English Edition
    Library / Philosophy and Religion

    Savitri Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    सावित्र्युपनिषत्

    sāvitryupaniṣat

    सावित्र्युपनिषद्वेद्यचित्सावित्रपदोज्ज्वलम् ।
    प्रतियोगिविनिर्मुक्तं रामचन्द्रपदं भजे ॥

    sāvitryupaniṣadvedyacitsāvitrapadojjvalam ।
    pratiyogivinirmuktaṃ rāmacandrapadaṃ bhaje ॥

    सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् ।
    त्रिपुरातपनं देवीत्रिपुरा कठभावना ॥

    sāvitryātmā pāśupataṃ paraṃ brahmāvadhūtakam ।
    tripurātapanaṃ devītripurā kaṭhabhāvanā ॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
    बलमिन्द्रियाणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म
    निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं
    मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि
    सन्तु ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho
    balamindriyāṇi ca । sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma
    nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ
    me'stu । tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi
    santu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    कः सविता का सावित्री अग्निरेव सविता पृथिवी सावित्री स
    यत्राग्निस्तत्पृथिवी यत्र वै पृथिवी तत्राग्निस्ते द्वे योनी
    तदेकं मिथुनम् ॥ १॥

    kaḥ savitā kā sāvitrī agnireva savitā pṛthivī sāvitrī sa
    yatrāgnistatpṛthivī yatra vai pṛthivī tatrāgniste dve yonī
    tadekaṃ mithunam ॥ 1॥

    कः सविता का सवित्री वरुण एव सवितापः सावित्री स यत्र
    वरुणस्तदापो यत्र वा आपस्तद्वरुणस्ते द्वे योनिस्तदेकं
    मिथुनम् ॥ २॥

    kaḥ savitā kā savitrī varuṇa eva savitāpaḥ sāvitrī sa yatra
    varuṇastadāpo yatra vā āpastadvaruṇaste dve yonistadekaṃ
    mithunam ॥ 2॥

    कः सविता का सावित्री वायुरेव सविताकाशः सावित्री स यत्र
    वायुस्तदाकाशो यत्र वा आकाशस्तद्वायुस्ते द्वे योनिस्तदेकं
    मिथुनम् ॥ ३॥

    kaḥ savitā kā sāvitrī vāyureva savitākāśaḥ sāvitrī sa yatra
    vāyustadākāśo yatra vā ākāśastadvāyuste dve yonistadekaṃ
    mithunam ॥ 3॥

    कः सविता का सावित्री यज्ञ एव सविता छन्दांसि सावित्री स
    यत्र यज्ञस्तत्र छन्दांसि यत्र वा छन्दांसि स यज्ञस्ते द्वे
    योनिस्तदेकं मिथुनम् ॥ ४॥

    kaḥ savitā kā sāvitrī yajña eva savitā chandāṃsi sāvitrī sa
    yatra yajñastatra chandāṃsi yatra vā chandāṃsi sa yajñaste dve
    yonistadekaṃ mithunam ॥ 4॥

    कः सविता का सावित्री स्तनयित्रुरेव सविता विद्युत्सावित्री स
    यत्र स्तनयित्रुस्तद्विद्युत् यत्र वा विद्युत्तत्र स्तनयित्रुस्ते द्वे
    योनिस्तदेकं मिथुनम् ॥ ५॥

    kaḥ savitā kā sāvitrī stanayitrureva savitā vidyutsāvitrī sa
    yatra stanayitrustadvidyut yatra vā vidyuttatra stanayitruste dve
    yonistadekaṃ mithunam ॥ 5॥

    कः सविता का सावित्री आदित्य एव सविता द्यौः सावित्री स
    यत्रादित्यस्तद्द्यौर्यत्र वा द्यौस्तदादित्यस्ते द्वे योनिस्तदेकं
    मिथुनम् ॥ ६॥

    kaḥ savitā kā sāvitrī āditya eva savitā dyauḥ sāvitrī sa
    yatrādityastaddyauryatra vā dyaustadādityaste dve yonistadekaṃ
    mithunam ॥ 6॥

    कः सविता का सावित्री चन्द्र एव सविता नक्षत्राणि सावित्री
    स यत्र चन्द्रस्तन्नक्षत्राणि यत्र वा नक्षत्राणे स चन्द्रमास्ते
    द्वे योनिस्तदेकं मिथुनम् ॥ ७॥

    kaḥ savitā kā sāvitrī candra eva savitā nakṣatrāṇi sāvitrī
    sa yatra candrastannakṣatrāṇi yatra vā nakṣatrāṇe sa candramāste
    dve yonistadekaṃ mithunam ॥ 7॥

    कः सविता का सावित्री मन एव सविता वाक् सावित्री स यत्र वा
    मनस्तद्वाक् यत्र वा वाक् तन्मनस्ते द्वे योनिस्तदेकं
    मिथुनम् ॥ ८॥

    kaḥ savitā kā sāvitrī mana eva savitā vāk sāvitrī sa yatra vā
    manastadvāk yatra vā vāk tanmanaste dve yonistadekaṃ
    mithunam ॥ 8॥

    कः सविता का सावित्री पुरुष एव सविता स्त्री सावित्री स यत्र
    पुरुषस्तत्स्त्री यत्र वा स्त्री स पुरुषस्ते द्वे योनिस्तदेकं
    मिथुनम् ॥ ९॥

    kaḥ savitā kā sāvitrī puruṣa eva savitā strī sāvitrī sa yatra
    puruṣastatstrī yatra vā strī sa puruṣaste dve yonistadekaṃ
    mithunam ॥ 9॥

    सावित्र्याः पादत्रयम्
    तस्या एव1 प्रथमः पादो भूस्तत्सवितुर्वरेण्यमित्यग्निर्वै
    वरेण्यमापो वरेण्यं चन्द्रमा वरेण्यम् ॥ १०॥

    sāvitryāḥ pādatrayam
    tasyā eva2 prathamaḥ pādo bhūstatsaviturvareṇyamityagnirvai
    vareṇyamāpo vareṇyaṃ candramā vareṇyam ॥ 10॥

    तस्या एव3 द्वितीयः
    पादो भर्गमयोऽपि भुवो भर्गो देवस्य धीमहीत्यग्निर्वै भर्ग
    आदित्यो वै भर्गश्चन्द्रमा वै भर्गः ॥ ११॥

    tasyā eva4 dvitīyaḥ
    pādo bhargamayo'pi bhuvo bhargo devasya dhīmahītyagnirvai bharga
    ādityo vai bhargaścandramā vai bhargaḥ ॥ 11॥

    तस्या एष तृतीयः पादः स्वर्धियो यो नः प्रचोदयादिति
    स्त्री चैव पुरुषश्च प्रजनयतः ॥ १२॥

    tasyā eṣa tṛtīyaḥ pādaḥ svardhiyo yo naḥ pracodayāditi
    strī caiva puruṣaśca prajanayataḥ ॥ 12॥

    सावित्रीवेदनफलं पुनर्मृत्युञ्जयः
    यो वा एतां सावित्रीमेवं वेद स पुनर्मृत्युं जयति ॥ १३॥

    sāvitrīvedanaphalaṃ punarmṛtyuñjayaḥ
    yo vā etāṃ sāvitrīmevaṃ veda sa punarmṛtyuṃ jayati ॥ 13॥

    बलातिबलयोर्विराट् पुरुष ऋषिः । गायत्री छन्दः ।
    गायत्री देवता । अकारोकारमकारा बीजाद्याः ।
    क्षुधाऽऽदिनिरसने विनियोगः । क्लामित्यादिषडङ्गम् 5
    ध्यानम् ।
    अमृतकरतलाग्रौ 7 सर्वसंजीवनाढ्या-
    वघहरणसुदक्षौ वेदसारे मयूखे ।
    प्रणवमयविकारौ भास्कराकारदेहौ
    सततमनूभवेऽहं तौ बलातिबलान्तौ 9

    balātibalayorvirāṭ puruṣa ṛṣiḥ । gāyatrī chandaḥ ।
    gāyatrī devatā । akārokāramakārā bījādyāḥ ।
    kṣudhā''dinirasane viniyogaḥ । klāmityādiṣaḍaṅgam 6
    dhyānam ।
    amṛtakaratalāgrau 8 sarvasaṃjīvanāḍhyā-
    vaghaharaṇasudakṣau vedasāre mayūkhe ।
    praṇavamayavikārau bhāskarākāradehau
    satatamanūbhave'haṃ tau balātibalāntau 10

    ॐ ह्रीं बले महादेवि ह्रीं महाबले क्लीं
    चतुर्विधपुरुषार्थसिद्धिप्रदे तत्सवितुर्वरदात्मिके
    ह्रीं वरेण्यं भर्गो देवस्य वरदात्मिके अतिबले सर्वदयामूर्ते
    बले सर्वक्षुच्छ्रमोपनाशिनि धीमहि धियो यो नर्जाते प्रचुर्या 11
    या प्रचोदयादात्मिके प्रणवशिरस्कात्मिके हुं फट् स्वाहा ॥ १४॥

    oṃ hrīṃ bale mahādevi hrīṃ mahābale klīṃ
    caturvidhapuruṣārthasiddhiprade tatsaviturvaradātmike
    hrīṃ vareṇyaṃ bhargo devasya varadātmike atibale sarvadayāmūrte
    bale sarvakṣucchramopanāśini dhīmahi dhiyo yo narjāte pracuryā 12
    yā pracodayādātmike praṇavaśiraskātmike huṃ phaṭ svāhā ॥ 14॥

    विद्याफलम्
    एवं विद्वान् कृतकृत्यो भवति सावित्र्या एव सलोकतां
    जयतीत्युपनिषत् ॥ १५॥

    vidyāphalam
    evaṃ vidvān kṛtakṛtyo bhavati sāvitryā eva salokatāṃ
    jayatītyupaniṣat ॥ 15॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
    बलमिन्द्रियाणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म
    निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं
    मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि
    सन्तु ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho
    balamindriyāṇi ca । sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma
    nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ
    me'stu । tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi
    santu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ तत्सत् ॥

    hariḥ oṃ tatsat ॥

    इति सावित्र्युपनिषत्समाप्ता ॥

    iti sāvitryupaniṣatsamāptā ॥

    Notes:
    1 Variant reading: एष
    3 Variant reading: एष
    5 Variant reading: षडङ्गन्यासः
    7 Variant reading: तलार्द्रौ
    9 Variant reading: बलाती
    11 Variant reading: बले सर्वक्षुद्भ्रमोपनाशिनि धीमहि धियो यो नर्जाते प्रचुर्यः

    Notes:
    2 Variant reading: eṣa
    4 Variant reading: eṣa
    6 Variant reading: ṣaḍaṅganyāsaḥ
    8 Variant reading: talārdrau
    10 Variant reading: balātī
    12 Variant reading: bale sarvakṣudbhramopanāśini dhīmahi dhiyo yo narjāte pracuryaḥ

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact