English Edition
    Library / Philosophy and Religion

    Pāśupata Brahma Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    पाशुपतब्रह्मोपनिषत्

    pāśupatabrahmopaniṣat

    पाशुपतब्रह्मविद्यासंवेद्यं परमाक्षरम् ।
    परमानन्दसम्पूर्णं रामचन्द्रपदं भजे ॥

    pāśupatabrahmavidyāsaṃvedyaṃ paramākṣaram ।
    paramānandasampūrṇaṃ rāmacandrapadaṃ bhaje ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ॥

    भद्रं पश्येमाक्षभिर्यजत्राः ॥

    bhadraṃ paśyemākṣabhiryajatrāḥ ॥

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ॥

    व्यशेम देवहितं यदायुः ॥

    vyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

    svasti na indro vṛddhaśravāḥ ॥

    स्वस्ति नः पूषा विश्ववेदाः ॥

    svasti naḥ pūṣā viśvavedāḥ ॥

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

    svasti nastārkṣyo ariṣṭanemiḥ ॥

    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥ अथ ह वै स्वयंभूर्ब्रह्मा प्रजाः सृजानीति कामकामो जायते
    कामेश्वरो वैश्रवणः । वैश्रवणो ब्रह्मपुत्रो वालखिल्यः स्वयंभुवं
    परिपृच्छति जगतां का विद्या का देवता जाग्रत्तुरीययोरस्य को देवो यानि
    तस्य वशानि कालाः कियत्प्रमाणाः कस्याज्ञया रविचन्द्रग्रहादयो भासन्ते
    कस्य महिमा गगनस्वरूप एतदहं श्रोतुमिच्छामि नान्यो जानाति
    त्वं ब्रूहि ब्रह्मन् । स्वयंभूरुवाच कृत्स्नजगतां मातृका विद्या
    द्वित्रिवर्णसहिता द्विवर्णमाता त्रिवर्णसहिता । चतुर्मात्रात्मकोङ्कारो मम
    प्राणात्मिका देवता । अहमेव जगत्त्रयस्यैकः पतिः । मम वशानि सर्वाणि
    युगान्यपि । अहोरात्रादयो मत्संवर्धिताः कालाः । मम रूपा
    रवेस्तेजश्चन्द्रनक्षत्रग्रहतेजांसि च । गगनो मम त्रिशक्तिमायास्वरूपः
    नान्यो मदस्ति । तमोमायात्मको रुद्रः सात्विकमायात्मको विष्णू
    राजसमायात्मको ब्रह्मा ।
    इन्द्रादयस्तामसराजसात्मिका न सात्विकः कोऽपि अघोरः
    सर्वसाधारणस्वरूपः । समस्तयागानां रुद्रः पशुपतिः कर्ता ।
    रुद्रो यागदेवो विष्णुरध्वर्युर्होतेन्द्रो देवता यज्ञभुग्
    मानसं ब्रह्म माहेश्वरं ब्रह्म मानसं हंसः
    सोऽहं हंस इति । तन्मययज्ञो नादानुसंधानम् ।
    तन्मयविकारो जीवः । परमात्मस्वरूपो हंसः । अन्तर्बहिश्चरति
    हंसः । अन्तर्गतोऽनकाशान्तर्गतसुपर्णस्वरूपो हंसः ।
    षण्णवतितत्त्वतन्तुवद्व्यक्तं चित्सूत्रत्रयचिन्मयलक्षणं
    नवतत्त्वत्रिरावृतं ब्रह्मविष्णुमहेश्वरात्मकमग्नित्रयकलोपेतं
    चिद्ग्रन्थिबन्धनम् । अद्वैतग्रन्थिः यज्ञसाधारणाङ्गं
    बहिरन्तर्ज्वलनं यज्ञाङ्गलक्षणब्रह्मस्वरूपो हंसः ।
    उपवीतलक्षणसूत्रब्रह्मगा यज्ञाः । ब्रह्माङ्गलक्षणयुक्तो
    यज्ञसूत्रम् । तद्ब्रह्मसूत्रम् । यज्ञसूत्रसंबंधी ब्रह्मयज्ञः ।
    तत्स्वरूपोऽङ्गानि मात्राणि मनो यज्ञस्य हंसो यज्ञसूत्रम् ।
    प्रणवं ब्रह्मसूत्रं ब्रह्मयज्ञमयम् । प्रणवान्तर्वर्ती हंसो
    ब्रह्मसूत्रम् । तदेव ब्रह्मयज्ञमयं मोक्षक्रमम् ।
    ब्रह्मसन्ध्याक्रिया मनोयागः । सन्ध्याक्रिया मनोयागस्य लक्षणम् ।
    यज्ञसूत्रप्रणवब्रह्मयज्ञक्रियायुक्तो ब्राह्मणः । ब्रह्मचर्येण
    हरन्ति देवाः । हंससूत्रचर्या यज्ञाः । हंसप्रणवयोरभेदः ।
    हंसस्य प्रार्थनास्त्रिकालाः । त्रिकालस्त्रिवर्णाः । त्रेताग्न्यनुसन्धानो यागः ।
    त्रेताग्न्यात्माकृतिवर्णोङ्कारहंसानुसन्धानोऽन्तर्यागः ।
    चित्स्वरूपवत्तन्मयं तुरीयस्वरूपम् । अन्तरादित्ये ज्योतिःस्वरूपो हंसः ।
    यज्ञाङ्गं ब्रह्मसम्पत्तिः । ब्रह्मप्रवृत्तौ तत्प्रणवहंससूत्रेणैव
    ध्यानमाचरन्ति । प्रोवाच पुनः स्वयंभुवं प्रतिजानीते ब्रह्मपुत्रो
    ऋषिर्वालखिल्यः । हंससूत्राणि कतिसंख्यानि कियद्वा प्रमाणम् ।
    हृद्यादित्यमरीचीनां पदं षण्णवतिः । चित्सूत्रघ्राणयोः स्वर्निर्गता
    प्रणवधारा षडङ्गुलदशाशीतिः । वामबाहुर्दक्षिणकठ्योरन्तश्चरति
    हंसः परमात्मा ब्रह्मगुह्यप्रकारो नान्यत्र विदितः । जानन्ति तेऽमृतफलकाः ।
    सर्वकालं हंसं प्रकाशकम् । प्रणवहंसान्तर्ध्यानप्रकृतिं विना न मुक्तिः ।
    नवसूत्रान्परिचर्चितान् । तेऽपि यद्ब्रह्म चरन्ति । अन्तरादित्ये न ज्ञातं
    मनुष्याणाम् । जगदादित्यो रोचत इति ज्ञात्वा ते मर्त्या विबुधास्तपन
    प्रार्थनायुक्ता आचरन्ति ।
    वाजपेयः पशुहर्ता अध्वर्युरिन्द्रो देवता अहिंसा
    धर्मयागः परमहंसोऽध्वर्युः परमात्मा देवता
    पशुपतिः ब्रह्मोपनिषदो ब्रह्म । स्वाध्याययुक्ता
    ब्राह्मणाश्चरन्ति । अश्वमेधो महायज्ञकथा ।
    तद्राज्ञा ब्रह्मचर्यमाचरन्ति । सर्वेषां
    पूर्वोक्तब्रह्मयज्ञक्रमं मुक्तिक्रममिति ब्रह्मपुत्रः
    प्रोवाच । उदितो हंस ऋषिः । स्वयंभूस्तिरोदधे । रुद्रो
    ब्रह्मोपनिषदो हंसज्योतिः पशुपतिः प्रणवस्तारकः स एवं वेद ।
    हंसात्ममालिकावर्णब्रह्मकालप्रचोदिता ।
    परमात्मा पुमानिति ब्रह्मसम्पत्तिकारिणी ॥ १॥

    hariḥ oṃ ॥ atha ha vai svayaṃbhūrbrahmā prajāḥ sṛjānīti kāmakāmo jāyate
    kāmeśvaro vaiśravaṇaḥ । vaiśravaṇo brahmaputro vālakhilyaḥ svayaṃbhuvaṃ
    paripṛcchati jagatāṃ kā vidyā kā devatā jāgratturīyayorasya ko devo yāni
    tasya vaśāni kālāḥ kiyatpramāṇāḥ kasyājñayā ravicandragrahādayo bhāsante
    kasya mahimā gaganasvarūpa etadahaṃ śrotumicchāmi nānyo jānāti
    tvaṃ brūhi brahman । svayaṃbhūruvāca kṛtsnajagatāṃ mātṛkā vidyā
    dvitrivarṇasahitā dvivarṇamātā trivarṇasahitā । caturmātrātmakoṅkāro mama
    prāṇātmikā devatā । ahameva jagattrayasyaikaḥ patiḥ । mama vaśāni sarvāṇi
    yugānyapi । ahorātrādayo matsaṃvardhitāḥ kālāḥ । mama rūpā
    ravestejaścandranakṣatragrahatejāṃsi ca । gagano mama triśaktimāyāsvarūpaḥ
    nānyo madasti । tamomāyātmako rudraḥ sātvikamāyātmako viṣṇū
    rājasamāyātmako brahmā ।
    indrādayastāmasarājasātmikā na sātvikaḥ ko'pi aghoraḥ
    sarvasādhāraṇasvarūpaḥ । samastayāgānāṃ rudraḥ paśupatiḥ kartā ।
    rudro yāgadevo viṣṇuradhvaryurhotendro devatā yajñabhug
    mānasaṃ brahma māheśvaraṃ brahma mānasaṃ haṃsaḥ
    so'haṃ haṃsa iti । tanmayayajño nādānusaṃdhānam ।
    tanmayavikāro jīvaḥ । paramātmasvarūpo haṃsaḥ । antarbahiścarati
    haṃsaḥ । antargato'nakāśāntargatasuparṇasvarūpo haṃsaḥ ।
    ṣaṇṇavatitattvatantuvadvyaktaṃ citsūtratrayacinmayalakṣaṇaṃ
    navatattvatrirāvṛtaṃ brahmaviṣṇumaheśvarātmakamagnitrayakalopetaṃ
    cidgranthibandhanam । advaitagranthiḥ yajñasādhāraṇāṅgaṃ
    bahirantarjvalanaṃ yajñāṅgalakṣaṇabrahmasvarūpo haṃsaḥ ।
    upavītalakṣaṇasūtrabrahmagā yajñāḥ । brahmāṅgalakṣaṇayukto
    yajñasūtram । tadbrahmasūtram । yajñasūtrasaṃbaṃdhī brahmayajñaḥ ।
    tatsvarūpo'ṅgāni mātrāṇi mano yajñasya haṃso yajñasūtram ।
    praṇavaṃ brahmasūtraṃ brahmayajñamayam । praṇavāntarvartī haṃso
    brahmasūtram । tadeva brahmayajñamayaṃ mokṣakramam ।
    brahmasandhyākriyā manoyāgaḥ । sandhyākriyā manoyāgasya lakṣaṇam ।
    yajñasūtrapraṇavabrahmayajñakriyāyukto brāhmaṇaḥ । brahmacaryeṇa
    haranti devāḥ । haṃsasūtracaryā yajñāḥ । haṃsapraṇavayorabhedaḥ ।
    haṃsasya prārthanāstrikālāḥ । trikālastrivarṇāḥ । tretāgnyanusandhāno yāgaḥ ।
    tretāgnyātmākṛtivarṇoṅkārahaṃsānusandhāno'ntaryāgaḥ ।
    citsvarūpavattanmayaṃ turīyasvarūpam । antarāditye jyotiḥsvarūpo haṃsaḥ ।
    yajñāṅgaṃ brahmasampattiḥ । brahmapravṛttau tatpraṇavahaṃsasūtreṇaiva
    dhyānamācaranti । provāca punaḥ svayaṃbhuvaṃ pratijānīte brahmaputro
    ṛṣirvālakhilyaḥ । haṃsasūtrāṇi katisaṃkhyāni kiyadvā pramāṇam ।
    hṛdyādityamarīcīnāṃ padaṃ ṣaṇṇavatiḥ । citsūtraghrāṇayoḥ svarnirgatā
    praṇavadhārā ṣaḍaṅguladaśāśītiḥ । vāmabāhurdakṣiṇakaṭhyorantaścarati
    haṃsaḥ paramātmā brahmaguhyaprakāro nānyatra viditaḥ । jānanti te'mṛtaphalakāḥ ।
    sarvakālaṃ haṃsaṃ prakāśakam । praṇavahaṃsāntardhyānaprakṛtiṃ vinā na muktiḥ ।
    navasūtrānparicarcitān । te'pi yadbrahma caranti । antarāditye na jñātaṃ
    manuṣyāṇām । jagadādityo rocata iti jñātvā te martyā vibudhāstapana
    prārthanāyuktā ācaranti ।
    vājapeyaḥ paśuhartā adhvaryurindro devatā ahiṃsā
    dharmayāgaḥ paramahaṃso'dhvaryuḥ paramātmā devatā
    paśupatiḥ brahmopaniṣado brahma । svādhyāyayuktā
    brāhmaṇāścaranti । aśvamedho mahāyajñakathā ।
    tadrājñā brahmacaryamācaranti । sarveṣāṃ
    pūrvoktabrahmayajñakramaṃ muktikramamiti brahmaputraḥ
    provāca । udito haṃsa ṛṣiḥ । svayaṃbhūstirodadhe । rudro
    brahmopaniṣado haṃsajyotiḥ paśupatiḥ praṇavastārakaḥ sa evaṃ veda ।
    haṃsātmamālikāvarṇabrahmakālapracoditā ।
    paramātmā pumāniti brahmasampattikāriṇī ॥ 1॥

    अध्यात्मब्रह्मकल्पस्याकृतिः कीदृशी कथा ।
    ब्रह्मज्ञानप्रभासन्ध्याकालो गच्छति धीमताम् ।
    हंसाख्यो देवमात्माख्यमात्मतत्त्वप्रजा कथम् ॥ २॥

    adhyātmabrahmakalpasyākṛtiḥ kīdṛśī kathā ।
    brahmajñānaprabhāsandhyākālo gacchati dhīmatām ।
    haṃsākhyo devamātmākhyamātmatattvaprajā katham ॥ 2॥

    अन्तःप्रणवनादाख्यो हंसः प्रत्ययबोधकः ।
    अन्तर्गतप्रमागूढं ज्ञाननालं विराजितम् ॥ ३॥

    antaḥpraṇavanādākhyo haṃsaḥ pratyayabodhakaḥ ।
    antargatapramāgūḍhaṃ jñānanālaṃ virājitam ॥ 3॥

    शिवशक्त्यात्मकं रूपं चिन्मयानन्दवेदितम् ।
    नादबिन्दुकला त्रीणि नेत्रं विश्वविचेष्टितम् ॥ ४॥

    śivaśaktyātmakaṃ rūpaṃ cinmayānandaveditam ।
    nādabindukalā trīṇi netraṃ viśvaviceṣṭitam ॥ 4॥

    त्रियङ्गानि शिखा त्रीणि द्वित्राणां संख्यमाकृतिः ।
    अन्तर्गूढप्रमा हंसः प्रमाणान्निर्गतं बहिः ॥ ५॥

    triyaṅgāni śikhā trīṇi dvitrāṇāṃ saṃkhyamākṛtiḥ ।
    antargūḍhapramā haṃsaḥ pramāṇānnirgataṃ bahiḥ ॥ 5॥

    ब्रह्मसूत्रपदं ज्ञेयं ब्राह्मं विध्युक्तलक्षणम् ।
    हंसार्कप्रणवध्यानमित्युक्तो ज्ञानसागरे ॥ ६॥

    brahmasūtrapadaṃ jñeyaṃ brāhmaṃ vidhyuktalakṣaṇam ।
    haṃsārkapraṇavadhyānamityukto jñānasāgare ॥ 6॥

    एतद्विज्ञानमत्रेण ज्ञानसागरपारगः ।
    स्वतः शिवः पशुपतिः साक्षी सर्वस्य सर्वदा ॥ ७॥

    etadvijñānamatreṇa jñānasāgarapāragaḥ ।
    svataḥ śivaḥ paśupatiḥ sākṣī sarvasya sarvadā ॥ 7॥

    सर्वेषां तु मनस्तेन प्रेरितं नियमेन तु ।
    विषये गच्छति प्राणश्चेष्टते वाग्वदत्यपि ॥ ८॥

    sarveṣāṃ tu manastena preritaṃ niyamena tu ।
    viṣaye gacchati prāṇaśceṣṭate vāgvadatyapi ॥ 8॥

    चक्षुः पश्यति रूपाणि श्रोत्रं सर्वं शृणोत्यपि ।
    अन्यानि कानि सर्वाणि तेनैव प्रेरितानि तु ॥ ९॥

    cakṣuḥ paśyati rūpāṇi śrotraṃ sarvaṃ śṛṇotyapi ।
    anyāni kāni sarvāṇi tenaiva preritāni tu ॥ 9॥

    स्वं स्वं विषयमुद्दिश्य प्रवर्तन्ते निरन्तरम् ।
    प्रवर्तकत्वं चाप्यस्य मायया न स्वभावतः ॥ १०॥

    svaṃ svaṃ viṣayamuddiśya pravartante nirantaram ।
    pravartakatvaṃ cāpyasya māyayā na svabhāvataḥ ॥ 10॥

    श्रोत्रमात्मनि चाध्यस्तं स्वयं पशुपतिः पुमान् ।
    अनुप्रविश्य श्रोत्रस्य ददाति श्रोत्रतां शिवः ॥ ११॥

    śrotramātmani cādhyastaṃ svayaṃ paśupatiḥ pumān ।
    anupraviśya śrotrasya dadāti śrotratāṃ śivaḥ ॥ 11॥

    मनः स्वात्मनि चाध्यस्तं प्रविश्य परमेश्वरः ।
    मनस्त्वं तस्य सत्त्वस्थो ददाति नियमेन तु ॥ १२॥

    manaḥ svātmani cādhyastaṃ praviśya parameśvaraḥ ।
    manastvaṃ tasya sattvastho dadāti niyamena tu ॥ 12॥

    स एव विदितादन्यस्तथैवाविदितादपि ।
    अन्येषामिन्द्रियाणां तु कल्पितानामपीश्वरः ॥ १३॥

    sa eva viditādanyastathaivāviditādapi ।
    anyeṣāmindriyāṇāṃ tu kalpitānāmapīśvaraḥ ॥ 13॥

    तत्तद्रूपमनु प्राप्य ददाति नियमेन तु ।
    ततश्चक्षुश्च वाक्चैव मनश्चान्यानि खानि च ॥ १४॥

    tattadrūpamanu prāpya dadāti niyamena tu ।
    tataścakṣuśca vākcaiva manaścānyāni khāni ca ॥ 14॥

    न गच्छन्ति स्वयंज्योतिःस्वभावे परमात्मनि ।
    अकर्तृविषयप्रत्यक्प्रकाशं स्वात्मनैव तु ॥ १५॥

    na gacchanti svayaṃjyotiḥsvabhāve paramātmani ।
    akartṛviṣayapratyakprakāśaṃ svātmanaiva tu ॥ 15॥

    विना तर्कप्रमाणाभ्यां ब्रह्म यो वेद वेद सः ।
    प्रत्यगात्मा परंज्योतिर्माया सा तु महत्तमः ॥ १६॥

    vinā tarkapramāṇābhyāṃ brahma yo veda veda saḥ ।
    pratyagātmā paraṃjyotirmāyā sā tu mahattamaḥ ॥ 16॥

    तथा सति कथं मायासंभवः प्रत्यगात्मनि ।
    तस्मात्तर्कप्रमाणाभ्यां स्वानुभूत्या च चिद्घने ॥ १७॥

    tathā sati kathaṃ māyāsaṃbhavaḥ pratyagātmani ।
    tasmāttarkapramāṇābhyāṃ svānubhūtyā ca cidghane ॥ 17॥

    स्वप्रकाशैकसंसिद्धे नास्ति माया परात्मनि ।
    व्यावहारिकदृष्ट्येयं विद्याविद्या न चान्यथा ॥ १८॥

    svaprakāśaikasaṃsiddhe nāsti māyā parātmani ।
    vyāvahārikadṛṣṭyeyaṃ vidyāvidyā na cānyathā ॥ 18॥

    तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् ।
    व्यावहारिक दृष्टिस्तु प्रकाशाव्यभिचारितः ॥ १९॥

    tattvadṛṣṭyā tu nāstyeva tattvamevāsti kevalam ।
    vyāvahārika dṛṣṭistu prakāśāvyabhicāritaḥ ॥ 19॥

    प्रकाश एव सततं तस्मादद्वैत एव हि ।
    अद्वैतमिति चोक्तिश्च प्रकाशाव्यभिचारतः ॥ २०॥

    prakāśa eva satataṃ tasmādadvaita eva hi ।
    advaitamiti coktiśca prakāśāvyabhicārataḥ ॥ 20॥

    प्रकाश एव सततं तस्मान्मौनं हि युज्यते ।
    अयमर्थो महान्यस्य स्वयमेव प्रकाशितः ॥ २१॥

    prakāśa eva satataṃ tasmānmaunaṃ hi yujyate ।
    ayamartho mahānyasya svayameva prakāśitaḥ ॥ 21॥

    न स जीवो न च ब्रह्मा न चान्यदपि किंचन ।
    न तस्य वर्णा विद्यन्ते नाश्रमाश्च तथैव च ॥ २२॥

    na sa jīvo na ca brahmā na cānyadapi kiṃcana ।
    na tasya varṇā vidyante nāśramāśca tathaiva ca ॥ 22॥

    न तस्य धर्मोऽधर्मश्च न निषेधो विधिर्न च ।
    यदा ब्रह्मात्मकं सर्वं विभाति तत एव तु ॥ २३॥

    na tasya dharmo'dharmaśca na niṣedho vidhirna ca ।
    yadā brahmātmakaṃ sarvaṃ vibhāti tata eva tu ॥ 23॥

    तदा दुःखादिभेदोऽयमाभासोऽपि न भासते ।
    जगज्जीवादिरूपेण पश्यन्नपि परात्मवित् ॥ २४॥

    tadā duḥkhādibhedo'yamābhāso'pi na bhāsate ।
    jagajjīvādirūpeṇa paśyannapi parātmavit ॥ 24॥

    न तत्पश्यति चिद्रूपं ब्रह्मवस्त्वेव पश्यति ।
    धर्मधर्मित्ववार्ता च भेदे सति हि भिद्यते ॥ २५॥

    na tatpaśyati cidrūpaṃ brahmavastveva paśyati ।
    dharmadharmitvavārtā ca bhede sati hi bhidyate ॥ 25॥

    भेदाभेदस्तथा भेदाभेदः साक्षात्परात्मनः ।
    नास्ति स्वात्मातिरेकेण स्वयमेवास्ति सर्वदा ॥ २६॥

    bhedābhedastathā bhedābhedaḥ sākṣātparātmanaḥ ।
    nāsti svātmātirekeṇa svayamevāsti sarvadā ॥ 26॥

    ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपि च ।
    तथैव ब्रह्मविज्ज्ञानी किं गृह्णाति जहाति किम् ॥ २७॥

    brahmaiva vidyate sākṣādvastuto'vastuto'pi ca ।
    tathaiva brahmavijjñānī kiṃ gṛhṇāti jahāti kim ॥ 27॥

    अधिष्ठानमनौपम्यमवाङ्मनसगोचरम् ।
    यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् ॥ २८॥

    adhiṣṭhānamanaupamyamavāṅmanasagocaram ।
    yattadadreśyamagrāhyamagotraṃ rūpavarjitam ॥ 28॥

    अचक्षुःश्रोत्रमत्यर्थं तदपाणिपदं तथा ।
    नित्यं विभुं सर्वगतं सुसूख्मं च तदव्ययम् ॥ २९॥

    acakṣuḥśrotramatyarthaṃ tadapāṇipadaṃ tathā ।
    nityaṃ vibhuṃ sarvagataṃ susūkhmaṃ ca tadavyayam ॥ 29॥

    ब्रह्मैवेदममृतं तत्पुरस्ताद-्
    ब्रह्मानन्दं परमं चैव पश्चात् ।
    ब्रह्मानन्दं परमं दक्षिणे च
    ब्रह्मानन्दं परमं चोत्तरे च ॥ ३०॥

    brahmaivedamamṛtaṃ tatpurastād-
    brahmānandaṃ paramaṃ caiva paścāt ।
    brahmānandaṃ paramaṃ dakṣiṇe ca
    brahmānandaṃ paramaṃ cottare ca ॥ 30॥

    स्वात्मन्येव स्वयं सर्वं सदा पश्यति निर्भयः ।
    तदा मुक्तो न मुक्तश्च बद्धस्यैव विमुक्तता ॥ ३१॥

    svātmanyeva svayaṃ sarvaṃ sadā paśyati nirbhayaḥ ।
    tadā mukto na muktaśca baddhasyaiva vimuktatā ॥ 31॥

    एवंरूपा परा विद्या सत्येन तपसापि च ।
    ब्रह्मचर्यादिभिर्धर्मैर्लभ्या वेदान्तवर्त्मना ॥ ३२॥

    evaṃrūpā parā vidyā satyena tapasāpi ca ।
    brahmacaryādibhirdharmairlabhyā vedāntavartmanā ॥ 32॥

    स्वशरीरे स्वयंज्योतिःस्वरूपं पारमार्थिकम् ।
    क्षीणदोषः प्रपश्यन्ति नेतरे माययावृताः ॥ ३३॥

    svaśarīre svayaṃjyotiḥsvarūpaṃ pāramārthikam ।
    kṣīṇadoṣaḥ prapaśyanti netare māyayāvṛtāḥ ॥ 33॥

    एवं स्वरूपविज्ञानं यस्य कस्यास्ति योगिनः ।
    कुत्रचिद्गमनं नास्ति तस्य सम्पूर्णरूपिणः ॥ ३४॥

    evaṃ svarūpavijñānaṃ yasya kasyāsti yoginaḥ ।
    kutracidgamanaṃ nāsti tasya sampūrṇarūpiṇaḥ ॥ 34॥

    आकाशमेकं सम्पूर्णं कुत्रचिन्न हि गच्छति ।
    तद्वद्ब्रह्मात्मविच्छ्रेष्ठः कुत्रचिन्नैव गच्छति ॥ ३५॥

    ākāśamekaṃ sampūrṇaṃ kutracinna hi gacchati ।
    tadvadbrahmātmavicchreṣṭhaḥ kutracinnaiva gacchati ॥ 35॥

    अभक्ष्यस्य निवृत्त्या तु विशुद्धं हृदयं भवेत् ।
    आहारशुद्धौ चित्तस्य विशुद्धिर्भवति स्वतः ॥ ३६॥

    abhakṣyasya nivṛttyā tu viśuddhaṃ hṛdayaṃ bhavet ।
    āhāraśuddhau cittasya viśuddhirbhavati svataḥ ॥ 36॥

    चित्तशुद्धौ क्रमाज्ज्ञानं त्रुट्यन्ति ग्रन्थयः स्फुटम् ।
    अभक्ष्यं ब्रह्मविज्ञानविहीनस्यैव देहिनः ॥ ३७॥

    cittaśuddhau kramājjñānaṃ truṭyanti granthayaḥ sphuṭam ।
    abhakṣyaṃ brahmavijñānavihīnasyaiva dehinaḥ ॥ 37॥

    न सम्यग्ज्ञानिनस्तद्वत्स्वरूपं सकलं खलु ।
    अहमन्नं सदान्नाद इति हि ब्रह्मवेदनम् ॥ ३८॥

    na samyagjñāninastadvatsvarūpaṃ sakalaṃ khalu ।
    ahamannaṃ sadānnāda iti hi brahmavedanam ॥ 38॥

    ब्रह्मविद्ग्रसति ज्ञानात्सर्वं ब्रह्मात्मनैव तु ।
    ब्रह्मक्षत्रादिकं सर्वं यस्य स्यादोदनं सदा ॥ ३९॥

    brahmavidgrasati jñānātsarvaṃ brahmātmanaiva tu ।
    brahmakṣatrādikaṃ sarvaṃ yasya syādodanaṃ sadā ॥ 39॥

    यस्योपसेचनं मृत्युस्तं ज्ञानी तादृशः खलु ।
    ब्रह्मस्वरूपविज्ञानाज्जगद्भोज्यं भवेत्खलु ॥ ४०॥

    yasyopasecanaṃ mṛtyustaṃ jñānī tādṛśaḥ khalu ।
    brahmasvarūpavijñānājjagadbhojyaṃ bhavetkhalu ॥ 40॥

    जगदात्मतया भाति यदा भोज्यं भवेत्तदा ।
    ब्रह्मस्वात्मतया नित्यं भक्षितं सकलं तदा ॥ ४१॥

    jagadātmatayā bhāti yadā bhojyaṃ bhavettadā ।
    brahmasvātmatayā nityaṃ bhakṣitaṃ sakalaṃ tadā ॥ 41॥

    यदाभासेन रूपेण जगद्भोज्यं भवेत तत् ।
    मानतः स्वात्मना भातं भक्षितं भवति ध्रुवम् ॥ ४२॥

    yadābhāsena rūpeṇa jagadbhojyaṃ bhaveta tat ।
    mānataḥ svātmanā bhātaṃ bhakṣitaṃ bhavati dhruvam ॥ 42॥

    स्वस्वरूपं स्वयं भुङ्क्ते नास्ति भोज्यं पृथक् स्वतः ।
    अस्ति चेदस्तितारूपं ब्रह्मैवास्तित्वलक्षणम् ॥ ४३॥

    svasvarūpaṃ svayaṃ bhuṅkte nāsti bhojyaṃ pṛthak svataḥ ।
    asti cedastitārūpaṃ brahmaivāstitvalakṣaṇam ॥ 43॥

    अस्तितालक्षणा सत्ता सत्ता ब्रह्म न चापरा ।
    नास्ति सत्तातिरेकेण नास्ति माया च वस्तुतः ॥ ४४॥

    astitālakṣaṇā sattā sattā brahma na cāparā ।
    nāsti sattātirekeṇa nāsti māyā ca vastutaḥ ॥ 44॥

    योगिनामात्मनिष्ठानां माया स्वात्मनि कल्पिता ।
    साक्षिरूपतया भाति ब्रह्मज्ञानेन बाधिता ॥ ४५॥

    yogināmātmaniṣṭhānāṃ māyā svātmani kalpitā ।
    sākṣirūpatayā bhāti brahmajñānena bādhitā ॥ 45॥

    ब्रह्मविज्ञानसम्पन्नः प्रतीतमखिलं जगत् ।
    पश्यन्नपि सदा नैव पश्यति स्वात्मनः पृथक् ॥ ४६॥

    brahmavijñānasampannaḥ pratītamakhilaṃ jagat ।
    paśyannapi sadā naiva paśyati svātmanaḥ pṛthak ॥ 46॥

    इत्युपनिषत् ॥

    ityupaniṣat ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ॥

    भद्रं पश्येमाक्षभिर्यजत्राः ॥

    bhadraṃ paśyemākṣabhiryajatrāḥ ॥

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ॥

    व्यशेम देवहितं यदायुः ॥

    vyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

    svasti na indro vṛddhaśravāḥ ॥

    स्वस्ति नः पूषा विश्ववेदाः ॥

    svasti naḥ pūṣā viśvavedāḥ ॥

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

    svasti nastārkṣyo ariṣṭanemiḥ ॥

    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ तत्सत् ॥

    hariḥ oṃ tatsat ॥

    इति पाशुपतब्रह्मोपनिषत्समाप्ता ॥

    iti pāśupatabrahmopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact