रत्ययस्य परचित्तज्ञानम् ॥ ३.१९॥

    pratyayasya paracittajñānam ॥ 3.19॥

    न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ ३.२०॥

    na ca tatsālambanaṃ tasyāviṣayībhūtatvāt ॥ 3.20॥

    कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे
    चक्षुःप्रकाशासंप्रयोगेऽन्तर्धानम् ॥ ३.२१॥

    kāyarūpasaṃyamāttadgrāhyaśaktistambhe
    cakṣuḥprakāśāsaṃprayoge'ntardhānam ॥ 3.21॥

    सोपक्रमं निरुपक्रमं च कर्म
    तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ ३.२२॥

    sopakramaṃ nirupakramaṃ ca karma
    tatsaṃyamādaparāntajñānamariṣṭebhyo vā ॥ 3.22॥

    मैत्र्यादिषु बलानि ॥ ३.२३॥

    maitryādiṣu balāni ॥ 3.23॥

    बलेषु हस्तिबलादीनि ॥ ३.२४॥

    baleṣu hastibalādīni ॥ 3.24॥

    प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ ३.२५॥

    pravṛttyālokanyāsātsūkṣmavyavahitaviprakṛṣṭajñānam ॥ 3.25॥

    भुवनज्ञानं सूर्ये संयमात् ॥ ३.२६॥

    bhuvanajñānaṃ sūrye saṃyamāt ॥ 3.26॥

    चन्द्रे ताराव्यूहज्ञानम् ॥ ३.२७॥

    candre tārāvyūhajñānam ॥ 3.27॥

    ध्रुवे तद्गतिज्ञानम् ॥ ३.२८॥

    dhruve tadgatijñānam ॥ 3.28॥

    नाभिचक्रे कायव्यूहज्ञानम् ॥ ३.२९॥

    nābhicakre kāyavyūhajñānam ॥ 3.29॥

    कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३.३०॥

    kaṇṭhakūpe kṣutpipāsānivṛttiḥ ॥ 3.30॥

    कूर्मनाड्यां स्थैर्यम् ॥ ३.३१॥

    kūrmanāḍyāṃ sthairyam ॥ 3.31॥

    मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३.३२॥

    mūrdhajyotiṣi siddhadarśanam ॥ 3.32॥

    प्रातिभाद्वा सर्वम् ॥ ३.३३॥

    prātibhādvā sarvam ॥ 3.33॥

    हृदये चित्तसंवित् ॥ ३.३४॥

    hṛdaye cittasaṃvit ॥ 3.34॥

    सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः
    परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३.३५॥

    sattvapuruṣayoratyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ
    parārthatvātsvārthasaṃyamātpuruṣajñānam ॥ 3.35॥

    ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३.३६॥

    tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante ॥ 3.36॥

    ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३.३७॥

    te samādhāvupasargā vyutthāne siddhayaḥ ॥ 3.37॥

    बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च
    चित्तस्य परशरीरावेशः ॥ ३.३८॥

    bandhakāraṇaśaithilyātpracārasaṃvedanācca
    cittasya paraśarīrāveśaḥ ॥ 3.38॥

    उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३.३९॥

    udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca ॥ 3.39॥

    समानजयाज्ज्वलनम् ॥ ३.४०॥

    samānajayājjvalanam ॥ 3.40॥

    श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ ३.४१॥

    śrotrākāśayoḥ sambandhasaṃyamāddivyaṃ śrotram ॥ 3.41॥

    कायाकाशयोः सम्बन्धसंयमाल्लघुतूल-
    समापत्तेश्चाकाशगमनम् ॥ ३.४२॥

    kāyākāśayoḥ sambandhasaṃyamāllaghutūla-
    samāpatteścākāśagamanam ॥ 3.42॥

    बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ ३.४३॥

    bahirakalpitā vṛttirmahāvidehā tataḥ prakāśāvaraṇakṣayaḥ ॥ 3.43॥

    स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ३.४४॥

    sthūlasvarūpasūkṣmānvayārthavattvasaṃyamādbhūtajayaḥ ॥ 3.44॥

    ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥ ३.४५॥

    tato'ṇimādiprādurbhāvaḥ kāyasampattaddharmānabhighātaśca ॥ 3.45॥

    रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ ३.४६॥

    rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat ॥ 3.46॥

    ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ३.४७॥

    grahaṇasvarūpāsmitānvayārthavattvasaṃyamādindriyajayaḥ ॥ 3.47॥

    ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ३.४८॥

    tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca ॥ 3.48॥

    सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं
    सर्वज्ञातृत्वं च ॥ ३.४९॥

    sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ
    sarvajñātṛtvaṃ ca ॥ 3.49॥

    तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ३.५०॥

    tadvairāgyādapi doṣabījakṣaye kaivalyam ॥ 3.50॥

    स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ३.५१॥

    sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt ॥ 3.51॥

    क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ३.५२॥

    kṣaṇatatkramayoḥ saṃyamādvivekajaṃ jñānam ॥ 3.52॥

    जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥ ३.५३॥

    jātilakṣaṇadeśairanyatānavacchedāt tulyayostataḥ pratipattiḥ ॥ 3.53॥

    तारकं सर्वविषयं सर्वथाविषयम् अक्रमं
    चेति विवेकजं ज्ञानम् ॥ ३.५४॥

    tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ
    ceti vivekajaṃ jñānam ॥ 3.54॥

    सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ३.५५॥

    sattvapuruṣayoḥ śuddhisāmye kaivalyamiti ॥ 3.55॥

    ॥ इति पतञ्जलि-विरचिते योग-सूत्रे तृतीयो विभूति-पादः ॥

    ॥ iti patañjali-viracite yoga-sūtre tṛtīyo vibhūti-pādaḥ ॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact