English Edition
    Library / Philosophy and Religion

    Katharudra (Kathashruti) Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ कठरुद्रोपनिषत् ॥

    ॥ kaṭharudropaniṣat ॥

    परिव्रज्याधर्मपूगालंकारा यत्पदं ययुः ।
    तदहं कठविद्यार्थं रामचन्द्रपदं भजे ॥

    parivrajyādharmapūgālaṃkārā yatpadaṃ yayuḥ ।
    tadahaṃ kaṭhavidyārthaṃ rāmacandrapadaṃ bhaje ॥

    ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥

    oṃ sahanāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    देवा ह वै भगवन्तमब्रुवन्नधीहि भगवन्ब्रह्मविद्याम् ।

    devā ha vai bhagavantamabruvannadhīhi bhagavanbrahmavidyām ।

    स प्रजापतिरब्रवीत्सशिखान्केशान्निष्कृत्य विसृज्य यज्ञोपवीतं
    निष्कृत्य पुत्रं दृष्ट्वा त्वं ब्रह्मा त्वं यज्ञस्त्वं वषट्कार-
    स्त्वमोङ्कारस्त्वं स्वाहा त्वं स्वधा त्वं धाता त्वं विधाता त्वं
    प्रतिष्ठाऽसीति वदेत् ।

    sa prajāpatirabravītsaśikhānkeśānniṣkṛtya visṛjya yajñopavītaṃ
    niṣkṛtya putraṃ dṛṣṭvā tvaṃ brahmā tvaṃ yajñastvaṃ vaṣaṭkāra-
    stvamoṅkārastvaṃ svāhā tvaṃ svadhā tvaṃ dhātā tvaṃ vidhātā tvaṃ
    pratiṣṭhā'sīti vadet ।

    अथ पुत्रो वदत्यहं ब्रह्माहं यज्ञोऽहं
    वषट्कारोऽहमोंकारोऽहं स्वाहाहं स्वधाहं धाताहं
    विधाताहं त्वष्टाहं प्रतिष्ठास्मीति ।

    atha putro vadatyahaṃ brahmāhaṃ yajño'haṃ
    vaṣaṭkāro'hamoṃkāro'haṃ svāhāhaṃ svadhāhaṃ dhātāhaṃ
    vidhātāhaṃ tvaṣṭāhaṃ pratiṣṭhāsmīti ।

    तान्येतान्यनुव्रजन्नाश्रुमापातयेत् ।

    tānyetānyanuvrajannāśrumāpātayet ।

    यदश्रुमापातयेत्प्रजां विच्छिन्द्यात् ।

    yadaśrumāpātayetprajāṃ vicchindyāt ।

    प्रदक्षिणमावृत्त्यैतच्चैतच्चानवेक्षमाणाः प्रत्यायन्ति ।

    pradakṣiṇamāvṛttyaitaccaitaccānavekṣamāṇāḥ pratyāyanti ।

    स स्वर्ग्यो भवति ब्रह्मचारी वेदमधीत्य वेदोक्ताचरितब्रह्मचर्यो
    दारानाहृत्य पुत्रानुत्पाद्य ताननुपादिभिर्वितत्येष्ट्वा च
    शक्तितो यज्ञैः ।

    sa svargyo bhavati brahmacārī vedamadhītya vedoktācaritabrahmacaryo
    dārānāhṛtya putrānutpādya tānanupādibhirvitatyeṣṭvā ca
    śaktito yajñaiḥ ।

    तस्य संन्यासो गुरुभिरनुज्ञातस्य बान्धवैश्च ।

    tasya saṃnyāso gurubhiranujñātasya bāndhavaiśca ।

    सोऽरण्यं परेत्य द्वादशरात्रं पयसाग्निहोत्रं जुहुयात् ।

    so'raṇyaṃ paretya dvādaśarātraṃ payasāgnihotraṃ juhuyāt ।

    द्वादशरात्रं पयोभक्षा स्यात् ।

    dvādaśarātraṃ payobhakṣā syāt ।

    द्वादशरात्रस्यान्ते अग्नये वैश्वानराय
    प्रजापतये च प्राजापत्यं चरुं
    वैष्णवं त्रिकपालमग्निं संस्थितानि
    पूर्वाणि दारुपात्राण्याग्नौ जुहुयात् ।

    dvādaśarātrasyānte agnaye vaiśvānarāya
    prajāpataye ca prājāpatyaṃ caruṃ
    vaiṣṇavaṃ trikapālamagniṃ saṃsthitāni
    pūrvāṇi dārupātrāṇyāgnau juhuyāt ।

    मृण्मयान्यप्सु जुहुयात् ।

    mṛṇmayānyapsu juhuyāt ।

    तैजसानि गुरवे दद्यात् ।

    taijasāni gurave dadyāt ।

    मा त्वं मामपहाय परागाः ।

    mā tvaṃ māmapahāya parāgāḥ ।

    नाहं त्वामपहाय परागामिति ।

    nāhaṃ tvāmapahāya parāgāmiti ।

    गार्हपत्यदक्षिणाग्न्याहवनीयेष्वरणिदेशाद्भस्ममुष्टिं
    पिबेदित्येके ।

    gārhapatyadakṣiṇāgnyāhavanīyeṣvaraṇideśādbhasmamuṣṭiṃ
    pibedityeke ।

    सशिखान्केशान्निष्कृत्य विसृज्य
    यज्ञोपवीतं भूःस्वाहेत्यप्सु जुहुयात् ।

    saśikhānkeśānniṣkṛtya visṛjya
    yajñopavītaṃ bhūḥsvāhetyapsu juhuyāt ।

    अत ऊर्ध्वमनशनमपां प्रवेश-
    मग्निप्रवेशं वीराध्वानं महाप्रस्थानं
    वृद्धाश्रमं वा गच्छेत् ।

    ata ūrdhvamanaśanamapāṃ praveśa-
    magnipraveśaṃ vīrādhvānaṃ mahāprasthānaṃ
    vṛddhāśramaṃ vā gacchet ।

    पयसा यं प्राश्नीयात्सोऽस्य सायंहोमः ।

    payasā yaṃ prāśnīyātso'sya sāyaṃhomaḥ ।

    यत्प्रातः सोऽयं प्रातः ।

    yatprātaḥ so'yaṃ prātaḥ ।

    यद्दर्शे तद्दर्शनम् ।

    yaddarśe taddarśanam ।

    यत्पौर्णमास्ये तत्पौर्णमास्यम् ।

    yatpaurṇamāsye tatpaurṇamāsyam ।

    यद्वसन्ते केशश्मश्रुलोमनखानि वापयेत्सोऽस्याग्निष्टोमः ।

    yadvasante keśaśmaśrulomanakhāni vāpayetso'syāgniṣṭomaḥ ।

    संन्यस्याग्निं न पुनरावर्तयेन्मृत्युर्जयमावहमित्यध्यात्म-
    मन्त्रान्पठेत् ।

    saṃnyasyāgniṃ na punarāvartayenmṛtyurjayamāvahamityadhyātma-
    mantrānpaṭhet ।

    स्वस्ति सर्वजीवेभ्य इत्युक्त्वात्मानमनन्यं ध्यायन् तदूर्ध्वबाहुर्विमुक्तमार्गो भवेत् ।

    svasti sarvajīvebhya ityuktvātmānamananyaṃ dhyāyan tadūrdhvabāhurvimuktamārgo bhavet ।

    अनिकेतश्चरेत् ।

    aniketaścaret ।

    भिक्षाशी यत्किंचिन्नाद्यात् ।

    bhikṣāśī yatkiṃcinnādyāt ।

    लवैकं न धावयेज्जन्तुसंरक्षणार्थं वर्षवर्जमिति ।

    lavaikaṃ na dhāvayejjantusaṃrakṣaṇārthaṃ varṣavarjamiti ।

    तदपि श्लोका भवन्ति ।

    tadapi ślokā bhavanti ।

    कुण्डिकां चमसं शिक्यं त्रिविष्टमुपानहौ ।

    kuṇḍikāṃ camasaṃ śikyaṃ triviṣṭamupānahau ।

    शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा ॥ १॥

    śītopaghātinīṃ kanthāṃ kaupīnācchādanaṃ tathā ॥ 1॥

    पवित्रं ज्ञानशाटीं च उत्तरासङ्गमेव च ।
    यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः ॥ २॥

    pavitraṃ jñānaśāṭīṃ ca uttarāsaṅgameva ca ।
    yajñopavītaṃ vedāṃśca sarvaṃ tadvarjayedyatiḥ ॥ 2॥

    स्नानं पानं तथा शौचमद्भिः पूताभिराचरेत् ।
    नदीपुलिनशायी स्याद्देवागारेषु वा स्वपेत् ॥ ३॥

    snānaṃ pānaṃ tathā śaucamadbhiḥ pūtābhirācaret ।
    nadīpulinaśāyī syāddevāgāreṣu vā svapet ॥ 3॥

    नात्यर्थं सुखदुःखाभ्यां शरीरमुपतायेत् ।
    स्तूयमानो न तुषेत निन्दितो न शपेत्परान् ॥ ४॥

    nātyarthaṃ sukhaduḥkhābhyāṃ śarīramupatāyet ।
    stūyamāno na tuṣeta nindito na śapetparān ॥ 4॥

    ब्रह्मचर्येण संतिष्ठेदप्रमादेन मस्करी ।
    दर्शनं स्पर्शनं केलिः कीर्तनं गुह्यभाषणम् ॥ ५॥

    brahmacaryeṇa saṃtiṣṭhedapramādena maskarī ।
    darśanaṃ sparśanaṃ keliḥ kīrtanaṃ guhyabhāṣaṇam ॥ 5॥

    संकल्पोऽध्यवसायश्च क्रियान्निर्वृत्तिरेव च ।
    एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥ ६॥

    saṃkalpo'dhyavasāyaśca kriyānnirvṛttireva ca ।
    etanmaithunamaṣṭāṅgaṃ pravadanti manīṣiṇaḥ ॥ 6॥

    विपरीतं ब्रह्मचर्यमनुष्ठेयं मुमुक्षुभिः ।
    यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् ॥ ७॥

    viparītaṃ brahmacaryamanuṣṭheyaṃ mumukṣubhiḥ ।
    yajjagadbhāsakaṃ bhānaṃ nityaṃ bhāti svataḥ sphurat ॥ 7॥

    स एव जगतः साक्षी सर्वात्मा विमलाकृतिः ।
    प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः ॥ ८॥

    sa eva jagataḥ sākṣī sarvātmā vimalākṛtiḥ ।
    pratiṣṭhā sarvabhūtānāṃ prajñānaghanalakṣaṇaḥ ॥ 8॥

    न कर्मणा न प्रजया न चान्येनापि केचित् ।
    ब्रह्मवेदनमात्रेण ब्रह्माप्नोत्येव मानवः ॥ ९॥

    na karmaṇā na prajayā na cānyenāpi kecit ।
    brahmavedanamātreṇa brahmāpnotyeva mānavaḥ ॥ 9॥

    तद्विद्या विषयं ब्रह्म सत्यज्ञानसुखाद्वयम् ।
    संसारे च गुहावाच्ये मायाज्ञानादिसंज्ञके ॥ १०॥

    tadvidyā viṣayaṃ brahma satyajñānasukhādvayam ।
    saṃsāre ca guhāvācye māyājñānādisaṃjñake ॥ 10॥

    निहितं ब्रह्म यो वेद परमे व्योम्नि संज्ञिते ।
    सोऽश्नुते सकलान्कामान्क्रमेणैव द्विजोत्तमः ॥ ११॥

    nihitaṃ brahma yo veda parame vyomni saṃjñite ।
    so'śnute sakalānkāmānkrameṇaiva dvijottamaḥ ॥ 11॥

    प्रत्यगात्मानमज्ञानमायाशक्तेश्च साक्षिणम् ।
    एकं ब्रह्माहमस्मीति ब्रह्मैव भवति स्वयम् ॥ १२॥

    pratyagātmānamajñānamāyāśakteśca sākṣiṇam ।
    ekaṃ brahmāhamasmīti brahmaiva bhavati svayam ॥ 12॥

    ब्रह्मभूतात्मनस्तस्मादेतस्माच्छ्क्तिमिश्रितात् ।
    अपञ्चीकृत आकाशसंभूतो रज्जुसर्पवत् ॥ १३॥

    brahmabhūtātmanastasmādetasmācchktimiśritāt ।
    apañcīkṛta ākāśasaṃbhūto rajjusarpavat ॥ 13॥

    आकाशाद्वायुसंज्ञस्तु स्पर्शोऽपञ्चीकृतः पुनः ।
    वायोरग्निस्तथा चाग्नेराप अद्भ्यो वसुन्धरा ॥ १४॥

    ākāśādvāyusaṃjñastu sparśo'pañcīkṛtaḥ punaḥ ।
    vāyoragnistathā cāgnerāpa adbhyo vasundharā ॥ 14॥

    तानि भूतानि सूक्ष्माणि पञ्चीकृत्येश्वरस्तदा ।
    तेभ्य एव विसृष्टं तद्ब्रह्माण्डादि शिवेन ह ॥ १५॥

    tāni bhūtāni sūkṣmāṇi pañcīkṛtyeśvarastadā ।
    tebhya eva visṛṣṭaṃ tadbrahmāṇḍādi śivena ha ॥ 15॥

    ब्रह्माण्डस्योदरे देवा दानवा यक्षकिन्नराः ।
    मनुष्याः पशुपक्ष्याद्यास्तत्तत्कर्मानुसारतः ॥ १६॥

    brahmāṇḍasyodare devā dānavā yakṣakinnarāḥ ।
    manuṣyāḥ paśupakṣyādyāstattatkarmānusārataḥ ॥ 16॥

    अस्थिस्नाय्वादिरूपोऽयं शरीरं भाति देहिनाम् ।
    योऽयमन्नमयो ह्यात्मा भाति सर्वशरीरिणः ॥ १७॥

    asthisnāyvādirūpo'yaṃ śarīraṃ bhāti dehinām ।
    yo'yamannamayo hyātmā bhāti sarvaśarīriṇaḥ ॥ 17॥

    ततः प्राणमयो ह्यात्मा विभिन्नश्चान्तरः स्थितः ।
    ततो विज्ञान आत्मा तु ततोऽन्यश्चान्तरः स्वतः ॥ १८॥

    tataḥ prāṇamayo hyātmā vibhinnaścāntaraḥ sthitaḥ ।
    tato vijñāna ātmā tu tato'nyaścāntaraḥ svataḥ ॥ 18॥

    आनन्दमय आत्मा तु ततोऽन्यश्चान्तरस्थितः ।
    योऽयमन्नमयः सोऽयं पूर्णः प्राणमयेन तु ॥ १९॥

    ānandamaya ātmā tu tato'nyaścāntarasthitaḥ ।
    yo'yamannamayaḥ so'yaṃ pūrṇaḥ prāṇamayena tu ॥ 19॥

    मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः ।
    तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु ॥ २०॥

    manomayena prāṇo'pi tathā pūrṇaḥ svabhāvataḥ ।
    tathā manomayo hyātmā pūrṇo jñānamayena tu ॥ 20॥

    आनन्देन सदा पूर्णः सदा ज्ञानमयः सुखम् ।
    तथानन्दमयश्चापि ब्रह्मणोऽन्येन साक्षिणा ॥ २१॥

    ānandena sadā pūrṇaḥ sadā jñānamayaḥ sukham ।
    tathānandamayaścāpi brahmaṇo'nyena sākṣiṇā ॥ 21॥

    सर्वान्तरेण पूर्णश्च ब्रह्म नान्येन केनचित् ।
    यदिदं ब्रह्मपुच्छाख्यं सत्यज्ञानद्वयात्मकम् ॥ २२॥

    sarvāntareṇa pūrṇaśca brahma nānyena kenacit ।
    yadidaṃ brahmapucchākhyaṃ satyajñānadvayātmakam ॥ 22॥

    सारमेव रसं लब्ध्वा साक्षाद्देही सनातनम् ।
    सुखी भवति सर्वत्र अन्यथा सुखता कुतः ॥ २३॥

    sārameva rasaṃ labdhvā sākṣāddehī sanātanam ।
    sukhī bhavati sarvatra anyathā sukhatā kutaḥ ॥ 23॥

    असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम् ।
    को जीवति नरो जन्तुः को वा नित्यं विचेष्टते ॥ २४॥

    asatyasminparānande svātmabhūte'khilātmanām ।
    ko jīvati naro jantuḥ ko vā nityaṃ viceṣṭate ॥ 24॥

    तस्मात्सर्वात्मना चित्ते भासमानो ह्यसौ नरः ।
    आनन्दयति दुःखाढ्यं जीवात्मानं सदा जनः ॥ २५॥

    tasmātsarvātmanā citte bhāsamāno hyasau naraḥ ।
    ānandayati duḥkhāḍhyaṃ jīvātmānaṃ sadā janaḥ ॥ 25॥

    यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे ।
    निर्भेदं परमाद्वैतं विन्दते च महायतिः ॥ २६॥

    yadā hyevaiṣa etasminnadṛśyatvādilakṣaṇe ।
    nirbhedaṃ paramādvaitaṃ vindate ca mahāyatiḥ ॥ 26॥

    तदेवाभयमत्यन्तकल्याणं परमामृतम् ।
    सद्रूपं परमं ब्रह्म त्रिपरिच्छेदवर्जितम् ॥ २७॥

    tadevābhayamatyantakalyāṇaṃ paramāmṛtam ।
    sadrūpaṃ paramaṃ brahma triparicchedavarjitam ॥ 27॥

    यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः ।
    विजानाति तदा तस्य भयं स्यान्नात्र संशयः ॥ २८॥

    yadā hyevaiṣa etasminnalpamapyantaraṃ naraḥ ।
    vijānāti tadā tasya bhayaṃ syānnātra saṃśayaḥ ॥ 28॥

    अस्यैवानन्दकोशेन स्तम्बान्ता विष्णुपूर्वकाः ।
    भवन्ति सुखिनो नित्यं तारतम्यक्रमेण तु ॥ २९॥

    asyaivānandakośena stambāntā viṣṇupūrvakāḥ ।
    bhavanti sukhino nityaṃ tāratamyakrameṇa tu ॥ 29॥

    तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः ।
    स्वरूपभूत आनन्दः स्वयं भाति परे यथा ॥ ३०॥

    tattatpadaviraktasya śrotriyasya prasādinaḥ ।
    svarūpabhūta ānandaḥ svayaṃ bhāti pare yathā ॥ 30॥

    निमित्तं किंचिदाश्रित्य खलु शब्दः प्रवर्तते ।
    यतो वाचो निवर्तन्ते निमित्तानामभवतः ॥ ३१॥

    nimittaṃ kiṃcidāśritya khalu śabdaḥ pravartate ।
    yato vāco nivartante nimittānāmabhavataḥ ॥ 31॥

    निर्विशेषे परानन्दे कथं शब्दः प्रवर्तते ।
    तस्मादेतन्मनः सूक्ष्मं व्यावृतं सर्वगोचरम् ॥ ३२॥

    nirviśeṣe parānande kathaṃ śabdaḥ pravartate ।
    tasmādetanmanaḥ sūkṣmaṃ vyāvṛtaṃ sarvagocaram ॥ 32॥

    यस्माच्छ्रोत्रत्वगक्ष्यादिखादिकर्मेन्द्रियाणि च ।
    व्यावृत्तानि परं प्राप्तुं न समर्थानि तानि तु ॥ ३३॥

    yasmācchrotratvagakṣyādikhādikarmendriyāṇi ca ।
    vyāvṛttāni paraṃ prāptuṃ na samarthāni tāni tu ॥ 33॥

    तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् ।
    विदित्वा स्वात्मरूपेण न बिभेति कुतश्चन ॥ ३४॥

    tadbrahmānandamadvandvaṃ nirguṇaṃ satyacidghanam ।
    viditvā svātmarūpeṇa na bibheti kutaścana ॥ 34॥

    एवं यस्तु विजानाति स्वगुरोरुपदेशतः ।
    स साध्वासाधुकर्मभ्यां सदा न तपति प्रभुः ॥ ३५॥

    evaṃ yastu vijānāti svagurorupadeśataḥ ।
    sa sādhvāsādhukarmabhyāṃ sadā na tapati prabhuḥ ॥ 35॥

    ताप्यतापकरूपेण विभातमखिलं जगत् ।
    प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् ॥ ३६॥

    tāpyatāpakarūpeṇa vibhātamakhilaṃ jagat ।
    pratyagātmatayā bhāti jñānādvedāntavākyajāt ॥ 36॥

    शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च ।
    प्रमाता च प्रमाणं च प्रमेयं च फलं तथा ॥ ३७॥

    śuddhamīśvaracaitanyaṃ jīvacaitanyameva ca ।
    pramātā ca pramāṇaṃ ca prameyaṃ ca phalaṃ tathā ॥ 37॥

    इति सप्तविधं प्रोक्तं भिद्यते व्यवहारतः ।
    मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते ॥ ३८॥

    iti saptavidhaṃ proktaṃ bhidyate vyavahārataḥ ।
    māyopādhivinirmuktaṃ śuddhamityabhidhīyate ॥ 38॥

    मायासंबन्धतश्चेशो जीवोऽविद्यावशस्तथा ।
    अन्तःकरणसंबन्धात्प्रमातेत्यभिधीयते ॥ ३९॥

    māyāsaṃbandhataśceśo jīvo'vidyāvaśastathā ।
    antaḥkaraṇasaṃbandhātpramātetyabhidhīyate ॥ 39॥

    तथा तद्वृत्तिसंबन्धात्प्रमाणमिति कथ्यते ।
    अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते ॥ ४०॥

    tathā tadvṛttisaṃbandhātpramāṇamiti kathyate ।
    ajñātamapi caitanyaṃ prameyamiti kathyate ॥ 40॥

    तथा ज्ञातं च चैतन्यं फलमित्यभिधीयते ।
    सर्वोपाधिविनिर्मुक्तं स्वात्मानं भावयेत्सुधीः ॥ ४१॥

    tathā jñātaṃ ca caitanyaṃ phalamityabhidhīyate ।
    sarvopādhivinirmuktaṃ svātmānaṃ bhāvayetsudhīḥ ॥ 41॥

    एवं यो वेद तत्त्वेन ब्रह्मभूयाय कल्पते ।
    सर्ववेदान्तसिद्धान्तसारं वच्मि यथार्थतः ॥ ४२॥

    evaṃ yo veda tattvena brahmabhūyāya kalpate ।
    sarvavedāntasiddhāntasāraṃ vacmi yathārthataḥ ॥ 42॥

    स्वयं मृत्वा स्वयं भूत्वा स्वयमेवावशिष्यते ॥
    इत्युपनिषत् ॥

    svayaṃ mṛtvā svayaṃ bhūtvā svayamevāvaśiṣyate ॥
    ityupaniṣat ॥

    ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥

    oṃ sahanāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ तत्सत् ॥

    hariḥ oṃ tatsat ॥

    इति कठरुद्रोपनिषत्समाप्ता ॥

    iti kaṭharudropaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact