English Edition
    Library / Philosophy and Religion

    Avadhuta Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ अवधूतोपनिषत् ॥

    ॥ avadhūtopaniṣat ॥

    गौणमुख्यावधूतालिहृदयाम्बुजवर्ति यत् ।
    तत्त्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते ॥

    gauṇamukhyāvadhūtālihṛdayāmbujavarti yat ।
    tattraipadaṃ brahmatattvaṃ svamātramavaśiṣyate ॥

    ॐ सह नाववतु ॥

    oṃ saha nāvavatu ॥

    सह नौ भुनक्तु ॥

    saha nau bhunaktu ॥

    सह वीर्यं करवावहै ॥

    saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ अथ ह सांकृतिर्भगवन्तमवधूतं दत्तात्रेयं
    परिसमेत्य पप्रच्छ भगवन्कोऽवधूतस्य का स्थितिः किं
    लक्ष्म किं संसरणमिति । तं होवाच भगवो दत्तात्रेयः
    परमकारुणिकः ॥

    hariḥ oṃ atha ha sāṃkṛtirbhagavantamavadhūtaṃ dattātreyaṃ
    parisametya papraccha bhagavanko'vadhūtasya kā sthitiḥ kiṃ
    lakṣma kiṃ saṃsaraṇamiti । taṃ hovāca bhagavo dattātreyaḥ
    paramakāruṇikaḥ ॥

    अक्षरत्वाद्वरेण्यत्वाद्धृतसंसारबन्धनात् ।
    तत्त्वमस्यादिलक्ष्यत्वादवधूत इतीर्यते ॥ १॥

    akṣaratvādvareṇyatvāddhṛtasaṃsārabandhanāt ।
    tattvamasyādilakṣyatvādavadhūta itīryate ॥ 1॥

    यो विलङ्घ्याश्रमान्वर्णानात्मन्येव स्थितः सदा ।
    अतिवर्णाश्रमी योगी अवधूतः स कथ्यते ॥ २॥

    yo vilaṅghyāśramānvarṇānātmanyeva sthitaḥ sadā ।
    ativarṇāśramī yogī avadhūtaḥ sa kathyate ॥ 2॥

    तस्य प्रियं शिरः कृत्वा मोदो दक्षिणपक्षकः ।
    प्रमोद उत्तरः पक्ष आनन्दो गोष्पदायते ॥ ३॥

    tasya priyaṃ śiraḥ kṛtvā modo dakṣiṇapakṣakaḥ ।
    pramoda uttaraḥ pakṣa ānando goṣpadāyate ॥ 3॥

    गोपालसदृशां शीर्षे नापि मध्ये न चाप्यधः ।
    ब्रह्मपुच्छं प्रतिष्ठेति पुच्छाकारेण कारयेत् ॥ ४॥

    gopālasadṛśāṃ śīrṣe nāpi madhye na cāpyadhaḥ ।
    brahmapucchaṃ pratiṣṭheti pucchākāreṇa kārayet ॥ 4॥

    एवं चतुष्पथं कृत्वा ते यान्ति परमां गतिम् ।
    न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ॥ ५॥

    evaṃ catuṣpathaṃ kṛtvā te yānti paramāṃ gatim ।
    na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ ॥ 5॥

    स्वैरं स्वैरविहरणं तत्संसरणम् । सांबरा वा दिगंबरा वा ।
    न तेषां धर्माधर्मौ न मेध्यामेधौ । सदा
    सांग्रहण्येष्ट्याश्वमेधमन्तयागं यजते ।
    स महामखो महायोगः । कृत्स्नमेतच्चित्रं कर्म।
    स्वैरं न विगायेत्तन्महाव्रतम् । न स मूढवल्लिप्यते ।
    यथा रविः सर्वरसान्प्रभुङ्क्ते
    हुताशनश्चापि हि सर्वभक्षः ।
    तथैव योगी विषयान्प्रभुङ्क्ते
    न लिप्यते पुण्यपापैश्च शुद्धः ॥ ६॥

    svairaṃ svairaviharaṇaṃ tatsaṃsaraṇam । sāṃbarā vā digaṃbarā vā ।
    na teṣāṃ dharmādharmau na medhyāmedhau । sadā
    sāṃgrahaṇyeṣṭyāśvamedhamantayāgaṃ yajate ।
    sa mahāmakho mahāyogaḥ । kṛtsnametaccitraṃ karma।
    svairaṃ na vigāyettanmahāvratam । na sa mūḍhavallipyate ।
    yathā raviḥ sarvarasānprabhuṅkte
    hutāśanaścāpi hi sarvabhakṣaḥ ।
    tathaiva yogī viṣayānprabhuṅkte
    na lipyate puṇyapāpaiśca śuddhaḥ ॥ 6॥

    आपूर्यमाणमचलप्रतिष्ठं
    समुद्रमापः प्रविशन्ति यद्वत् ।
    तद्वत्कामा यं प्रविशन्ति सर्वे
    स शान्तिमाप्नोति न कामकामी ॥ ७॥

    āpūryamāṇamacalapratiṣṭhaṃ
    samudramāpaḥ praviśanti yadvat ।
    tadvatkāmā yaṃ praviśanti sarve
    sa śāntimāpnoti na kāmakāmī ॥ 7॥

    न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
    न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ८॥

    na nirodho na cotpattirna baddho na ca sādhakaḥ ।
    na mumukṣurna vai mukta ityeṣā paramārthatā ॥ 8॥

    ऐहिकामुष्मिकव्रातसिद्धै मुक्तेश्च सिद्धये ।
    बहुकृत्यं पुरा स्यान्मे तत्सर्वमधुना कृतम् ॥ ९॥

    aihikāmuṣmikavrātasiddhai mukteśca siddhaye ।
    bahukṛtyaṃ purā syānme tatsarvamadhunā kṛtam ॥ 9॥

    तदेव कृतकृत्यत्वं प्रतियोगिपुरःसरम् ।
    अनुसन्दधदेवायमेवं तृप्यति नित्यशः ॥ १०॥

    tadeva kṛtakṛtyatvaṃ pratiyogipuraḥsaram ।
    anusandadhadevāyamevaṃ tṛpyati nityaśaḥ ॥ 10॥

    दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया ।
    परमानन्दपूर्णोऽहं संसरामि किमिच्छया ॥ ११॥

    duḥkhino'jñāḥ saṃsarantu kāmaṃ putrādyapekṣayā ।
    paramānandapūrṇo'haṃ saṃsarāmi kimicchayā ॥ 11॥

    अनुतिष्ठन्तु कर्माणि परलोकयियासवः ।
    सर्वलोकात्मकः कस्मादनुतिष्ठामि किं कथम् ॥ १२॥

    anutiṣṭhantu karmāṇi paralokayiyāsavaḥ ।
    sarvalokātmakaḥ kasmādanutiṣṭhāmi kiṃ katham ॥ 12॥

    व्याचक्षतां ते शास्त्राणि वेदानध्यापयन्तु वा ।
    येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः ॥ १३॥

    vyācakṣatāṃ te śāstrāṇi vedānadhyāpayantu vā ।
    ye'trādhikāriṇo me tu nādhikāro'kriyatvataḥ ॥ 13॥

    निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च ।
    द्रष्टारश्चेत्कल्पयन्तु किं मे स्यादन्यकल्पनात् ॥ १४॥

    nidrābhikṣe snānaśauce necchāmi na karomi ca ।
    draṣṭāraścetkalpayantu kiṃ me syādanyakalpanāt ॥ 14॥

    गुञ्जापुञ्जादि दह्येत नान्यारोपितवह्निना ।
    नान्यारोपितसंसारधर्मा नैवमहं भजे ॥ १५॥

    guñjāpuñjādi dahyeta nānyāropitavahninā ।
    nānyāropitasaṃsāradharmā naivamahaṃ bhaje ॥ 15॥

    शृण्वन्त्वज्ञाततत्त्वास्ते जानन्कस्माञ्छृणोम्यहम् ।
    मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः ॥ १६॥

    śṛṇvantvajñātatattvāste jānankasmāñchṛṇomyaham ।
    manyantāṃ saṃśayāpannā na manye'hamasaṃśayaḥ ॥ 16॥

    विपर्यस्तो निदिध्यासे किं ध्यानमविपर्यये ।
    देहात्मत्वविपर्यासं न कदाचिद्भजाम्यहम् ॥ १७॥

    viparyasto nididhyāse kiṃ dhyānamaviparyaye ।
    dehātmatvaviparyāsaṃ na kadācidbhajāmyaham ॥ 17॥

    अहं मनुष्य इत्यादिव्यवहारो विनाप्यमुम् ।
    विपर्यासं चिराभ्यस्तवासनातोऽवकल्पते ॥ १८॥

    ahaṃ manuṣya ityādivyavahāro vināpyamum ।
    viparyāsaṃ cirābhyastavāsanāto'vakalpate ॥ 18॥

    आरब्धकर्मणि क्षीणे व्यवहारो निवर्तते ।
    कर्मक्षये त्वसौ नैव शामेद्ध्यानसहस्रतः ॥ १९॥

    ārabdhakarmaṇi kṣīṇe vyavahāro nivartate ।
    karmakṣaye tvasau naiva śāmeddhyānasahasrataḥ ॥ 19॥

    विरलत्वं व्यवहृतेरिष्टं चेद्ध्यानमस्तु ते ।
    बाधिकर्मव्यवहृतिं पश्यन्ध्यायाम्यहं कुतः ॥ २०॥

    viralatvaṃ vyavahṛteriṣṭaṃ ceddhyānamastu te ।
    bādhikarmavyavahṛtiṃ paśyandhyāyāmyahaṃ kutaḥ ॥ 20॥

    विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम ।
    विक्षेपो वा समाधिर्वा मनसः स्याद्विकारिणः ।
    नित्यानुभवरूपस्य को मेऽत्रानुभवः पृथक् ॥ २१॥

    vikṣepo nāsti yasmānme na samādhistato mama ।
    vikṣepo vā samādhirvā manasaḥ syādvikāriṇaḥ ।
    nityānubhavarūpasya ko me'trānubhavaḥ pṛthak ॥ 21॥

    कृतं कृत्यं प्रापणीयं प्राप्तमित्येव नित्यशः ।
    व्यवहारो लौकिको वा शास्त्रीयो वान्यथापि वा ।
    ममाकर्तुरलेपस्य यथारब्धं प्रवर्तताम् ॥ २२॥

    kṛtaṃ kṛtyaṃ prāpaṇīyaṃ prāptamityeva nityaśaḥ ।
    vyavahāro laukiko vā śāstrīyo vānyathāpi vā ।
    mamākarturalepasya yathārabdhaṃ pravartatām ॥ 22॥

    अथवा कृतकृत्येऽपि लोकानुग्रहकाम्यया ।
    शास्त्रीयेणैव मार्गेन वर्तेऽहं मम का क्षतिः ॥ २३॥

    athavā kṛtakṛtye'pi lokānugrahakāmyayā ।
    śāstrīyeṇaiva mārgena varte'haṃ mama kā kṣatiḥ ॥ 23॥

    देवार्चनस्नानशौचभिक्षादौ वर्ततां वपुः ।
    तारं जपतु वाक्तद्वत्पठत्वाम्नायमस्तकम् ॥ २४॥

    devārcanasnānaśaucabhikṣādau vartatāṃ vapuḥ ।
    tāraṃ japatu vāktadvatpaṭhatvāmnāyamastakam ॥ 24॥

    विष्णुं ध्यायतु धीर्यद्वा ब्रह्मानन्दे विलीयताम् ।
    साक्ष्यहं किंचिदप्यत्र न कुर्वे नापि कारये ॥ २५॥

    viṣṇuṃ dhyāyatu dhīryadvā brahmānande vilīyatām ।
    sākṣyahaṃ kiṃcidapyatra na kurve nāpi kāraye ॥ 25॥

    कृतकृत्यतया तृप्तः प्राप्तप्राप्यतया पुनः ।
    तृप्यन्नेवं स्वमनसा मन्यतेसौ निरन्तरम् ॥ २६॥

    kṛtakṛtyatayā tṛptaḥ prāptaprāpyatayā punaḥ ।
    tṛpyannevaṃ svamanasā manyatesau nirantaram ॥ 26॥

    धन्योऽहं धन्योऽहं नित्यं स्वात्मानमञ्जसा वेद्मि ।
    धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे स्पष्टम् ॥ २७॥

    dhanyo'haṃ dhanyo'haṃ nityaṃ svātmānamañjasā vedmi ।
    dhanyo'haṃ dhanyo'haṃ brahmānando vibhāti me spaṣṭam ॥ 27॥

    धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य ।
    धन्योऽहं धन्योऽहं स्वस्याज्ञानं पलायितं क्वापि ॥ २८॥

    dhanyo'haṃ dhanyo'haṃ duḥkhaṃ sāṃsārikaṃ na vīkṣe'dya ।
    dhanyo'haṃ dhanyo'haṃ svasyājñānaṃ palāyitaṃ kvāpi ॥ 28॥

    धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किंचित् ।
    धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमत्र सम्पन्नम् ॥ २९॥

    dhanyo'haṃ dhanyo'haṃ kartavyaṃ me na vidyate kiṃcit ।
    dhanyo'haṃ dhanyo'haṃ prāptavyaṃ sarvamatra sampannam ॥ 29॥

    धन्योऽहं धन्योऽहं तृप्तेर्मे कोपमा भवेल्लोके ।
    धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः पुनर्धन्यः ॥ ३०॥

    dhanyo'haṃ dhanyo'haṃ tṛpterme kopamā bhavelloke ।
    dhanyo'haṃ dhanyo'haṃ dhanyo dhanyaḥ punaḥ punardhanyaḥ ॥ 30॥

    अहो पुण्यमहो पुण्यं फलितं फलितं दृढम् ।
    अस्य पुण्यस्य सम्पत्तेरहो वयमहो वयम् ॥ ३१॥

    aho puṇyamaho puṇyaṃ phalitaṃ phalitaṃ dṛḍham ।
    asya puṇyasya sampatteraho vayamaho vayam ॥ 31॥

    अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम् ।
    अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः ॥ ३२॥

    aho jñānamaho jñānamaho sukhamaho sukham ।
    aho śāstramaho śāstramaho gururaho guruḥ ॥ 32॥

    इति य इदमधीते सोऽपि कृतकृत्यो भवति । सुरापानात्पूतो भवति ।
    स्वर्णस्तेयात्पूतो भवति । ब्रह्महत्यात्पूतो भवति ।
    कृत्याकृत्यात्पूतो भवति । एवं विदित्वा स्वेच्छाचारपरो
    भूयादोंसत्यमित्युपनिषत् ॥

    iti ya idamadhīte so'pi kṛtakṛtyo bhavati । surāpānātpūto bhavati ।
    svarṇasteyātpūto bhavati । brahmahatyātpūto bhavati ।
    kṛtyākṛtyātpūto bhavati । evaṃ viditvā svecchācāraparo
    bhūyādoṃsatyamityupaniṣat ॥

    ॐ सह नाववतु ॥

    oṃ saha nāvavatu ॥

    सह नौ भुनक्तु ॥

    saha nau bhunaktu ॥

    सह वीर्यं करवावहै ॥

    saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इत्यवधूतोपनिषत्समाप्ता ॥

    ityavadhūtopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact