Philosophy and Religion / Yoga Sutra

    पातञ्जलयोगसूत्राणि

    pātañjalayogasūtrāṇi

    ॥ महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ॥

    ॥ maharṣi patañjali praṇītaṃ yogadarśanam ॥

    समाधि-पादः

    Samādhi-pādaḥ

    ॥ प्रथमोऽध्यायः ॥
    ॥ समाधि-पादः ॥

    ॥ prathamo'dhyāyaḥ ॥
    ॥ samādhi-pādaḥ ॥

    अथ योगानुशासनम् ॥ १.१॥

    atha yogānuśāsanam ॥ 1.1॥

    योगश्चित्तवृत्तिनिरोधः ॥ १.२॥

    yogaścittavṛttinirodhaḥ ॥ 1.2॥

    तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ १.३॥

    tadā draṣṭuḥ svarūpe'vasthānam ॥ 1.3॥

    वृत्तिसारूप्यमितरत्र ॥ १.४॥

    vṛttisārūpyamitaratra ॥ 1.4॥

    वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥ १.५॥

    vṛttayaḥ pañcatayyaḥ kliṣṭā'kliṣṭāḥ ॥ 1.5॥

    प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ १.६॥

    pramāṇaviparyayavikalpanidrāsmṛtayaḥ ॥ 1.6॥

    प्रत्यक्षानुमानागमाः प्रमाणानि ॥ १.७॥

    pratyakṣānumānāgamāḥ pramāṇāni ॥ 1.7॥

    विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ १.८॥

    viparyayo mithyājñānamatadrūpapratiṣṭham ॥ 1.8॥

    शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ १.९॥

    śabdajñānānupātī vastuśūnyo vikalpaḥ ॥ 1.9॥

    अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ १.१०॥

    abhāvapratyayālambanā vṛttirnidrā ॥ 1.10॥

    अनुभूतविषयासंप्रमोषः स्मृतिः ॥ १.११॥

    anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ ॥ 1.11॥

    अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १.१२॥

    abhyāsavairāgyābhyāṃ tannirodhaḥ ॥ 1.12॥

    तत्र स्थितौ यत्नोऽभ्यासः ॥ १.१३॥

    tatra sthitau yatno'bhyāsaḥ ॥ 1.13॥

    स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १.१४॥

    sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ ॥ 1.14॥

    दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १.१५॥

    dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam ॥ 1.15॥

    तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १.१६॥

    tatparaṃ puruṣakhyāterguṇavaitṛṣṇyam ॥ 1.16॥

    वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ॥ १.१७॥

    vitarkavicārānandāsmitārūpānugamāt saṃprajñātaḥ ॥ 1.17॥

    विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १.१८॥

    virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo'nyaḥ ॥ 1.18॥

    भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १.१९॥

    bhavapratyayo videhaprakṛtilayānām ॥ 1.19॥

    श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ १.२०॥

    śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām ॥ 1.20॥

    तीव्रसंवेगानामासन्नः ॥ १.२१॥

    tīvrasaṃvegānāmāsannaḥ ॥ 1.21॥

    मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ॥ १.२२॥

    mṛdumadhyādhimātratvāt tato'pi viśeṣaḥ ॥ 1.22॥

    ईश्वरप्रणिधानाद्वा ॥ १.२३॥

    īśvarapraṇidhānādvā ॥ 1.23॥

    क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ १.२४॥

    kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ ॥ 1.24॥

    तत्र निरतिशयं सार्वज्ञबीजम् ॥ १.२५॥

    tatra niratiśayaṃ sārvajñabījam ॥ 1.25॥

    स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ १.२६॥

    sa pūrveṣāmapi guruḥ kālenānavacchedāt ॥ 1.26॥

    तस्य वाचकः प्रणवः ॥ १.२७॥

    tasya vācakaḥ praṇavaḥ ॥ 1.27॥

    तज्जपस्तदर्थभावनम् ॥ १.२८॥

    tajjapastadarthabhāvanam ॥ 1.28॥

    ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ १.२९॥

    tataḥ pratyakcetanādhigamo'pyantarāyābhāvaśca ॥ 1.29॥

    व्याधिस्त्यानसंशयप्रमादालस्याविरति-
    भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि
    चित्तविक्षेपास्तेऽन्तरायाः ॥ १.३०॥

    vyādhistyānasaṃśayapramādālasyāvirati-
    bhrāntidarśanālabdhabhūmikatvānavasthitatvāni
    cittavikṣepāste'ntarāyāḥ ॥ 1.30॥

    दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ १.३१॥

    duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ ॥ 1.31॥

    तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ १.३२॥

    tatpratiṣedhārthamekatattvābhyāsaḥ ॥ 1.32॥

    मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां
    भावनातश्चित्तप्रसादनम् ॥ १.३३॥

    maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ
    bhāvanātaścittaprasādanam ॥ 1.33॥

    प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ १.३४॥

    pracchardanavidhāraṇābhyāṃ vā prāṇasya ॥ 1.34॥

    विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ १.३५॥

    viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhinī ॥ 1.35॥

    विशोका वा ज्योतिष्मती ॥ १.३६॥

    viśokā vā jyotiṣmatī ॥ 1.36॥

    वीतरागविषयं वा चित्तम् ॥ १.३७॥

    vītarāgaviṣayaṃ vā cittam ॥ 1.37॥

    स्वप्ननिद्राज्ञानालम्बनं वा ॥ १.३८॥

    svapnanidrājñānālambanaṃ vā ॥ 1.38॥

    यथाभिमतध्यानाद्वा ॥ १.३९॥

    yathābhimatadhyānādvā ॥ 1.39॥

    परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥ १.४०॥

    paramāṇu paramamahattvānto'sya vaśīkāraḥ ॥ 1.40॥

    क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु
    तत्स्थतदञ्जनता समापत्तिः ॥ १.४१॥

    kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu
    tatsthatadañjanatā samāpattiḥ ॥ 1.41॥

    तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ १.४२॥

    tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ ॥ 1.42॥

    स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ १.४३॥

    smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā ॥ 1.43॥

    एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ १.४४॥

    etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā ॥ 1.44॥

    सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ १.४५॥

    sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam ॥ 1.45॥

    ता एव सबीजः समाधिः ॥ १.४६॥

    tā eva sabījaḥ samādhiḥ ॥ 1.46॥

    निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ १.४७॥

    nirvicāravaiśāradye'dhyātmaprasādaḥ ॥ 1.47॥

    ऋतम्भरा तत्र प्रज्ञा ॥ १.४८॥

    ṛtambharā tatra prajñā ॥ 1.48॥

    श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ १.४९॥

    śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt ॥ 1.49॥

    तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ १.५०॥

    tajjaḥ saṃskāro'nyasaṃskārapratibandhī ॥ 1.50॥

    तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ १.५१॥

    tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ ॥ 1.51॥

    ॥ इति पतञ्जलि-विरचिते योग-सूत्रे प्रथमः समाधि-पादः ॥

    ॥ iti patañjali-viracite yoga-sūtre prathamaḥ samādhi-pādaḥ ॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact