English Edition
    Library / Philosophy and Religion

    Bhasmajabala Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ भस्मजाबालोपनिषत् ॥

    ॥ bhasmajābālopaniṣat ॥

    यत्साम्यज्ञानकालाग्निस्वातिरिक्तास्तिताभ्रमम् ।

    yatsāmyajñānakālāgnisvātiriktāstitābhramam ।

    करोति भस्म निःशेषं तद्ब्रह्मैवास्मि केवलम् ॥

    karoti bhasma niḥśeṣaṃ tadbrahmaivāsmi kevalam ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ॥

    भद्रं पश्येमाक्षभिर्यजत्राः ॥

    bhadraṃ paśyemākṣabhiryajatrāḥ ॥

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ॥

    व्यशेम देवहितं यदायुः ॥

    vyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

    svasti na indro vṛddhaśravāḥ ॥

    स्वस्ति नः पूषा विश्ववेदाः ॥

    svasti naḥ pūṣā viśvavedāḥ ॥

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

    svasti nastārkṣyo ariṣṭanemiḥ ॥

    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    अथ जाबालो भुसुण्डः कैलासशिखरावासमोंकारस्वरूपिणं महादेवमुमार्धकृतशेखरं सोमसूर्याग्निनयनमनन्तेन्दुरविप्रभं व्याघ्रचर्माम्बरधरं मृगहस्तं भस्मोद्धूलितविग्रहं तिर्यक्त्रिपुण्ड्ररेखाविराजमानभालप्रदेशं स्मितसम्पूर्णपञ्चविध- पञ्चाननं वीरासनारूढमप्रमेयमनाद्यनन्तं निष्कलं निर्गुणं शान्तं निरञ्जनमनामयं हुंफट्कुर्वाणं शिवनामान्यनिशमुच्चरन्तं हिरण्यबाहुं हिरण्यरूपं हिरण्यवर्णं हिरण्यनिधिमद्वैतं चतुर्थं ब्रह्मविष्णुरुद्रातीतमेकमाशास्यं भगवन्तं शिवं प्रणम्य मुहुर्मुहुरभ्यर्च्य श्रीफलदलैस्तेन भस्मना च नतोत्तमाङ्गः कृताञ्जलिपुटः पप्रच्छाधीहि भगवन्वेदसारमुद्धृत्य त्रिपुण्ड्रविधिं यस्मादन्यानप्रेक्षमेव मोक्षोपलब्धिः ।

    atha jābālo bhusuṇḍaḥ kailāsaśikharāvāsamoṃkārasvarūpiṇaṃ mahādevamumārdhakṛtaśekharaṃ somasūryāgninayanamanantenduraviprabhaṃ vyāghracarmāmbaradharaṃ mṛgahastaṃ bhasmoddhūlitavigrahaṃ tiryaktripuṇḍrarekhāvirājamānabhālapradeśaṃ smitasampūrṇapañcavidha- pañcānanaṃ vīrāsanārūḍhamaprameyamanādyanantaṃ niṣkalaṃ nirguṇaṃ śāntaṃ nirañjanamanāmayaṃ huṃphaṭkurvāṇaṃ śivanāmānyaniśamuccarantaṃ hiraṇyabāhuṃ hiraṇyarūpaṃ hiraṇyavarṇaṃ hiraṇyanidhimadvaitaṃ caturthaṃ brahmaviṣṇurudrātītamekamāśāsyaṃ bhagavantaṃ śivaṃ praṇamya muhurmuhurabhyarcya śrīphaladalaistena bhasmanā ca natottamāṅgaḥ kṛtāñjalipuṭaḥ papracchādhīhi bhagavanvedasāramuddhṛtya tripuṇḍravidhiṃ yasmādanyānaprekṣameva mokṣopalabdhiḥ ।

    किं भस्मनो द्रव्यम् ।

    kiṃ bhasmano dravyam ।

    कानि स्थानानि ।

    kāni sthānāni ।

    मनवोऽप्यत्र के वा ।

    manavo'pyatra ke vā ।

    कति वा तस्य धारणम् ।

    kati vā tasya dhāraṇam ।

    के वात्राधिकारिणः ।

    ke vātrādhikāriṇaḥ ।

    नियमस्तेषां को वा ।

    niyamasteṣāṃ ko vā ।

    मामन्तेवासिनमनुशासयामोक्षमिति ।

    māmantevāsinamanuśāsayāmokṣamiti ।

    अथ स होवाच भगवान्परमेश्वरः परमकारुणिकः प्रमथान्सुरानपि सोऽन्वीक्ष्य पूतं प्रातरुदयाद्गोमयं ब्रह्मपर्णे निधाय त्र्यम्बकमिति मन्त्रेण शोषयेत् ।

    atha sa hovāca bhagavānparameśvaraḥ paramakāruṇikaḥ pramathānsurānapi so'nvīkṣya pūtaṃ prātarudayādgomayaṃ brahmaparṇe nidhāya tryambakamiti mantreṇa śoṣayet ।

    येन केनापि तेजसा तत्स्वगृह्योक्तमार्गेण प्रतिष्ठाप्य वह्निं तत्र तद्गोमयद्रव्यं निधाय सोमाय स्वाहेति मन्त्रेण ततस्तिलब्रीहिभिः साज्यैर्जुहुयात् ।

    yena kenāpi tejasā tatsvagṛhyoktamārgeṇa pratiṣṭhāpya vahniṃ tatra tadgomayadravyaṃ nidhāya somāya svāheti mantreṇa tatastilabrīhibhiḥ sājyairjuhuyāt ।

    अयं तेनाष्टोत्तरसहस्रं सार्धमेतद्वा ।

    ayaṃ tenāṣṭottarasahasraṃ sārdhametadvā ।

    तत्राज्यस्य पर्णमयी जुहूर्भवति ।

    tatrājyasya parṇamayī juhūrbhavati ।

    तेन न पापं शृणोति ।

    tena na pāpaṃ śṛṇoti ।

    तद्घोममन्त्रस्र्यम्बकमित्येव अन्ते स्विष्टकृत्पूर्णाहुतिस्तेनैवाष्टदिक्षु बलिप्रदानम् ।

    tadghomamantrasryambakamityeva ante sviṣṭakṛtpūrṇāhutistenaivāṣṭadikṣu balipradānam ।

    तद्भस्म गायत्र्या सम्प्रोक्ष्य तद्धैमे राजते ताम्रे मृण्मये वा पात्रे निधाय रुद्रमन्त्रैः पुनरभ्युक्ष्य शुद्धदेशे संस्थापयेत् ।

    tadbhasma gāyatryā samprokṣya taddhaime rājate tāmre mṛṇmaye vā pātre nidhāya rudramantraiḥ punarabhyukṣya śuddhadeśe saṃsthāpayet ।

    ततो भोजयेद्ब्राह्मणान् ।

    tato bhojayedbrāhmaṇān ।

    ततः स्वयं पूतो भवति ।

    tataḥ svayaṃ pūto bhavati ।

    मानस्तोक इति सद्यो जातमित्यादि पञ्चब्रह्ममन्त्रैर्भस्म संगृह्याग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म देवा भस्म ऋषयो भस्म ।

    mānastoka iti sadyo jātamityādi pañcabrahmamantrairbhasma saṃgṛhyāgniriti bhasma vāyuriti bhasma jalamiti bhasma sthalamiti bhasma vyometi bhasma devā bhasma ṛṣayo bhasma ।

    सर्वं ह वा एतदिदं भस्म ।

    sarvaṃ ha vā etadidaṃ bhasma ।

    पूतं पावनं नमामि सद्यः समस्ताघशासकमिति शिरसाभिनम्य ।

    pūtaṃ pāvanaṃ namāmi sadyaḥ samastāghaśāsakamiti śirasābhinamya ।

    पूते वामहस्ते वामदेवायेति निधाय त्र्यम्बकमिति सम्प्रोक्ष्य शुद्धं शुद्धेनेति संमृज्य संशोध्य तेनैवापादशीर्षमुद्धूलनमाचरेत् ।

    pūte vāmahaste vāmadevāyeti nidhāya tryambakamiti samprokṣya śuddhaṃ śuddheneti saṃmṛjya saṃśodhya tenaivāpādaśīrṣamuddhūlanamācaret ।

    तत्र ब्रह्ममन्त्राः पञ्च ।

    tatra brahmamantrāḥ pañca ।

    ततः शेषस्य भस्मनो विनियोगः ।

    tataḥ śeṣasya bhasmano viniyogaḥ ।

    तर्जनीमध्यमानामिकाभिरग्नेर्भस्मासीति भस्म संगृह्य मूर्धानमिति मूर्धन्यग्रे न्यसेत् ।

    tarjanīmadhyamānāmikābhiragnerbhasmāsīti bhasma saṃgṛhya mūrdhānamiti mūrdhanyagre nyaset ।

    त्र्यम्बकमिति ललाटे नीलग्रीवायेति कण्ठे कण्ठस्य दक्षिणे पार्श्वे त्र्यायुषमिति वामेति कपोलयोः कालायेति नेत्रयोस्त्रिलोचनायेति श्रोत्रयोः शृणवामेति वक्त्रे प्रब्रवामेति हृदये आत्मन इति नाभौ नाभिरिति मन्त्रेण दक्षिणभुजमूले भवायेति तन्मध्ये रुद्रायेति तन्मणिबन्धे शर्वायेति तत्करपृष्ठे पशुपतय इति वामबाहुमूले उग्रायेति तन्मध्ये अग्रेवधायेति तन्मणिबन्धे दूरेवधायेति तत्करपृष्ठे नमो हन्त्र इति अंसे शङ्करायेति यथाक्रमं भस्म धृत्वा सोमायेति शिवं नत्वा ततः प्रक्षाल्य तद्भस्मापः पुनन्त्विति पिबेत् ।

    tryambakamiti lalāṭe nīlagrīvāyeti kaṇṭhe kaṇṭhasya dakṣiṇe pārśve tryāyuṣamiti vāmeti kapolayoḥ kālāyeti netrayostrilocanāyeti śrotrayoḥ śṛṇavāmeti vaktre prabravāmeti hṛdaye ātmana iti nābhau nābhiriti mantreṇa dakṣiṇabhujamūle bhavāyeti tanmadhye rudrāyeti tanmaṇibandhe śarvāyeti tatkarapṛṣṭhe paśupataya iti vāmabāhumūle ugrāyeti tanmadhye agrevadhāyeti tanmaṇibandhe dūrevadhāyeti tatkarapṛṣṭhe namo hantra iti aṃse śaṅkarāyeti yathākramaṃ bhasma dhṛtvā somāyeti śivaṃ natvā tataḥ prakṣālya tadbhasmāpaḥ punantviti pibet ।

    नाधो त्याज्यं नाधो त्याज्यम् ।

    nādho tyājyaṃ nādho tyājyam ।

    एतन्मध्याह्नसायाह्नेषु त्रिकालेषु विधिवद्भस्मधारणमप्रमादेन कार्यम् ।

    etanmadhyāhnasāyāhneṣu trikāleṣu vidhivadbhasmadhāraṇamapramādena kāryam ।

    प्रमादात्पतितो भवति ।

    pramādātpatito bhavati ।

    ब्राह्मणानामयमेव धर्मोऽयमेव धर्मः ।

    brāhmaṇānāmayameva dharmo'yameva dharmaḥ ।

    एवं भस्मधारणमकृत्वा नाश्नीयादापोऽन्नमन्यद्वा ।

    evaṃ bhasmadhāraṇamakṛtvā nāśnīyādāpo'nnamanyadvā ।

    प्रमादात्त्यक्त्वा भस्मधारणं न गायत्रीं जपेत् ।

    pramādāttyaktvā bhasmadhāraṇaṃ na gāyatrīṃ japet ।

    न जुहुयादग्नौ तर्पयेद्देवानृषीन्पित्रादीन् ।

    na juhuyādagnau tarpayeddevānṛṣīnpitrādīn ।

    अयमेव धर्मः सनातनः सर्वपापनाशको मोक्षहेतुः ।

    ayameva dharmaḥ sanātanaḥ sarvapāpanāśako mokṣahetuḥ ।

    नित्योऽयं धर्मो ब्राह्मणानां ब्रह्मचारिगृहिवानप्रस्थयतीनाम् ।

    nityo'yaṃ dharmo brāhmaṇānāṃ brahmacārigṛhivānaprasthayatīnām ।

    एतदकरणे प्रत्यवैति ब्राह्मणः ।

    etadakaraṇe pratyavaiti brāhmaṇaḥ ।

    अकृत्वा प्रमादेनैतदष्टोत्तरशतं जलमध्ये स्थित्वा गायत्रीं जप्त्वोपोषणेनैकेन शुद्धो भवति ।

    akṛtvā pramādenaitadaṣṭottaraśataṃ jalamadhye sthitvā gāyatrīṃ japtvopoṣaṇenaikena śuddho bhavati ।

    यतिर्भस्मधारणं त्यक्त्वैकदोपोष्य द्वादशसहस्रप्रणवं जप्त्वा शुद्धो भवति ।

    yatirbhasmadhāraṇaṃ tyaktvaikadopoṣya dvādaśasahasrapraṇavaṃ japtvā śuddho bhavati ।

    अन्यथेन्द्रो यतीन्सालावृकेभ्यः पातयति ।

    anyathendro yatīnsālāvṛkebhyaḥ pātayati ।

    भस्मनो यद्यभावस्तदा नर्यभस्मदाहनजन्यमन्यद्वावश्यं मन्त्रपूतं धार्यम् ।

    bhasmano yadyabhāvastadā naryabhasmadāhanajanyamanyadvāvaśyaṃ mantrapūtaṃ dhāryam ।

    एतत्प्रातः प्रयुञ्जानो रत्रिकृतात्पापात्पूतो भवति ।

    etatprātaḥ prayuñjāno ratrikṛtātpāpātpūto bhavati ।

    स्वर्णस्तेयात्प्रमुच्यते ।

    svarṇasteyātpramucyate ।

    मध्यन्दिने माध्यन्दिनं कृत्वोपस्थानान्तं ध्यायमान आदित्याभिमुखोऽधीयानः सुरापानात्पूतो भवति ।

    madhyandine mādhyandinaṃ kṛtvopasthānāntaṃ dhyāyamāna ādityābhimukho'dhīyānaḥ surāpānātpūto bhavati ।

    स्वर्णस्तेयात्पूतो भवति ।

    svarṇasteyātpūto bhavati ।

    ब्राह्मणवधात्पूतो भवति ।

    brāhmaṇavadhātpūto bhavati ।

    गोवधात्पूतो भवति ।

    govadhātpūto bhavati ।

    अश्ववधात्पूतो भवति ।

    aśvavadhātpūto bhavati ।

    गुरुवधात्पूतो भवति ।

    guruvadhātpūto bhavati ।

    मातृवधात्पूतो भवति ।

    mātṛvadhātpūto bhavati ।

    पितृवधात्पूतो भवति ।

    pitṛvadhātpūto bhavati ।

    त्रिकालमेतत्प्रयुञ्जानः सर्ववेदपारायणफलमवाप्नोति ।

    trikālametatprayuñjānaḥ sarvavedapārāyaṇaphalamavāpnoti ।

    सर्वतीर्थफलमश्नुते ।

    sarvatīrthaphalamaśnute ।

    अनपब्रुवः सर्वमायुरेति ।

    anapabruvaḥ sarvamāyureti ।

    विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् ।

    vindate prājāpatyaṃ rāyaspoṣaṃ gaupatyam ।

    एवमावर्तयेदुपनिषदमित्याह भगवान्सदाशिवः साम्बः सदाशिवः साम्बः ॥

    evamāvartayedupaniṣadamityāha bhagavānsadāśivaḥ sāmbaḥ sadāśivaḥ sāmbaḥ ॥

    इति प्रथमोऽध्यायः ॥

    iti prathamo'dhyāyaḥ ॥

    १॥ अथ भुसुण्डो जाबालो महादेवं साम्बं प्रणम्य पुनः पप्रच्छ किं नित्यं ब्राह्मणानां कर्तव्यं यदकरणे प्रत्यवैति ब्राह्मणः ।

    1॥ atha bhusuṇḍo jābālo mahādevaṃ sāmbaṃ praṇamya punaḥ papraccha kiṃ nityaṃ brāhmaṇānāṃ kartavyaṃ yadakaraṇe pratyavaiti brāhmaṇaḥ ।

    कः पूजनीयः ।

    kaḥ pūjanīyaḥ ।

    को वा ध्येयः ।

    ko vā dhyeyaḥ ।

    कः स्मर्तव्यः ।

    kaḥ smartavyaḥ ।

    कथं ध्येयः ।

    kathaṃ dhyeyaḥ ।

    क्व स्थातव्यमेतद्ब्रूहीति ।

    kva sthātavyametadbrūhīti ।

    समासेन तं होवाच ।

    samāsena taṃ hovāca ।

    प्रागुदयान्निर्वर्त्य शौचादिकं ततः स्नायात् ।

    prāgudayānnirvartya śaucādikaṃ tataḥ snāyāt ।

    मार्जनं रुद्रसूक्तैः ।

    mārjanaṃ rudrasūktaiḥ ।

    ततश्चाहतं वासः परिधत्ते पाप्मनोपहृत्यै ।

    tataścāhataṃ vāsaḥ paridhatte pāpmanopahṛtyai ।

    उद्यन्तमादित्यमभिध्यायन्नुद्धूलिताङ्गं कृत्वा यथास्थानं भस्मना त्रिपुण्ड्रं श्वेतेनैव रुद्राक्षाञ्छ्वेतान्बिभृयात् ।

    udyantamādityamabhidhyāyannuddhūlitāṅgaṃ kṛtvā yathāsthānaṃ bhasmanā tripuṇḍraṃ śvetenaiva rudrākṣāñchvetānbibhṛyāt ।

    नैतत्संमर्शः ।

    naitatsaṃmarśaḥ ।

    तथान्ये ।

    tathānye ।

    मूर्ध्नि चत्वारिंशत् ।

    mūrdhni catvāriṃśat ।

    शिखायामेकं त्रयं वा ।

    śikhāyāmekaṃ trayaṃ vā ।

    श्रोत्रयोर्द्वादश ।

    śrotrayordvādaśa ।

    कण्ठे द्वात्रिंशत् ।

    kaṇṭhe dvātriṃśat ।

    बाह्वोः षोडशषोडश ।

    bāhvoḥ ṣoḍaśaṣoḍaśa ।

    द्वादशद्वादश मणिबन्धयोः ।

    dvādaśadvādaśa maṇibandhayoḥ ।

    षट्षडङ्गुष्ठयोः ।

    ṣaṭṣaḍaṅguṣṭhayoḥ ।

    ततः सन्ध्यां सकुशोऽहरहरुपासीत ।

    tataḥ sandhyāṃ sakuśo'haraharupāsīta ।

    अग्निर्ज्योतिरित्यादिभिरग्नौ जुहुयात् ।

    agnirjyotirityādibhiragnau juhuyāt ।

    शिवलिङ्गं त्रिसन्ध्यमभ्यर्च्य कुशेष्वासीनो ध्यात्वा साम्बं मामेव वृषभारूढं हिरण्यबाहुं हिरण्यवर्णं हिरण्यरूपं पशुपाशविमोचकं पुरुषं कृष्णपिङ्गलमूर्ध्वरेतं विरूपाक्षं विश्वरूपं सहस्राक्षं सहस्रशीर्षं सहस्रचरणं विश्वतोबाहुं विश्वात्मानमेकमद्वैतं निष्कलं निष्क्रियं शान्तं शिवमक्षरमव्ययं हरिहरहिरण्यगर्भस्रष्टारमप्रमेयमनाद्यन्तं रुद्रसूक्तैरभिषिच्य सितेन भस्मना श्रीफलदलैश्च त्रिशाखैरार्द्रैरनार्द्रैर्वा ।

    śivaliṅgaṃ trisandhyamabhyarcya kuśeṣvāsīno dhyātvā sāmbaṃ māmeva vṛṣabhārūḍhaṃ hiraṇyabāhuṃ hiraṇyavarṇaṃ hiraṇyarūpaṃ paśupāśavimocakaṃ puruṣaṃ kṛṣṇapiṅgalamūrdhvaretaṃ virūpākṣaṃ viśvarūpaṃ sahasrākṣaṃ sahasraśīrṣaṃ sahasracaraṇaṃ viśvatobāhuṃ viśvātmānamekamadvaitaṃ niṣkalaṃ niṣkriyaṃ śāntaṃ śivamakṣaramavyayaṃ hariharahiraṇyagarbhasraṣṭāramaprameyamanādyantaṃ rudrasūktairabhiṣicya sitena bhasmanā śrīphaladalaiśca triśākhairārdrairanārdrairvā ।

    नैतत्र संस्पर्शः ।

    naitatra saṃsparśaḥ ।

    तत्पूजासाधनं कल्पयेच्च नैवेद्यम् ।

    tatpūjāsādhanaṃ kalpayecca naivedyam ।

    ततश्चैकादशगुणरुद्रो जपनीयः ।

    tataścaikādaśaguṇarudro japanīyaḥ ।

    एकगुणोऽनन्तः ।

    ekaguṇo'nantaḥ ।

    षडक्षरोऽष्टाक्षरो वा शैवो मन्त्रो जपनीयः ।

    ṣaḍakṣaro'ṣṭākṣaro vā śaivo mantro japanīyaḥ ।

    ओमित्यग्रे व्याहरेत् ।

    omityagre vyāharet ।

    नम इति पश्चात् ।

    nama iti paścāt ।

    ततः शिवायेत्यक्षरत्रयम् ।

    tataḥ śivāyetyakṣaratrayam ।

    ओमित्यग्रे व्याहरेत् ।

    omityagre vyāharet ।

    नम इति पश्चात् ।

    nama iti paścāt ।

    ततो महादेवयेति पञ्चाक्षराणि ।

    tato mahādevayeti pañcākṣarāṇi ।

    नातस्तारकः परमो मन्त्रः ।

    nātastārakaḥ paramo mantraḥ ।

    तारकोऽयं पञ्चाक्षरः ।

    tārako'yaṃ pañcākṣaraḥ ।

    कोऽयं शैवो मनुः ।

    ko'yaṃ śaivo manuḥ ।

    शैवस्तारकोऽयमुपदिश्यते मनुरविमुक्ते शैवेभ्यो जीवेभ्यः ।

    śaivastārako'yamupadiśyate manuravimukte śaivebhyo jīvebhyaḥ ।

    शैवोऽयमेव मन्त्रस्तारयति ।

    śaivo'yameva mantrastārayati ।

    स एव ब्रह्मोपदेशः ।

    sa eva brahmopadeśaḥ ।

    ब्रह्म सोमोऽहं पवनः सोमोऽहं पवते सोमोऽहं जनिता मतीनां सोमोऽहं जनिता पृथिव्याः सोमोऽहं जनिताऽग्नेः सोमोऽहं जनिता सूर्यस्य सोमोऽहं जनितेन्द्रस्य सोमोऽहं जनितोत विष्णोः सोमोऽहमेव जनिता स यश्चन्द्रमसो देवानां भूर्भुवस्वरादीनां सर्वेषां लोकानां च ।

    brahma somo'haṃ pavanaḥ somo'haṃ pavate somo'haṃ janitā matīnāṃ somo'haṃ janitā pṛthivyāḥ somo'haṃ janitā'gneḥ somo'haṃ janitā sūryasya somo'haṃ janitendrasya somo'haṃ janitota viṣṇoḥ somo'hameva janitā sa yaścandramaso devānāṃ bhūrbhuvasvarādīnāṃ sarveṣāṃ lokānāṃ ca ।

    विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत्सर्वस्य सोमोऽहमेव जनिता विश्वाधिको रुद्रो महर्षिः ।

    viśvaṃ bhūtaṃ bhuvanaṃ citraṃ bahudhā jātaṃ jāyamānaṃ ca yatsarvasya somo'hameva janitā viśvādhiko rudro maharṣiḥ ।

    हिरण्यगर्भादीनहं जायमानान्पश्यामि ।

    hiraṇyagarbhādīnahaṃ jāyamānānpaśyāmi ।

    यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेशैवमेव ।

    yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanā viveśaivameva ।

    अयमेवात्मान्तरात्मा ब्रह्मज्योतिर्यस्मान्न मत्तोऽन्यः परः ।

    ayamevātmāntarātmā brahmajyotiryasmānna matto'nyaḥ paraḥ ।

    अहमेव परो विश्वाधिकः ।

    ahameva paro viśvādhikaḥ ।

    मामेव विदित्वामृतत्वमेति ।

    māmeva viditvāmṛtatvameti ।

    तरति शोकम् ।

    tarati śokam ।

    मामेव विदित्वा सांसृतिकीं रुजं द्रावयति ।

    māmeva viditvā sāṃsṛtikīṃ rujaṃ drāvayati ।

    तस्मादहं रुद्रो यः सर्वेषां परमा गतिः ।

    tasmādahaṃ rudro yaḥ sarveṣāṃ paramā gatiḥ ।

    सोऽहं सर्वाकारः ।

    so'haṃ sarvākāraḥ ।

    यतो वा इमानि भूतानि जायन्ते ।

    yato vā imāni bhūtāni jāyante ।

    येन जातानि जीवन्ति ।

    yena jātāni jīvanti ।

    यत्प्रयन्त्यभिसंविशन्ति ।

    yatprayantyabhisaṃviśanti ।

    तं मामेव विदित्वोपासीत ।

    taṃ māmeva viditvopāsīta ।

    भूतेभिर्देवेभिरभिष्टुतोऽहमेव ।

    bhūtebhirdevebhirabhiṣṭuto'hameva ।

    भीषास्माद्वातः पवते ।

    bhīṣāsmādvātaḥ pavate ।

    भीषोदेति सूर्यः ।

    bhīṣodeti sūryaḥ ।

    भीषास्मादग्निश्चेन्द्रश्च ।

    bhīṣāsmādagniścendraśca ।

    सोमोऽत एव योऽहं सर्वेषामधिष्ठाता सर्वेषां च भूतानां पालकः ।

    somo'ta eva yo'haṃ sarveṣāmadhiṣṭhātā sarveṣāṃ ca bhūtānāṃ pālakaḥ ।

    सोऽहं पृथिवी ।

    so'haṃ pṛthivī ।

    सोऽहमापः ।

    so'hamāpaḥ ।

    सोऽहं तेजः ।

    so'haṃ tejaḥ ।

    सोऽहं वायुः ।

    so'haṃ vāyuḥ ।

    सोऽहं कालः ।

    so'haṃ kālaḥ ।

    सोऽहं दिशः ।

    so'haṃ diśaḥ ।

    सोऽहमात्मा ।

    so'hamātmā ।

    मयि सर्वं प्रतिष्ठितम् ।

    mayi sarvaṃ pratiṣṭhitam ।

    ब्रह्मविदाप्नोति परम् ।

    brahmavidāpnoti param ।

    ब्रह्मा शिवो मे अस्तु सदाशिवोम् ।

    brahmā śivo me astu sadāśivom ।

    अचक्षुर्विश्वतश्चक्षुरकर्णो विश्वतः कर्णोऽपादो विश्वतःपादोऽपाणिर्विश्वतःपाणिराहमशिरा विश्वतःशिरा विद्यामन्त्रैकसंश्रयो विद्यारूपो विद्यामयो विश्वेश्वरोऽहमजरोऽहम् ।

    acakṣurviśvataścakṣurakarṇo viśvataḥ karṇo'pādo viśvataḥpādo'pāṇirviśvataḥpāṇirāhamaśirā viśvataḥśirā vidyāmantraikasaṃśrayo vidyārūpo vidyāmayo viśveśvaro'hamajaro'ham ।

    मामेवं विदित्वा संसृतिपाशात्प्रमुच्यते ।

    māmevaṃ viditvā saṃsṛtipāśātpramucyate ।

    तस्मादहं पशुपाशविमोचकः ।

    tasmādahaṃ paśupāśavimocakaḥ ।

    पशवश्चामानवान्तं मध्यवर्तिनश्च युक्तात्मानो यतन्ते मामेव प्राप्तुम् ।

    paśavaścāmānavāntaṃ madhyavartinaśca yuktātmāno yatante māmeva prāptum ।

    प्राप्यन्ते मां न पुनरावर्तन्ते ।

    prāpyante māṃ na punarāvartante ।

    त्रिशूलगां काशीमधिश्रित्य त्यक्तासवोऽपि मय्येव संविशन्ति ।

    triśūlagāṃ kāśīmadhiśritya tyaktāsavo'pi mayyeva saṃviśanti ।

    प्रज्वलवह्निगं हविर्यथा न यजमानमासादयति तथासौ त्यक्त्वा कुणपं न तत्तादृशं पुरा प्राप्नुवन्ति ।

    prajvalavahnigaṃ haviryathā na yajamānamāsādayati tathāsau tyaktvā kuṇapaṃ na tattādṛśaṃ purā prāpnuvanti ।

    एष एवादेशः ।

    eṣa evādeśaḥ ।

    एष उपदेशः ।

    eṣa upadeśaḥ ।

    एष एव परमो धर्मः ।

    eṣa eva paramo dharmaḥ ।

    सत्यात्तत्र कदाचिन्न प्रमदितव्यं तत्रोद्धूलनत्रिपुण्ड्राभ्याम् ।

    satyāttatra kadācinna pramaditavyaṃ tatroddhūlanatripuṇḍrābhyām ।

    तथा रुद्राद्याक्षधारणात्तथा मदर्चनाच्च ।

    tathā rudrādyākṣadhāraṇāttathā madarcanācca ।

    प्रमादेनापि नान्तर्देवसदने पुरीषं कुर्यात् ।

    pramādenāpi nāntardevasadane purīṣaṃ kuryāt ।

    व्रतान्न प्रमदितव्यम् ।

    vratānna pramaditavyam ।

    तद्धि तपस्तद्धि तपः काश्यामेव मुक्तिकामानाम् ।

    taddhi tapastaddhi tapaḥ kāśyāmeva muktikāmānām ।

    न तत्त्याज्यं न तत्त्याज्यं मोचकोऽहमविमुक्ते निवसताम् ।

    na tattyājyaṃ na tattyājyaṃ mocako'hamavimukte nivasatām ।

    नाविमुक्तात्परमं स्थानम् ।

    nāvimuktātparamaṃ sthānam ।

    नाविमुक्तात्परमं स्थानम् ।

    nāvimuktātparamaṃ sthānam ।

    काश्यां स्थानानि चत्वारि ।

    kāśyāṃ sthānāni catvāri ।

    तेषामभ्यर्हितमन्तर्गृहम् ।

    teṣāmabhyarhitamantargṛham ।

    तत्राप्यविमुक्तमभ्यर्हितम् ।

    tatrāpyavimuktamabhyarhitam ।

    तत्र स्थानानि पञ्च ।

    tatra sthānāni pañca ।

    तन्मध्ये शिवागारमभ्यर्हितम् ।

    tanmadhye śivāgāramabhyarhitam ।

    तत्र प्राच्यामैश्वर्यस्थानम् ।

    tatra prācyāmaiśvaryasthānam ।

    दक्षिणायां विचालनस्थानम् ।

    dakṣiṇāyāṃ vicālanasthānam ।

    पश्चिमायां वैराग्यस्थानम् ।

    paścimāyāṃ vairāgyasthānam ।

    उत्तरायां ज्ञानस्थानम् ।

    uttarāyāṃ jñānasthānam ।

    तस्मिन्यदन्तर्निर्लिप्तमव्ययमनाद्यन्त- मशेषवेदवेदान्तवेद्यमनिर्देश्यमनिरुक्तमप्रच्यवमाशास्यमद्वैतं सर्वाधारमनाधारमनिरीक्ष्यमहरहर्ब्रह्मविष्णुपुरन्दराद्यमरवरसेवितं मामेव ज्योतिःस्वरूपं लिङ्गं मामेवोपासितव्यं तदेवोपासितव्यम् ।

    tasminyadantarnirliptamavyayamanādyanta- maśeṣavedavedāntavedyamanirdeśyamaniruktamapracyavamāśāsyamadvaitaṃ sarvādhāramanādhāramanirīkṣyamaharaharbrahmaviṣṇupurandarādyamaravarasevitaṃ māmeva jyotiḥsvarūpaṃ liṅgaṃ māmevopāsitavyaṃ tadevopāsitavyam ।

    नैव भावयन्ति तल्लिङ्गं भानुश्चन्द्रोऽग्निर्वायुः ।

    naiva bhāvayanti talliṅgaṃ bhānuścandro'gnirvāyuḥ ।

    स्वप्रकाशं विश्वेश्वराभिधं पातालमधितिष्ठति ।

    svaprakāśaṃ viśveśvarābhidhaṃ pātālamadhitiṣṭhati ।

    तदेवाहम् ।

    tadevāham ।

    तत्रार्चितोऽहम् ।

    tatrārcito'ham ।

    साक्षादर्चितः ।

    sākṣādarcitaḥ ।

    त्रिशाखैर्बिल्वदलैर्दीप्तैर्वा योऽभिसम्पूजयेन्मन्मना मय्याहितासुर्मय्येवार्पिताखिलकर्मा भस्मदिग्धाङ्गो रुद्राक्षभूषणो मामेव सर्वभावेन प्रपन्नो मदेकपूजानिरतः सम्पूजयेत् ।

    triśākhairbilvadalairdīptairvā yo'bhisampūjayenmanmanā mayyāhitāsurmayyevārpitākhilakarmā bhasmadigdhāṅgo rudrākṣabhūṣaṇo māmeva sarvabhāvena prapanno madekapūjānirataḥ sampūjayet ।

    तदहमश्नामि ।

    tadahamaśnāmi ।

    तं मोचयामि संसृतिपाशात् ।

    taṃ mocayāmi saṃsṛtipāśāt ।

    अहरहरभ्यर्च्य विश्वेश्वरं लिङ्गं तत्र रुद्रसूक्तैरभिषिच्य तदेव स्नपनपयस्त्रिः पीत्वा महापातकेभ्यो मुच्यते ।

    aharaharabhyarcya viśveśvaraṃ liṅgaṃ tatra rudrasūktairabhiṣicya tadeva snapanapayastriḥ pītvā mahāpātakebhyo mucyate ।

    न शोकमाप्नोति ।

    na śokamāpnoti ।

    मुच्यते संसारबन्धनात् ।

    mucyate saṃsārabandhanāt ।

    तदनभ्यर्च्य नाश्नीयात्फलमन्नमन्यद्वा ।

    tadanabhyarcya nāśnīyātphalamannamanyadvā ।

    यदश्नीयाद्रेतोभक्षीभवेत् ।

    yadaśnīyādretobhakṣībhavet ।

    नापः पिबेत् ।

    nāpaḥ pibet ।

    यदि पिबेत्पूयपो भवेत् ।

    yadi pibetpūyapo bhavet ।

    प्रमादेनैकदा त्वनभ्यर्च्य मां भुक्त्वा भोजयित्वा केशान्वापयित्वा गव्यानां पञ्च संगृह्योपोष्य जले रुद्रस्नानम् ।

    pramādenaikadā tvanabhyarcya māṃ bhuktvā bhojayitvā keśānvāpayitvā gavyānāṃ pañca saṃgṛhyopoṣya jale rudrasnānam ।

    जपेत्त्रिवारं रुद्रानुवाकम् ।

    japettrivāraṃ rudrānuvākam ।

    आदित्यं पश्यन्नभिध्याय- न्स्वकृतकर्मकृद्रौद्रेरेव मन्त्रैः कुर्यान्मार्जनम् ।

    ādityaṃ paśyannabhidhyāya- nsvakṛtakarmakṛdraudrereva mantraiḥ kuryānmārjanam ।

    ततो भोजयित्वा ब्राह्मणान्पूतो भवति ।

    tato bhojayitvā brāhmaṇānpūto bhavati ।

    अन्यथा परेतो यातनामश्नुते ।

    anyathā pareto yātanāmaśnute ।

    पत्रैः फलैर्वा जलैर्वान्यैर्वाभिपूज्य विश्वेश्वरं मां ततोऽश्नीयात् ।

    patraiḥ phalairvā jalairvānyairvābhipūjya viśveśvaraṃ māṃ tato'śnīyāt ।

    कापिलेन पयसाभिषिच्य रुद्रसूक्तेन मामेव शिवलिङ्गरूपिणं ब्रह्महत्यायाः पूतो भवति ।

    kāpilena payasābhiṣicya rudrasūktena māmeva śivaliṅgarūpiṇaṃ brahmahatyāyāḥ pūto bhavati ।

    कापिलेनाज्येनाभिषिच्य स्वर्णस्तेयात्पूतो भवति ।

    kāpilenājyenābhiṣicya svarṇasteyātpūto bhavati ।

    मधुनाभिषिच्य गुरुदारगमनात्पूतो भवति ।

    madhunābhiṣicya gurudāragamanātpūto bhavati ।

    सितया शर्करयाभिषिच्य सर्वजीववधात्पूतो भवति ।

    sitayā śarkarayābhiṣicya sarvajīvavadhātpūto bhavati ।

    क्षीरादिभिरेतैरभिषिच्य सर्वानवाप्नोति कामान् ।

    kṣīrādibhiretairabhiṣicya sarvānavāpnoti kāmān ।

    इत्येकैकं महान्प्रस्थशतं महान्प्रस्थशतमानैः शतैरभिपूज्य मुक्तो भवति संसारबन्धनात् ।

    ityekaikaṃ mahānprasthaśataṃ mahānprasthaśatamānaiḥ śatairabhipūjya mukto bhavati saṃsārabandhanāt ।

    मामेव शिवलिङ्गरूपिणमार्द्रायां पौर्णमास्यां वामावास्यायां वा महाव्यतीपाते ग्रहणे संक्रान्तावभिषिच्य तिलैः सतण्डुलैः सयवैः सम्पूज्य बिल्वदलैरभ्यर्च्य कापिलेनाज्यान्वित- गन्धसारधूपैः परिकल्प्य दीपं नैवेद्यं साज्यमुपहारं कल्पयित्वा दद्यात्पुष्पाञ्जलिम् ।

    māmeva śivaliṅgarūpiṇamārdrāyāṃ paurṇamāsyāṃ vāmāvāsyāyāṃ vā mahāvyatīpāte grahaṇe saṃkrāntāvabhiṣicya tilaiḥ sataṇḍulaiḥ sayavaiḥ sampūjya bilvadalairabhyarcya kāpilenājyānvita- gandhasāradhūpaiḥ parikalpya dīpaṃ naivedyaṃ sājyamupahāraṃ kalpayitvā dadyātpuṣpāñjalim ।

    एवं प्रयतोऽभ्यर्च्य मम सायुज्यमेति ।

    evaṃ prayato'bhyarcya mama sāyujyameti ।

    शतैर्महाप्रस्थैरखण्डैस्तण्डुलैरभिषिच्य चन्द्रलोककामश्चन्द्रलोकमवाप्नोति ।

    śatairmahāprasthairakhaṇḍaistaṇḍulairabhiṣicya candralokakāmaścandralokamavāpnoti ।

    तिलैरेतावद्भिरभिषिच्य वायुलोककामो वायुलोकमवाप्नोति ।

    tilairetāvadbhirabhiṣicya vāyulokakāmo vāyulokamavāpnoti ।

    माषैरेतावद्भिरभिषिच्य वरुणलोककामो वरुणलोकमवाप्नोति ।

    māṣairetāvadbhirabhiṣicya varuṇalokakāmo varuṇalokamavāpnoti ।

    यवैरेतावद्भिरभिषिच्य सूर्यलोककामः सूर्यलोकमवाप्नोति ।

    yavairetāvadbhirabhiṣicya sūryalokakāmaḥ sūryalokamavāpnoti ।

    एतैरेतावद्भिर्द्विगुणैरभिषिच्य स्वर्गलोककामः स्वर्गलोकमवाप्नोति ।

    etairetāvadbhirdviguṇairabhiṣicya svargalokakāmaḥ svargalokamavāpnoti ।

    एतैरेतावद्भिश्चतुर्गुणैरभिषिच्य चतुर्जालं ब्रह्मकोशं यन्मृत्युर्नावपश्यति ।

    etairetāvadbhiścaturguṇairabhiṣicya caturjālaṃ brahmakośaṃ yanmṛtyurnāvapaśyati ।

    तमतीत्य मल्लोककामो मल्लोकमवाप्नोति नान्यं मल्लोकात्परम् ।

    tamatītya mallokakāmo mallokamavāpnoti nānyaṃ mallokātparam ।

    यमवाप्य न शोचति ।

    yamavāpya na śocati ।

    न स पुनरावर्तते न स पुनरावर्तते ।

    na sa punarāvartate na sa punarāvartate ।

    लिङ्गरूपिणं मां सम्पूज्य चिन्तयन्ति योगिनः सिद्धाः सिद्धिं गताः ।

    liṅgarūpiṇaṃ māṃ sampūjya cintayanti yoginaḥ siddhāḥ siddhiṃ gatāḥ ।

    यजन्ति यज्वानः ।

    yajanti yajvānaḥ ।

    मामेव स्तुवन्ति वेदाः साङ्गाः सोपनिषदः सेतिहासः ।

    māmeva stuvanti vedāḥ sāṅgāḥ sopaniṣadaḥ setihāsaḥ ।

    न मत्तोऽन्यदहमेव सर्वम् ।

    na matto'nyadahameva sarvam ।

    मयि सर्वं प्रतिष्ठितम् ।

    mayi sarvaṃ pratiṣṭhitam ।

    ततः काश्यां प्रयतैरेवाहमन्वहं पूज्यः ।

    tataḥ kāśyāṃ prayatairevāhamanvahaṃ pūjyaḥ ।

    तत्र गणा रौद्रानना नानामुखा नानाशस्त्रधारिणो नानारूपधरा नानाचिह्निताः ।

    tatra gaṇā raudrānanā nānāmukhā nānāśastradhāriṇo nānārūpadharā nānācihnitāḥ ।

    ते सर्वे भस्मदिग्धाङ्गा रुद्राक्षाभरणाः कृताञ्जलयो नित्यमभिध्यायन्ति ।

    te sarve bhasmadigdhāṅgā rudrākṣābharaṇāḥ kṛtāñjalayo nityamabhidhyāyanti ।

    तत्र पूर्वस्यं दिशि ब्रह्मा कृताञ्जलिरहर्निशं मामुपास्ते ।

    tatra pūrvasyaṃ diśi brahmā kṛtāñjaliraharniśaṃ māmupāste ।

    दक्षिणस्यां दिशि विष्णुः कृत्वैव मूर्धाञ्जलिं मामुपास्ते ।

    dakṣiṇasyāṃ diśi viṣṇuḥ kṛtvaiva mūrdhāñjaliṃ māmupāste ।

    प्रतीच्यामिन्द्रः सन्नताङ्ग उपास्ते ।

    pratīcyāmindraḥ sannatāṅga upāste ।

    उदीच्यामग्निकायमुमानुरक्ता हेमाङ्गविभूषणा हेमवस्त्रा मामुपासते मामेव वेदाश्चतुर्मूर्तिधराः ।

    udīcyāmagnikāyamumānuraktā hemāṅgavibhūṣaṇā hemavastrā māmupāsate māmeva vedāścaturmūrtidharāḥ ।

    दक्षिणायां दिशि मुक्तिस्थानं तन्मुक्तिमण्डपसंज्ञितम् ।

    dakṣiṇāyāṃ diśi muktisthānaṃ tanmuktimaṇḍapasaṃjñitam ।

    तत्रानेकगणाः पालकाः सायुधाः पापघातकाः ।

    tatrānekagaṇāḥ pālakāḥ sāyudhāḥ pāpaghātakāḥ ।

    तत्र ऋषयः शाम्भवाः पाशुपता महाशैवा वेदावतंसं शैवं पञ्चाक्षरं जपन्तस्तारकं सप्रणवं मोदमानास्तिष्ठन्ति ।

    tatra ṛṣayaḥ śāmbhavāḥ pāśupatā mahāśaivā vedāvataṃsaṃ śaivaṃ pañcākṣaraṃ japantastārakaṃ sapraṇavaṃ modamānāstiṣṭhanti ।

    तत्रैका रत्नवेदिका ।

    tatraikā ratnavedikā ।

    तत्राहमासीनः काश्यां त्यक्तकुणपाञ्छैवानानीय स्वस्याङ्के संनिवेश्य भसितरुद्राक्षभूषितानुपस्पृश्य मा भूदेतेषां जन्म मृतिश्चेति तारकं शवं मनुमुपदिशामि ।

    tatrāhamāsīnaḥ kāśyāṃ tyaktakuṇapāñchaivānānīya svasyāṅke saṃniveśya bhasitarudrākṣabhūṣitānupaspṛśya mā bhūdeteṣāṃ janma mṛtiśceti tārakaṃ śavaṃ manumupadiśāmi ।

    ततस्ते मुक्ता मामनुविशन्ति विज्ञानमयेनाङ्गेन ।

    tataste muktā māmanuviśanti vijñānamayenāṅgena ।

    न पुनरावर्तन्ते हुताशनप्रतिष्ठं हविरिव तत्रैव मुक्त्यर्थमुपदिश्यते शैवोऽयं मन्त्रः पञ्चाक्षरः ।

    na punarāvartante hutāśanapratiṣṭhaṃ haviriva tatraiva muktyarthamupadiśyate śaivo'yaṃ mantraḥ pañcākṣaraḥ ।

    तन्मुक्तिस्थानम् ।

    tanmuktisthānam ।

    तत ओङ्काररूपम् ।

    tata oṅkārarūpam ।

    ततो मदर्पितकर्मणां मदाविष्टचेतसां मद्रूपता भवति ।

    tato madarpitakarmaṇāṃ madāviṣṭacetasāṃ madrūpatā bhavati ।

    नान्येषमियं ब्रह्मविद्येयं ब्रह्मविद्या ।

    nānyeṣamiyaṃ brahmavidyeyaṃ brahmavidyā ।

    मुमुक्षवः काश्यामेवासीना वीर्यवन्तो विद्यावन्तः ।

    mumukṣavaḥ kāśyāmevāsīnā vīryavanto vidyāvantaḥ ।

    विज्ञानमयं ब्रह्मकोशम् ।

    vijñānamayaṃ brahmakośam ।

    चतुर्जालं ब्रह्मकोशम् ।

    caturjālaṃ brahmakośam ।

    यन्मृत्युर्नावपश्यति ।

    yanmṛtyurnāvapaśyati ।

    यं ब्रह्मा नावपश्यति ।

    yaṃ brahmā nāvapaśyati ।

    यं विष्णुर्नावपश्यति ।

    yaṃ viṣṇurnāvapaśyati ।

    यमिन्द्राग्नी नावपश्येताम् ।

    yamindrāgnī nāvapaśyetām ।

    यं वरुणादयो नावपश्यन्ति ।

    yaṃ varuṇādayo nāvapaśyanti ।

    तमेव तत्तेज प्लुष्टविड्भावं हैममुमां संश्लिष्य वसन्तं चन्द्रकोटिसमप्रभं चन्द्रकिरीटं सोमसूर्याग्निनयनं भूतिभूषितविग्रहं शिवं मामेवमभिध्यायन्तो मुक्तकिल्बिषास्त्यक्तबन्धा मय्येव लीना भवन्ति ।

    tameva tatteja pluṣṭaviḍbhāvaṃ haimamumāṃ saṃśliṣya vasantaṃ candrakoṭisamaprabhaṃ candrakirīṭaṃ somasūryāgninayanaṃ bhūtibhūṣitavigrahaṃ śivaṃ māmevamabhidhyāyanto muktakilbiṣāstyaktabandhā mayyeva līnā bhavanti ।

    ये चान्ये काश्यां पुरीष कारिणः प्रतिग्रहरतास्त्यक्तभस्मधारणास्त्यक्तरुद्राक्षधारणास्त्यक्त- सोमवारव्रतास्त्यक्तग्रहयागास्त्यक्तविश्वेश्वरार्चनास्त्यक्त- पञ्चाक्षरजपास्त्यक्तभैरवार्चना भैरवीं घोरादियातनां नानाविधां काश्यां परेता भुक्त्वा ततः शुद्धा मां प्रपद्यन्ते च ।

    ye cānye kāśyāṃ purīṣa kāriṇaḥ pratigraharatāstyaktabhasmadhāraṇāstyaktarudrākṣadhāraṇāstyakta- somavāravratāstyaktagrahayāgāstyaktaviśveśvarārcanāstyakta- pañcākṣarajapāstyaktabhairavārcanā bhairavīṃ ghorādiyātanāṃ nānāvidhāṃ kāśyāṃ paretā bhuktvā tataḥ śuddhā māṃ prapadyante ca ।

    अन्तर्गृहे रेतो मूत्रं पुरीषं वा विसृजन्ति तदा तेन सिञ्चन्ते पितॄन् ।

    antargṛhe reto mūtraṃ purīṣaṃ vā visṛjanti tadā tena siñcante pitṝn ।

    तमेव पापकारिणं मृतं पश्यन्नीललोहितो भैरवस्तं पातयत्यस्रमण्डले ज्वलज्ज्वलनकुण्डेष्वन्येष्वपि ।

    tameva pāpakāriṇaṃ mṛtaṃ paśyannīlalohito bhairavastaṃ pātayatyasramaṇḍale jvalajjvalanakuṇḍeṣvanyeṣvapi ।

    ततश्चाप्रमादेन निवसेदप्रमादेन निवसेत्काश्यां लिङ्गरूपिण्यामित्युपनिषत् ॥

    tataścāpramādena nivasedapramādena nivasetkāśyāṃ liṅgarūpiṇyāmityupaniṣat ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ॥

    भद्रं पश्येमाक्षभिर्यजत्राः ॥

    bhadraṃ paśyemākṣabhiryajatrāḥ ॥

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ॥

    व्यशेम देवहितं यदायुः ॥

    vyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

    svasti na indro vṛddhaśravāḥ ॥

    स्वस्ति नः पूषा विश्ववेदाः ॥

    svasti naḥ pūṣā viśvavedāḥ ॥

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

    svasti nastārkṣyo ariṣṭanemiḥ ॥

    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ तत्सत् ॥

    hariḥ oṃ tatsat ॥

    इति भस्मजाबालोपनिषत्समाप्ता ॥

    iti bhasmajābālopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact