English Edition
    Library / Philosophy and Religion

    Parabrahma Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ परब्रह्मोपनिषत् ॥

    ॥ parabrahmopaniṣat ॥

    परब्रह्मोपनिषदि वेद्याखण्डसुखाकृति ।
    परिव्राजकहृद्गेयं परितस्त्रैपदं भजे ॥

    parabrahmopaniṣadi vedyākhaṇḍasukhākṛti ।
    parivrājakahṛdgeyaṃ paritastraipadaṃ bhaje ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ॥

    भद्रं पश्येमाक्षभिर्यजत्राः ॥

    bhadraṃ paśyemākṣabhiryajatrāḥ ॥

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ॥

    व्यशेम देवहितं यदायुः ॥

    vyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

    svasti na indro vṛddhaśravāḥ ॥

    स्वस्ति नः पूषा विश्ववेदाः ॥

    svasti naḥ pūṣā viśvavedāḥ ॥

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

    svasti nastārkṣyo ariṣṭanemiḥ ॥

    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    अथ हैनं महाशालः शौनकोऽङ्गिरसं भगवन्तं पिप्पलादं
    विधिवदुपसन्नः पप्रच्छ दिव्ये ब्रह्मपुरे के सम्प्रतिष्ठिता भवन्ति । कथं
    सृज्यन्ते । नित्यात्मन एष महिमा । विभज्य एष महिमा विभुः । क एषः ।
    तस्मै स होवाच । एतत्सत्यं यत्प्रब्रवीमि ब्रह्मविद्यां वरिष्ठां देवेभ्यः
    प्राणेभ्यः । परब्रह्मपुरे विरजं निष्कलं शुभमक्षरं विरजं विभाति ।
    स नियच्छति मधुकरः श्वेव विकर्मकः । अकर्मा स्वामीव स्थितः । कर्मतरः
    कर्षकवत्फलमनुभवति । कर्ममर्मज्ञाता कर्म करोति । कर्ममर्म ज्ञात्वा
    कर्म कुर्यात् । को जालं विक्षिपेदेको नैनमपकर्षत्यपकर्षति । प्राणदेवा-
    श्चत्वारः । ताः सर्वा नाड्यः सुषुप्तश्येनाकाशवत् । यथा श्येनः
    खमाश्रित्य याति स्वमालयं कुलायम् । एवं सुषुप्तं ब्रूत । अयं च परश्च
    स सर्वत्र हिरण्मये परे कोशे । अमृता ह्येषा नाडी त्रयं संचरति । तस्य
    त्रिपादं ब्रह्म । एषात्रेष्य ततोऽनुतिष्ठति । अन्यत्र ब्रूत । अयं च परं च
    सर्वत्र हिरण्मये कोशे ।
    यथैष देवदत्तो यष्ट्या च ताड्यमानो नैवैति ।
    एवमिष्टापूर्तकर्मशुभाशुभैर्न लिप्यते । यथा
    कुमारको निष्काम आनन्दमभियाति । तथैष देवः
    स्वप्न आनन्दमभियाति वेद एव परं ज्योतिः । ज्योतिषामा
    ज्योतिरानन्दयत्येवमेव । तत्परं यच्चित्तं परमात्मान-
    मानन्दयति । शुभ्रवर्णमाजायतेश्वरात् । भूयस्तेनैव
    मार्गेण स्वप्नस्थानं नियच्छति । जलूकाभाववद्यथा-
    काममाजायतेश्वरात् । तावतात्मानमानन्दयति । परसन्धि
    यदपरसन्धीति । तत्परं नापरं त्यजति । तदैव कपालष्टकं
    सन्धाय य एष स्तन इवावलम्बते सेन्द्रयोनिः स वेदयोनिरिति ।
    अत्र जाग्रति । शुभाशुभातिरिक्तः शुभाशुभैरपि कर्मभिर्न लिप्यते ।
    य एष देवोऽन्यदेवास्य सम्प्रसादोऽन्तर्याम्यसङ्गचिद्रूपः
    पुरुषः । प्रणवहंसः परं ब्रह्म । न प्राणहंसः । प्रणवो
    जीवः । आद्या देवता निवेदयति । य एवं वेद । तत्कथं निवेदयते ।
    जीवस्य ब्रह्मत्वमापादयति । सत्त्वमथास्य पुरुषस्यान्तः
    शिखोपवीतत्वं ब्राह्मणस्य । मुमुक्षोरन्तः शिखोपवीतधारणम् ।
    बहिर्लक्ष्यमाणशिखायज्ञोपवीतधारणं कर्मिणो गृहस्थस्य ।
    अन्तरुपवीतलक्षणं तु बहिस्तन्तुवदव्यक्तमन्तस्तत्त्वमेलनम् ।
    न सन्नासन्न सदसद्भिन्नाभिन्नं न चोभयम् । न सभागं
    न निर्भागं न चाप्युभयरूपकम् ॥

    atha hainaṃ mahāśālaḥ śaunako'ṅgirasaṃ bhagavantaṃ pippalādaṃ
    vidhivadupasannaḥ papraccha divye brahmapure ke sampratiṣṭhitā bhavanti । kathaṃ
    sṛjyante । nityātmana eṣa mahimā । vibhajya eṣa mahimā vibhuḥ । ka eṣaḥ ।
    tasmai sa hovāca । etatsatyaṃ yatprabravīmi brahmavidyāṃ variṣṭhāṃ devebhyaḥ
    prāṇebhyaḥ । parabrahmapure virajaṃ niṣkalaṃ śubhamakṣaraṃ virajaṃ vibhāti ।
    sa niyacchati madhukaraḥ śveva vikarmakaḥ । akarmā svāmīva sthitaḥ । karmataraḥ
    karṣakavatphalamanubhavati । karmamarmajñātā karma karoti । karmamarma jñātvā
    karma kuryāt । ko jālaṃ vikṣipedeko nainamapakarṣatyapakarṣati । prāṇadevā-
    ścatvāraḥ । tāḥ sarvā nāḍyaḥ suṣuptaśyenākāśavat । yathā śyenaḥ
    khamāśritya yāti svamālayaṃ kulāyam । evaṃ suṣuptaṃ brūta । ayaṃ ca paraśca
    sa sarvatra hiraṇmaye pare kośe । amṛtā hyeṣā nāḍī trayaṃ saṃcarati । tasya
    tripādaṃ brahma । eṣātreṣya tato'nutiṣṭhati । anyatra brūta । ayaṃ ca paraṃ ca
    sarvatra hiraṇmaye kośe ।
    yathaiṣa devadatto yaṣṭyā ca tāḍyamāno naivaiti ।
    evamiṣṭāpūrtakarmaśubhāśubhairna lipyate । yathā
    kumārako niṣkāma ānandamabhiyāti । tathaiṣa devaḥ
    svapna ānandamabhiyāti veda eva paraṃ jyotiḥ । jyotiṣāmā
    jyotirānandayatyevameva । tatparaṃ yaccittaṃ paramātmāna-
    mānandayati । śubhravarṇamājāyateśvarāt । bhūyastenaiva
    mārgeṇa svapnasthānaṃ niyacchati । jalūkābhāvavadyathā-
    kāmamājāyateśvarāt । tāvatātmānamānandayati । parasandhi
    yadaparasandhīti । tatparaṃ nāparaṃ tyajati । tadaiva kapālaṣṭakaṃ
    sandhāya ya eṣa stana ivāvalambate sendrayoniḥ sa vedayoniriti ।
    atra jāgrati । śubhāśubhātiriktaḥ śubhāśubhairapi karmabhirna lipyate ।
    ya eṣa devo'nyadevāsya samprasādo'ntaryāmyasaṅgacidrūpaḥ
    puruṣaḥ । praṇavahaṃsaḥ paraṃ brahma । na prāṇahaṃsaḥ । praṇavo
    jīvaḥ । ādyā devatā nivedayati । ya evaṃ veda । tatkathaṃ nivedayate ।
    jīvasya brahmatvamāpādayati । sattvamathāsya puruṣasyāntaḥ
    śikhopavītatvaṃ brāhmaṇasya । mumukṣorantaḥ śikhopavītadhāraṇam ।
    bahirlakṣyamāṇaśikhāyajñopavītadhāraṇaṃ karmiṇo gṛhasthasya ।
    antarupavītalakṣaṇaṃ tu bahistantuvadavyaktamantastattvamelanam ।
    na sannāsanna sadasadbhinnābhinnaṃ na cobhayam । na sabhāgaṃ
    na nirbhāgaṃ na cāpyubhayarūpakam ॥

    ब्रह्मात्मैकत्वविज्ञानं हेयं मिथ्यत्वकारणादिति ।
    पञ्चपाद्ब्रह्मणो न किंचन । चतुष्पादन्तर्वर्तिनोऽन्त-
    र्जीवब्रह्मणश्चत्वारि स्थानानि । नाभिहृदयकण्ठमूर्धसु
    जाग्रत्स्वप्नसुषुप्तितुरीयावस्थाः । आहवनीयगार्हपत्य-
    दक्षिणसभ्याग्निषु । जागरिते ब्रह्मा स्वप्ने विष्णुः
    सुषुप्तौ रुद्रस्तुरीयमक्षरं चिन्मयम् । तस्माच्चतुरवस्था ।
    चतुरङ्गुलवेष्टनमिव षण्णवतितत्त्वानि तन्तुवद्विभज्य तदा
    हितं त्रिगुणीकृत्य द्वात्रिंशत्तत्त्वनिष्कर्षमापाद्य
    ज्ञानपूतं त्रिगुणस्वरूपं त्रिमूर्तित्वं पृथग्विज्ञाय
    नवब्रह्माख्यनवगुणोपेतं ज्ञात्वा नवमानमितस्त्रिगुणीकृत्य
    सूर्येन्द्वग्निकलास्वरूपत्वेनैकीकृत्याद्यन्तरेकत्वमपि मध्ये
    त्रिरावृत्य ब्रह्मविष्णुमहेश्वरत्वमनुसंधायाद्यन्तमेकीकृत्य
    चिद्ग्रन्थावद्वैतग्रन्थिं कृत्वा नाभ्यादिब्रह्मबिलप्रमाणं
    पृथक् पृथक् सप्तविंशतितत्त्वसंबन्धं त्रिगुणोपेतं
    त्रिमूर्तिलक्षणलक्षितमप्येकत्वमापाद्य वामांसादिदक्षिणकण्ठ्यन्तं
    विभाव्याद्यन्तग्रहसंमेलनमेकं ज्ञात्वा मूलमेकं सत्यं
    मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ।
    हंसेति वर्णद्वयेनान्तः शिखोपवीतित्वं निश्चित्य ब्राह्मणत्वं ब्रह्मध्यानार्हत्वं
    यतित्वमलक्षितान्तःशिखोपवीतित्वमेवं बहिर्लक्षितकर्मशिखा ज्ञानोपवीतं
    गृहस्थस्याभासब्रह्मणत्वस्य केशसमूहशिखाप्रत्यक्षकार्पासतन्तु-
    कृतोपवीतत्वं चतुर्गुणीकृत्य चतुर्विंशतितत्त्वापादनतन्तुकृत्त्वं
    नवतत्त्वमेकमेव ॥ परंब्रह्म तत्प्रतिसरयोग्यत्वाद्बहुमार्गप्रवृत्तिं
    कल्पयन्ति । सर्वेषां ब्रह्मादीनां देवर्षीणां मनुष्याणां मूर्तिरेका ।
    ब्रह्मैकमेव । ब्राह्मणत्वमेकमेव । वर्णाश्रमाचारविशेषाः पृथक्पृथक्
    शिखावर्णाश्रमिणामेककैव । अपवर्गस्य यतेः शिखायज्ञोपवीतमूलं
    प्रणवमेकमेव वदन्ति । हंसः शिखा । प्रणव उपवीतम् । नादः संधानम् ।
    एष धर्मो नेतरो धर्मः । तत्कथमिति । प्रणवहंसो नादस्त्रिवृत्सूत्रं
    स्वहृदि चैतन्ये तिष्ठति त्रिविधं ब्रह्म । तद्विद्धि प्रापञ्चिकशिखोपवीतं त्यजेत् ।
    सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः ।
    यदक्षरं परंब्रह्म तत्सूत्रमिति धारयेत् ॥ १॥

    brahmātmaikatvavijñānaṃ heyaṃ mithyatvakāraṇāditi ।
    pañcapādbrahmaṇo na kiṃcana । catuṣpādantarvartino'nta-
    rjīvabrahmaṇaścatvāri sthānāni । nābhihṛdayakaṇṭhamūrdhasu
    jāgratsvapnasuṣuptiturīyāvasthāḥ । āhavanīyagārhapatya-
    dakṣiṇasabhyāgniṣu । jāgarite brahmā svapne viṣṇuḥ
    suṣuptau rudrasturīyamakṣaraṃ cinmayam । tasmāccaturavasthā ।
    caturaṅgulaveṣṭanamiva ṣaṇṇavatitattvāni tantuvadvibhajya tadā
    hitaṃ triguṇīkṛtya dvātriṃśattattvaniṣkarṣamāpādya
    jñānapūtaṃ triguṇasvarūpaṃ trimūrtitvaṃ pṛthagvijñāya
    navabrahmākhyanavaguṇopetaṃ jñātvā navamānamitastriguṇīkṛtya
    sūryendvagnikalāsvarūpatvenaikīkṛtyādyantarekatvamapi madhye
    trirāvṛtya brahmaviṣṇumaheśvaratvamanusaṃdhāyādyantamekīkṛtya
    cidgranthāvadvaitagranthiṃ kṛtvā nābhyādibrahmabilapramāṇaṃ
    pṛthak pṛthak saptaviṃśatitattvasaṃbandhaṃ triguṇopetaṃ
    trimūrtilakṣaṇalakṣitamapyekatvamāpādya vāmāṃsādidakṣiṇakaṇṭhyantaṃ
    vibhāvyādyantagrahasaṃmelanamekaṃ jñātvā mūlamekaṃ satyaṃ
    mṛṇmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam ।
    haṃseti varṇadvayenāntaḥ śikhopavītitvaṃ niścitya brāhmaṇatvaṃ brahmadhyānārhatvaṃ
    yatitvamalakṣitāntaḥśikhopavītitvamevaṃ bahirlakṣitakarmaśikhā jñānopavītaṃ
    gṛhasthasyābhāsabrahmaṇatvasya keśasamūhaśikhāpratyakṣakārpāsatantu-
    kṛtopavītatvaṃ caturguṇīkṛtya caturviṃśatitattvāpādanatantukṛttvaṃ
    navatattvamekameva ॥ paraṃbrahma tatpratisarayogyatvādbahumārgapravṛttiṃ
    kalpayanti । sarveṣāṃ brahmādīnāṃ devarṣīṇāṃ manuṣyāṇāṃ mūrtirekā ।
    brahmaikameva । brāhmaṇatvamekameva । varṇāśramācāraviśeṣāḥ pṛthakpṛthak
    śikhāvarṇāśramiṇāmekakaiva । apavargasya yateḥ śikhāyajñopavītamūlaṃ
    praṇavamekameva vadanti । haṃsaḥ śikhā । praṇava upavītam । nādaḥ saṃdhānam ।
    eṣa dharmo netaro dharmaḥ । tatkathamiti । praṇavahaṃso nādastrivṛtsūtraṃ
    svahṛdi caitanye tiṣṭhati trividhaṃ brahma । tadviddhi prāpañcikaśikhopavītaṃ tyajet ।
    saśikhaṃ vapanaṃ kṛtvā bahiḥsūtraṃ tyajedbudhaḥ ।
    yadakṣaraṃ paraṃbrahma tatsūtramiti dhārayet ॥ 1॥

    पुनर्जन्मनिवृत्यर्थं मोक्षस्याहर्निशं स्मरेत् ।
    सूचनात्सूत्रमित्युक्तं सूत्रं नाम परं पदम् ॥ २॥

    punarjanmanivṛtyarthaṃ mokṣasyāharniśaṃ smaret ।
    sūcanātsūtramityuktaṃ sūtraṃ nāma paraṃ padam ॥ 2॥

    तत्सूत्रं विदितं येन स मुमुक्षुः स भिक्षुकः ।
    स वेदवित्सदाचारः स विप्रः पङ्क्तिपावनः ॥ ३॥

    tatsūtraṃ viditaṃ yena sa mumukṣuḥ sa bhikṣukaḥ ।
    sa vedavitsadācāraḥ sa vipraḥ paṅktipāvanaḥ ॥ 3॥

    येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।
    तत्सूत्रं धारयेद्योगी योगविद्ब्राह्मणो यतिः ॥ ४॥

    yena sarvamidaṃ protaṃ sūtre maṇigaṇā iva ।
    tatsūtraṃ dhārayedyogī yogavidbrāhmaṇo yatiḥ ॥ 4॥

    बहिःसूत्रं त्यजेद्विप्रो योगविज्ञानतत्परः ।
    ब्रह्मभावमिदं सूत्रं धारयेद्यः स मुक्तिभाक् ॥ ५॥

    bahiḥsūtraṃ tyajedvipro yogavijñānatatparaḥ ।
    brahmabhāvamidaṃ sūtraṃ dhārayedyaḥ sa muktibhāk ॥ 5॥

    नाशुचित्वं न चोच्छिष्टं तस्य सूत्रस्य धारणात् ।
    सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥ ६॥

    nāśucitvaṃ na cocchiṣṭaṃ tasya sūtrasya dhāraṇāt ।
    sūtramantargataṃ yeṣāṃ jñānayajñopavītinām ॥ 6॥

    ये तु सूत्रविदो लोके ते च यज्ञोपवीतिनः ।
    ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः ।
    ज्ञानमेव परं तेषां पवित्रं ज्ञानमीरितम् ॥ ७॥

    ye tu sūtravido loke te ca yajñopavītinaḥ ।
    jñānaśikhino jñānaniṣṭhā jñānayajñopavītinaḥ ।
    jñānameva paraṃ teṣāṃ pavitraṃ jñānamīritam ॥ 7॥

    अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ।
    स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥ ८॥

    agneriva śikhā nānyā yasya jñānamayī śikhā ।
    sa śikhītyucyate vidvānnetare keśadhāriṇaḥ ॥ 8॥

    कर्मण्यधिकृतः ये तु वैदिके लौकिकेऽपि वा ।
    ब्राह्मणाभासमात्रेण जीवन्ते कुक्षिपूरकाः ।
    व्रजन्ते निरयं ते तु पुनर्जन्मनि जन्मनि ॥ ९॥

    karmaṇyadhikṛtaḥ ye tu vaidike laukike'pi vā ।
    brāhmaṇābhāsamātreṇa jīvante kukṣipūrakāḥ ।
    vrajante nirayaṃ te tu punarjanmani janmani ॥ 9॥

    वामांसदक्षकण्ठ्यन्तं ब्रह्मसूत्रं तु सव्यतः ।
    अन्तर्बहिरिवात्यर्थं तत्त्वतन्तुसमन्वितम् ॥ १०॥

    vāmāṃsadakṣakaṇṭhyantaṃ brahmasūtraṃ tu savyataḥ ।
    antarbahirivātyarthaṃ tattvatantusamanvitam ॥ 10॥

    नाभ्यादिब्रह्मरन्ध्रान्तप्रमाणं धारयेत्सुधीः ।
    तेभिर्धार्यमिदं सूत्रं क्रियाङ्गं तन्तुनिर्मितम् ॥ ११॥

    nābhyādibrahmarandhrāntapramāṇaṃ dhārayetsudhīḥ ।
    tebhirdhāryamidaṃ sūtraṃ kriyāṅgaṃ tantunirmitam ॥ 11॥

    शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।
    ब्राह्मण्यं सकलं तस्य नेतरेषां तु किंचन ॥ १२॥

    śikhā jñānamayī yasya upavītaṃ ca tanmayam ।
    brāhmaṇyaṃ sakalaṃ tasya netareṣāṃ tu kiṃcana ॥ 12॥

    इदं यज्ञोपवीतं तु परमं यत्परायणम् ।
    विद्वान्यज्ञोपवीती संधारयेद्यः स मुक्तिभाक् ॥ १३॥

    idaṃ yajñopavītaṃ tu paramaṃ yatparāyaṇam ।
    vidvānyajñopavītī saṃdhārayedyaḥ sa muktibhāk ॥ 13॥

    बहिरन्तश्चोपवीती विप्रः संन्यस्तुमर्हति ।
    एकयज्ञोपवीती तु नैव संन्यस्तुमर्हति ॥ १४॥

    bahirantaścopavītī vipraḥ saṃnyastumarhati ।
    ekayajñopavītī tu naiva saṃnyastumarhati ॥ 14॥

    तस्मात्सर्वप्रयत्नेन मोक्षापेक्षी भवेद्यतिः ।
    बहिःसूत्रं परित्यज्य स्वान्तःसूत्रं तु धारयेत् ॥ १५॥

    tasmātsarvaprayatnena mokṣāpekṣī bhavedyatiḥ ।
    bahiḥsūtraṃ parityajya svāntaḥsūtraṃ tu dhārayet ॥ 15॥

    बहिःप्रपञ्चशिखोपवीतित्वमनादृत्य प्रणवहंसशिखोपवीतित्वमवलम्ब्य
    मोक्षसाधनं कुर्यादित्याह भगवाञ्छौनक इत्युपनिषत् ॥

    bahiḥprapañcaśikhopavītitvamanādṛtya praṇavahaṃsaśikhopavītitvamavalambya
    mokṣasādhanaṃ kuryādityāha bhagavāñchaunaka ityupaniṣat ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ॥

    भद्रं पश्येमाक्षभिर्यजत्राः ॥

    bhadraṃ paśyemākṣabhiryajatrāḥ ॥

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ॥

    व्यशेम देवहितं यदायुः ॥

    vyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

    svasti na indro vṛddhaśravāḥ ॥

    स्वस्ति नः पूषा विश्ववेदाः ॥

    svasti naḥ pūṣā viśvavedāḥ ॥

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

    svasti nastārkṣyo ariṣṭanemiḥ ॥

    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ तत्सत् ॥

    hariḥ oṃ tatsat ॥

    इति परब्रह्मोपनिषत्समाप्ता॥

    iti parabrahmopaniṣatsamāptā॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact