English Edition
    Library / Philosophy and Religion

    Kundika Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    कुण्डिकोपनिषत्

    kuṇḍikopaniṣat

    कुण्डिकोपनिषत्ख्यातपरिव्राजकसंततिः ।
    यत्र विश्रान्तिमगमत्तद्रामपदमाश्रये ॥

    kuṇḍikopaniṣatkhyātaparivrājakasaṃtatiḥ ।
    yatra viśrāntimagamattadrāmapadamāśraye ॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं
    ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां
    मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं
    मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि
    सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
    śrotramatho balamindriyāṇi ca ॥ sarvāṇi sarvaṃ
    brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ
    mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ
    mestu tadātmani nirate ya upaniṣatsu dharmāste mayi
    santu te mayi santu ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ
    ब्रह्मचर्याश्रमे क्षीणे गुरुशुश्रूषणे रतः ।
    वेदानधीत्यानुज्ञात उच्यते गुरुणाश्रमी ॥ १॥

    hariḥ oṃ
    brahmacaryāśrame kṣīṇe guruśuśrūṣaṇe rataḥ ।
    vedānadhītyānujñāta ucyate guruṇāśramī ॥ 1॥

    दारमाहृत्य सदृशमग्निमाधाय शक्तितः ।
    ब्राह्मीमिष्टिं यजेत्तासामहोरात्रेण निर्वपेत् ॥ २॥

    dāramāhṛtya sadṛśamagnimādhāya śaktitaḥ ।
    brāhmīmiṣṭiṃ yajettāsāmahorātreṇa nirvapet ॥ 2॥

    संविभज्य सुतानर्थे ग्राम्यकामान्विसृज्य च ।
    संचरन्वनमार्गेण शुचौ देशे परिभ्रमन् ॥ ३॥

    saṃvibhajya sutānarthe grāmyakāmānvisṛjya ca ।
    saṃcaranvanamārgeṇa śucau deśe paribhraman ॥ 3॥

    वायुभक्षोऽम्बुभक्षो वा विहितैः कन्दमूलकैः ।
    स्वशरीरे समाप्याथ पृथिव्यां नाश्रु पातयेत् ॥ ४॥

    vāyubhakṣo'mbubhakṣo vā vihitaiḥ kandamūlakaiḥ ।
    svaśarīre samāpyātha pṛthivyāṃ nāśru pātayet ॥ 4॥

    सह तेनैव पुरुषः कथं संन्यस्त उच्यते ।
    सनामधेयो यस्मिंस्तु कथं संन्यस्त उच्यते ॥ ५॥

    saha tenaiva puruṣaḥ kathaṃ saṃnyasta ucyate ।
    sanāmadheyo yasmiṃstu kathaṃ saṃnyasta ucyate ॥ 5॥

    तस्मात्फलविशुद्धाङ्गी संन्यासं संहितात्मनाम् ।
    अग्निवर्णं विनिष्क्रम्य वानप्रस्थं प्रपद्यते ॥ ६॥

    tasmātphalaviśuddhāṅgī saṃnyāsaṃ saṃhitātmanām ।
    agnivarṇaṃ viniṣkramya vānaprasthaṃ prapadyate ॥ 6॥

    लोकवद्भार्ययासक्तो वनं गच्छति संयतः ।
    संत्यक्त्वा संसृतिसुखमनुतिष्ठति किं मुधा ॥ ७॥

    lokavadbhāryayāsakto vanaṃ gacchati saṃyataḥ ।
    saṃtyaktvā saṃsṛtisukhamanutiṣṭhati kiṃ mudhā ॥ 7॥

    किंवा दुःखमनुस्मृत्य भोगांस्त्यजति चोच्छ्रितान् ।
    गर्भवासभयाद्भीतः शीतोष्णाभ्यां तथैव च ॥ ८॥

    kiṃvā duḥkhamanusmṛtya bhogāṃstyajati cocchritān ।
    garbhavāsabhayādbhītaḥ śītoṣṇābhyāṃ tathaiva ca ॥ 8॥

    गुह्यं प्रवेष्टुमिच्छामि परं पदमनामयमिति ।
    संन्यस्याग्निमपुनरावर्तनं यन्मृत्युर्जायमावहमिति ॥
    अथाध्यात्ममन्त्राञ्जपेत् । दीक्षामुपेयात्काषायवासाः ।
    कक्षोपस्थलोमानि वर्जयेत् । ऊर्ध्वबाहुर्विमुक्तमार्गो भवति ।
    अनिकेतश्चरेभिक्षाशी । निदिध्यासनं दध्यात् । पवित्रं
    धारयेज्जन्तुसंरक्षणार्थम् । तदपि श्लोका भवन्ति ।
    कुण्डिकां चमकं शिक्यं त्रिविष्टपमुपानहौ ।
    शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा ॥ ९॥

    guhyaṃ praveṣṭumicchāmi paraṃ padamanāmayamiti ।
    saṃnyasyāgnimapunarāvartanaṃ yanmṛtyurjāyamāvahamiti ॥
    athādhyātmamantrāñjapet । dīkṣāmupeyātkāṣāyavāsāḥ ।
    kakṣopasthalomāni varjayet । ūrdhvabāhurvimuktamārgo bhavati ।
    aniketaścarebhikṣāśī । nididhyāsanaṃ dadhyāt । pavitraṃ
    dhārayejjantusaṃrakṣaṇārtham । tadapi ślokā bhavanti ।
    kuṇḍikāṃ camakaṃ śikyaṃ triviṣṭapamupānahau ।
    śītopaghātinīṃ kanthāṃ kaupīnācchādanaṃ tathā ॥ 9॥

    पवित्रं स्नानशाटीं च उत्तरासङ्गमेव च ।
    अतोऽतिरिक्तं यत्किंचित्सर्वं तद्वर्जयेद्यतिः ॥ १०॥

    pavitraṃ snānaśāṭīṃ ca uttarāsaṅgameva ca ।
    ato'tiriktaṃ yatkiṃcitsarvaṃ tadvarjayedyatiḥ ॥ 10॥

    नदीपुलिनशायी स्याद्देवागारेषु बाह्यतः ।
    नात्यर्थं सुखदुःखाभ्यां शरीरमुपतापयेत् ॥ ११॥

    nadīpulinaśāyī syāddevāgāreṣu bāhyataḥ ।
    nātyarthaṃ sukhaduḥkhābhyāṃ śarīramupatāpayet ॥ 11॥

    स्नानं पानं तथा शौचमद्भिः पूताभिराचिरेत् ।
    स्तूयमानो न तुष्येत निन्दितो न शपेत्परान् ॥ १२॥

    snānaṃ pānaṃ tathā śaucamadbhiḥ pūtābhirāciret ।
    stūyamāno na tuṣyeta nindito na śapetparān ॥ 12॥

    भिक्षादिवैदलं पात्रं स्नानद्रव्यमवारितम् ।
    एवं वृत्तिमुपासीनो यतेन्द्रियो जपेत्सदा ॥ १३॥

    bhikṣādivaidalaṃ pātraṃ snānadravyamavāritam ।
    evaṃ vṛttimupāsīno yatendriyo japetsadā ॥ 13॥

    विश्वायमनुसंयोगं मनसा भावयेत्सुधीः ।
    आकाशाद्वायुर्वायोर्ज्योतिर्ज्योतिष आपोऽद्भ्यः पृथिवी ।
    एषां भूतानां ब्रह्म प्रपद्ये । अजरममरमक्षरमव्ययं प्रपद्ये ।
    मय्यखण्डसुखांभोधौ बहुधा विश्ववीचयः ।
    उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ॥ १४॥

    viśvāyamanusaṃyogaṃ manasā bhāvayetsudhīḥ ।
    ākāśādvāyurvāyorjyotirjyotiṣa āpo'dbhyaḥ pṛthivī ।
    eṣāṃ bhūtānāṃ brahma prapadye । ajaramamaramakṣaramavyayaṃ prapadye ।
    mayyakhaṇḍasukhāṃbhodhau bahudhā viśvavīcayaḥ ।
    utpadyante vilīyante māyāmārutavibhramāt ॥ 14॥

    न मे देहेन संबन्धो मेघेनेव विहायसः ।
    अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुषुप्तिषु ॥ १५॥

    na me dehena saṃbandho megheneva vihāyasaḥ ।
    ataḥ kuto me taddharmā jāgratsvapnasuṣuptiṣu ॥ 15॥

    आकाशवत्कल्पविदूरगोह-
    मादित्यवद्भास्यविलक्षणोऽहम् ।
    अहार्यवन्नित्यविनिश्चलोऽह-
    मम्भोधिवत्पारविवर्जितोऽहम् ॥ १६॥

    ākāśavatkalpavidūragoha-
    mādityavadbhāsyavilakṣaṇo'ham ।
    ahāryavannityaviniścalo'ha-
    mambhodhivatpāravivarjito'ham ॥ 16॥

    नारायणोऽहं नरकान्तकोऽहं
    पुरान्तकोऽहं पुरुषोऽहमीशः ।
    अखण्डबोधोऽहमशेषसाक्षी
    निरीश्वरोऽहं निरहं च निर्ममः ॥ १७॥

    nārāyaṇo'haṃ narakāntako'haṃ
    purāntako'haṃ puruṣo'hamīśaḥ ।
    akhaṇḍabodho'hamaśeṣasākṣī
    nirīśvaro'haṃ nirahaṃ ca nirmamaḥ ॥ 17॥

    तदभ्यासेन प्राणापानौ संयम्य तत्र श्लोका भवन्ति ॥
    वृषणापानयोर्मध्ये पाणी आस्थाय संश्रयेत् ।
    संदश्य शनकैर्जिह्वां यवमात्रे विनिर्गताम् ॥ १८॥

    tadabhyāsena prāṇāpānau saṃyamya tatra ślokā bhavanti ॥
    vṛṣaṇāpānayormadhye pāṇī āsthāya saṃśrayet ।
    saṃdaśya śanakairjihvāṃ yavamātre vinirgatām ॥ 18॥

    माषमात्रां तथा दृष्टिं श्रोत्रे स्थाप्य तथा भुवि ।
    श्रवणे नासिके गन्धा यतः स्वं न च संश्रयेत् ॥ १९॥

    māṣamātrāṃ tathā dṛṣṭiṃ śrotre sthāpya tathā bhuvi ।
    śravaṇe nāsike gandhā yataḥ svaṃ na ca saṃśrayet ॥ 19॥

    अथ शैवपदं यत्र तद्ब्रह्म ब्रह्म तत्परम् ।
    तदभ्यासेन लभ्येत पूर्वजन्मार्जितात्मनाम् ॥ २०॥

    atha śaivapadaṃ yatra tadbrahma brahma tatparam ।
    tadabhyāsena labhyeta pūrvajanmārjitātmanām ॥ 20॥

    संभूतैर्वायुसंश्रावैर्हृदयं तप उच्यते ।
    ऊर्ध्वं प्रपद्यते देहाद्भित्त्वा मूर्धानमव्ययम् ॥ २१॥

    saṃbhūtairvāyusaṃśrāvairhṛdayaṃ tapa ucyate ।
    ūrdhvaṃ prapadyate dehādbhittvā mūrdhānamavyayam ॥ 21॥

    स्वदेहस्य तु मूर्धानं ये प्राप्य परमां गतिम् ।
    भूयस्ते न निवर्तन्ते परावरविदो जनाः ॥ २२॥

    svadehasya tu mūrdhānaṃ ye prāpya paramāṃ gatim ।
    bhūyaste na nivartante parāvaravido janāḥ ॥ 22॥

    न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् ।
    अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥ २३॥

    na sākṣiṇaṃ sākṣyadharmāḥ saṃspṛśanti vilakṣaṇam ।
    avikāramudāsīnaṃ gṛhadharmāḥ pradīpavat ॥ 23॥

    जले वापि स्थले वापि लुठत्वेष जडात्मकः ।
    नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा ॥ २४॥

    jale vāpi sthale vāpi luṭhatveṣa jaḍātmakaḥ ।
    nāhaṃ vilipye taddharmairghaṭadharmairnabho yathā ॥ 24॥

    निष्क्रियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः ।
    निर्विकल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः ॥ २५॥

    niṣkriyo'smyavikāro'smi niṣkalo'smi nirākṛtiḥ ।
    nirvikalpo'smi nityo'smi nirālambo'smi nirdvayaḥ ॥ 25॥

    सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः ।
    केवलाखण्डबोधोऽहं स्वानन्दोऽहं निरन्तरः ॥ २६॥

    sarvātmako'haṃ sarvo'haṃ sarvātīto'hamadvayaḥ ।
    kevalākhaṇḍabodho'haṃ svānando'haṃ nirantaraḥ ॥ 26॥

    स्वमेव सर्वतः पश्यन्मन्यमानः स्वमद्वयम् ।
    स्वानन्दमनुभुञ्जानो निर्विकल्पो भवाम्यहम् ॥ २७॥

    svameva sarvataḥ paśyanmanyamānaḥ svamadvayam ।
    svānandamanubhuñjāno nirvikalpo bhavāmyaham ॥ 27॥

    गच्छंस्तिष्ठन्नुपविशञ्छयानो वान्यथापि वा ।
    यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः ॥ २८॥

    gacchaṃstiṣṭhannupaviśañchayāno vānyathāpi vā ।
    yathecchayā vasedvidvānātmārāmaḥ sadā muniḥ ॥ 28॥

    इत्युपनिषत् ॥
    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं
    ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां
    मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं
    मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि
    सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

    ityupaniṣat ॥
    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
    śrotramatho balamindriyāṇi ca ॥ sarvāṇi sarvaṃ
    brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ
    mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ
    mestu tadātmani nirate ya upaniṣatsu dharmāste mayi
    santu te mayi santu ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ तत्सत् ॥

    hariḥ oṃ tatsat ॥

    इति कुण्डिकोपनिषत्समाप्ता ॥

    iti kuṇḍikopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact