Philosophy and Religion / Yoga Sutra

    पातञ्जलयोगसूत्राणि

    pātañjalayogasūtrāṇi

    साधन-पादः

    Sādhana-pādaḥ

    ॥ द्वितीयोऽध्यायः ॥
    ॥ साधन-पादः ॥

    ॥ dvitīyo'dhyāyaḥ ॥
    ॥ sādhana-pādaḥ ॥

    तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ २.१॥

    tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ ॥ 2.1॥

    समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २.२॥

    samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca ॥ 2.2॥

    अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ २.३॥

    avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ ॥ 2.3॥

    अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ २.४॥

    avidyā kṣetramuttareṣāṃ prasuptatanuvicchinnodārāṇām ॥ 2.4॥

    अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ २.५॥

    anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā ॥ 2.5॥

    दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ २.६॥

    dṛgdarśanaśaktyorekātmatevāsmitā ॥ 2.6॥

    सुखानुशयी रागः ॥ २.७॥

    sukhānuśayī rāgaḥ ॥ 2.7॥

    दुःखानुशयी द्वेषः ॥ २.८॥

    duḥkhānuśayī dveṣaḥ ॥ 2.8॥

    स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥ २.९॥

    svarasavāhī viduṣo'pi tathārūḍho'bhiniveśaḥ ॥ 2.9॥

    ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ २.१०॥

    te pratiprasavaheyāḥ sūkṣmāḥ ॥ 2.10॥

    ध्यानहेयास्तद्वृत्तयः ॥ २.११॥

    dhyānaheyāstadvṛttayaḥ ॥ 2.11॥

    क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ २.१२॥

    kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ ॥ 2.12॥

    सति मूले तद्विपाको जात्यायुर्भोगाः ॥ २.१३॥

    sati mūle tadvipāko jātyāyurbhogāḥ ॥ 2.13॥

    ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ २.१४॥

    te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt ॥ 2.14॥

    परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च
    दुःखमेव सर्वं विवेकिनः ॥ २.१५॥

    pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca
    duḥkhameva sarvaṃ vivekinaḥ ॥ 2.15॥

    हेयं दुःखमनागतम् ॥ २.१६॥

    heyaṃ duḥkhamanāgatam ॥ 2.16॥

    द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ २.१७॥

    draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ ॥ 2.17॥

    प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं
    भोगापवर्गार्थं दृश्यम् ॥ २.१८॥

    prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ
    bhogāpavargārthaṃ dṛśyam ॥ 2.18॥

    विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ २.१९॥

    viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi ॥ 2.19॥

    द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २.२०॥

    draṣṭā dṛśimātraḥ śuddho'pi pratyayānupaśyaḥ ॥ 2.20॥

    तदर्थ एव दृश्यस्यात्मा ॥ २.२१॥

    tadartha eva dṛśyasyātmā ॥ 2.21॥

    कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २.२२॥

    kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt ॥ 2.22॥

    स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २.२३॥

    svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ ॥ 2.23॥

    तस्य हेतुरविद्या ॥ २.२४॥

    tasya heturavidyā ॥ 2.24॥

    तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ २.२५॥

    tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam ॥ 2.25॥

    विवेकख्यातिरविप्लवा हानोपायः ॥ २.२६॥

    vivekakhyātiraviplavā hānopāyaḥ ॥ 2.26॥

    तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २.२७॥

    tasya saptadhā prāntabhūmiḥ prajñā ॥ 2.27॥

    योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥ २.२८॥

    yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirā vivekakhyāteḥ ॥ 2.28॥

    यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २.२९॥

    yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni ॥ 2.29॥

    अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ २.३०॥

    ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ ॥ 2.30॥

    जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ २.३१॥

    jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam ॥ 2.31॥

    शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ २.३२॥

    śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ ॥ 2.32॥

    वितर्कबाधने प्रतिपक्षभावनम् ॥ २.३३॥

    vitarkabādhane pratipakṣabhāvanam ॥ 2.33॥

    वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका
    मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ २.३४॥

    vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā
    mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam ॥ 2.34॥

    अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ २.३५॥

    ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ ॥ 2.35॥

    सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ २.३६॥

    satyapratiṣṭhāyāṃ kriyāphalāśrayatvam ॥ 2.36॥

    अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ २.३७॥

    asteyapratiṣṭhāyāṃ sarvaratnopasthānam ॥ 2.37॥

    ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ २.३८॥

    brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ ॥ 2.38॥

    अपरिग्रहस्थैर्ये जन्मकथंतासम्बोधः ॥ २.३९॥

    aparigrahasthairye janmakathaṃtāsambodhaḥ ॥ 2.39॥

    शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ २.४०॥

    śaucāt svāṅgajugupsā parairasaṃsargaḥ ॥ 2.40॥

    सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शन-योग्यत्वानि च ॥ २.४१॥

    sattvaśuddhisaumanasyaikāgryendriyajayātmadarśana-yogyatvāni ca ॥ 2.41॥

    संतोषादनुत्तमसुखलाभः ॥ २.४२॥

    saṃtoṣādanuttamasukhalābhaḥ ॥ 2.42॥

    कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥ २.४३॥

    kāyendriyasiddhiraśuddhikṣayāt tapasaḥ ॥ 2.43॥

    स्वाध्यायाद् इष्टदेवतासंप्रयोगः ॥ २.४४॥

    svādhyāyād iṣṭadevatāsaṃprayogaḥ ॥ 2.44॥

    समाधिसिद्धिरीश्वरप्रणिधानात् ॥ २.४५॥

    samādhisiddhirīśvarapraṇidhānāt ॥ 2.45॥

    स्थिरसुखम् आसनम् ॥ २.४६॥

    sthirasukham āsanam ॥ 2.46॥

    प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ २.४७॥

    prayatnaśaithilyānantasamāpattibhyām ॥ 2.47॥

    ततो द्वन्द्वानभिघातः ॥ २.४८॥

    tato dvandvānabhighātaḥ ॥ 2.48॥

    तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ २.४९॥

    tasminsati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ ॥ 2.49॥

    बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः
    परिदृष्टो दीर्घसूक्ष्मः ॥ २.५०॥

    bāhyābhyantarastambhavṛttirdeśakālasaṃkhyābhiḥ
    paridṛṣṭo dīrghasūkṣmaḥ ॥ 2.50॥

    बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ २.५१॥

    bāhyābhyantaraviṣayākṣepī caturthaḥ ॥ 2.51॥

    ततः क्षीयते प्रकाशावरणम् ॥ २.५२॥

    tataḥ kṣīyate prakāśāvaraṇam ॥ 2.52॥

    धारणासु च योग्यता मनसः ॥ २.५३॥

    dhāraṇāsu ca yogyatā manasaḥ ॥ 2.53॥

    स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ २.५४॥

    svaviṣayāsaṃprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ ॥ 2.54॥

    ततः परमा वश्यतेन्द्रियाणाम् ॥ २.५५॥

    tataḥ paramā vaśyatendriyāṇām ॥ 2.55॥

    ॥ इति पतञ्जलि-विरचिते योग-सूत्रे द्वितीयः साधन-पादः ॥

    ॥ iti patañjali-viracite yoga-sūtre dvitīyaḥ sādhana-pādaḥ ॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact