English Edition
    Library / Philosophy and Religion

    Devī Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ देवी उपनिषत् ॥

    ॥ devī upaniṣat ॥

    ॥ अथ देव्युपनिषत् ॥
    अथर्ववेदीय शाक्तोपनिषत् ॥

    ॥ atha devyupaniṣat ॥
    atharvavedīya śāktopaniṣat ॥

    श्रीदेव्युपनिषद्विद्यावेद्यापारसुखाकृति ।
    त्रैपदं ब्रह्मचैतन्यं रामचन्द्रपदं भजे ॥

    śrīdevyupaniṣadvidyāvedyāpārasukhākṛti ।
    traipadaṃ brahmacaitanyaṃ rāmacandrapadaṃ bhaje ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः
    भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभि-
    व्यशेम देवहितं यदायुः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ
    bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣṭuvām̐sastanūbhi-
    vyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः
    स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
    स्वस्ति नो बृहस्पतिर्दध्हातु ॥

    svasti na indro vṛddhaśravāḥ
    svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo ariṣṭanemiḥ
    svasti no bṛhaspatirdadhhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    सर्वे वै देवा देवीमुपतस्थुः । कासि त्वं महादेवि ।
    साब्रवीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं
    जगच्छून्यं चाशून्यं च ।
    अहमानन्दानानन्दाः विज्ञानाविज्ञाने अहम् । ब्रह्मा ब्रह्मणि
    वेदितव्ये । इत्याहाथर्वणि श्रुतिः ॥ १॥

    sarve vai devā devīmupatasthuḥ । kāsi tvaṃ mahādevi ।
    sābravīdahaṃ brahmasvarūpiṇī । mattaḥ prakṛtipuruṣātmakaṃ
    jagacchūnyaṃ cāśūnyaṃ ca ।
    ahamānandānānandāḥ vijñānāvijñāne aham । brahmā brahmaṇi
    veditavye । ityāhātharvaṇi śrutiḥ ॥ 1॥

    अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् ।
    वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् । अजाहमनजाहम् ।
    अधश्चोर्ध्वं च तिर्यक्चाहम् ।
    अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
    अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ ।
    अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् ।
    विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि । अहं
    दधामि द्रविणं हविष्मते सुप्राव्ये ३ यजमानाय सुन्वते ॥ २॥

    ahaṃ pañcabhūtānyapañcabhūtāni । ahamakhilaṃ jagat ।
    vedo'hamavedo'ham । vidyāhamavidyāham । ajāhamanajāham ।
    adhaścordhvaṃ ca tiryakcāham ।
    ahaṃ rudrebhirvasubhiścarāmyahamādityairuta viśvadevaiḥ ।
    ahaṃ mitrāvaruṇāvubhau bibharmyahamindrāgnī ahamaśvināvubhau ।
    ahaṃ somaṃ tvaṣṭāraṃ pūṣaṇaṃ bhagaṃ dadhāmyaham ।
    viṣṇumurukramaṃ brahmāṇamuta prajāpatiṃ dadhāmi । ahaṃ
    dadhāmi draviṇaṃ haviṣmate suprāvye 3 yajamānāya sunvate ॥ 2॥

    अहं राष्ट्री सङ्गमनी वसूनामहं सुवे पितरमस्य
    मूर्धन्मम योनिरप्स्वन्तः समुद्रे । य एवं वेद स
    देवीपदमाप्नोति । ते देवा अब्रुवन् ।
    नमो देव्यै महादेव्यै शिवायै सततं नमः ।
    नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ३॥

    ahaṃ rāṣṭrī saṅgamanī vasūnāmahaṃ suve pitaramasya
    mūrdhanmama yonirapsvantaḥ samudre । ya evaṃ veda sa
    devīpadamāpnoti । te devā abruvan ।
    namo devyai mahādevyai śivāyai satataṃ namaḥ ।
    namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ॥ 3॥

    तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।
    दुर्गां देवीं शरणमहं प्रपद्ये सुतरां नाशयते तमः ॥ ४॥

    tāmagnivarṇāṃ tapasā jvalantīṃ vairocanīṃ karmaphaleṣu juṣṭām ।
    durgāṃ devīṃ śaraṇamahaṃ prapadye sutarāṃ nāśayate tamaḥ ॥ 4॥

    देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति
    । सा नो मन्द्रेशमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥ ५॥

    devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti
    । sā no mandreśamūrjaṃ duhānā dhenurvāgasmānupasuṣṭutaitu ॥ 5॥

    कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् ।
    सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ ६॥

    kālarātriṃ brahmastutāṃ vaiṣṇavīṃ skandamātaram ।
    sarasvatīmaditiṃ dakṣaduhitaraṃ namāmaḥ pāvanāṃ śivām ॥ 6॥

    महालक्ष्मीश्च विद्महे सर्वसिद्धिश्च धीमहि ।
    तन्नो देवी प्रचोदयात् ॥ ७॥

    mahālakṣmīśca vidmahe sarvasiddhiśca dhīmahi ।
    tanno devī pracodayāt ॥ 7॥

    अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव । तां देवा
    अन्वजायन्त भद्रा अमृतबन्धवः ॥ ८॥

    aditirhyajaniṣṭa dakṣa yā duhitā tava । tāṃ devā
    anvajāyanta bhadrā amṛtabandhavaḥ ॥ 8॥

    कामो योनिः कामकला वज्रपाणिर्गुहा हसा ।
    मातरिश्वाभ्रमिन्द्रः पुनर्गुहा सकला मायया च
    पुनः कोशा विश्वमाता दिवि द्योम् ॥ ९॥

    kāmo yoniḥ kāmakalā vajrapāṇirguhā hasā ।
    mātariśvābhramindraḥ punarguhā sakalā māyayā ca
    punaḥ kośā viśvamātā divi dyom ॥ 9॥

    एषात्मशक्तिः । एषा विश्वमोहिनी
    पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या ।
    य एवं वेद स शोकं तरति ।
    नमस्ते अस्तु भगवति भवति मातरस्मान्पातु सर्वतः ।
    सैषाष्टौ वसवः । सैषैकादश रुद्राः । सैषा
    द्वादशादित्याः । सैषा विश्वेदेवाः
    सोमपा असोमपाश्च । सैषा यातुधानु असुरा रक्षांसि
    पिशाचयक्षाः सिद्धाः ।
    सैषा सत्त्वरजस्तमांसि । सैषा प्रजापतीन्द्रमनवः ।
    सैषा ग्रहा नक्षत्रज्योतींषि
    कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् ।
    तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।
    अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥ १०॥

    eṣātmaśaktiḥ । eṣā viśvamohinī
    pāśāṅkuśadhanurbāṇadharā । eṣā śrīmahāvidyā ।
    ya evaṃ veda sa śokaṃ tarati ।
    namaste astu bhagavati bhavati mātarasmānpātu sarvataḥ ।
    saiṣāṣṭau vasavaḥ । saiṣaikādaśa rudrāḥ । saiṣā
    dvādaśādityāḥ । saiṣā viśvedevāḥ
    somapā asomapāśca । saiṣā yātudhānu asurā rakṣāṃsi
    piśācayakṣāḥ siddhāḥ ।
    saiṣā sattvarajastamāṃsi । saiṣā prajāpatīndramanavaḥ ।
    saiṣā grahā nakṣatrajyotīṃṣi
    kalākāṣṭhādikālarūpiṇī । tāmahaṃ praṇaumi nityam ।
    tāpāpahāriṇīṃ devīṃ bhuktimuktipradāyinīm ।
    anantāṃ vijayāṃ śuddhāṃ śaraṇyāṃ śivadāṃ śivām ॥ 10॥

    वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेन्दुलसितं
    देव्या बीजं सर्वार्थसाधकम् ॥ ११॥

    viyadākārasaṃyuktaṃ vītihotrasamanvitam । ardhendulasitaṃ
    devyā bījaṃ sarvārthasādhakam ॥ 11॥

    एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः ।
    ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥ १२॥

    evamekākṣaraṃ mantraṃ yatayaḥ śuddhacetasaḥ ।
    dhyāyanti paramānandamayā jñānāmburāśayaḥ ॥ 12॥

    वाङ्मया ब्रह्मभूतस्मात्षष्ठं वक्त्रसमन्वितम् । सूर्यो
    वामश्रोत्रबिन्दुः संयुताष्टकतृतीयकः ॥ १३॥

    vāṅmayā brahmabhūtasmātṣaṣṭhaṃ vaktrasamanvitam । sūryo
    vāmaśrotrabinduḥ saṃyutāṣṭakatṛtīyakaḥ ॥ 13॥

    नारायणेन संयुक्तो वायुश्चाधरसंयुतः । विच्चे
    नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥ १४॥

    nārāyaṇena saṃyukto vāyuścādharasaṃyutaḥ । vicce
    navārṇako'rṇaḥ syānmahadānandadāyakaḥ ॥ 14॥

    हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् ।
    पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् ।
    त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥ १५॥

    hṛtpuṇḍarīkamadhyasthāṃ prātaḥsūryasamaprabhām ।
    pāśāṅkuśadharāṃ saumyāṃ varadābhayahastakām ।
    trinetrāṃ raktavasanāṃ bhaktakāmadughāṃ bhaje ॥ 15॥

    नमामि त्वामहं देवीं महाभयविनाशिनीम् ।
    महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥ १६॥

    namāmi tvāmahaṃ devīṃ mahābhayavināśinīm ।
    mahādurgapraśamanīṃ mahākāruṇyarūpiṇīm ॥ 16॥

    यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया ।
    यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता ।
    यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या
    जननं नोपलभ्यते तस्मादुच्यतेऽजा ।
    एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी
    तस्मादुच्यते नैका ऽत एवोच्यतेऽज्ञेयानन्तालक्ष्याजैका नैकेति ।
    मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ।
    ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ॥ १७॥

    yasyāḥ svarūpaṃ brahmādayo na jānanti tasmāducyate'jñeyā ।
    yasyā anto na vidyate tasmāducyate'nantā ।
    yasyā grahaṇaṃ nopalabhyate tasmāducyate'lakṣyā । yasyā
    jananaṃ nopalabhyate tasmāducyate'jā ।
    ekaiva sarvatra vartate tasmāducyata ekā । ekaiva viśvarūpiṇī
    tasmāducyate naikā 'ta evocyate'jñeyānantālakṣyājaikā naiketi ।
    mantrāṇāṃ mātṛkā devī śabdānāṃ jñānarūpiṇī ।
    jñānānāṃ cinmayātītā śūnyānāṃ śūnyasākṣiṇī ॥ 17॥

    यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।
    [दुर्गात्संत्रायते यस्माद्देवी दुर्गेति कथ्यते] ॥ १८॥

    yasyāḥ parataraṃ nāsti saiṣā durgā prakīrtitā ।
    [durgātsaṃtrāyate yasmāddevī durgeti kathyate] ॥ 18॥

    [प्रपद्ये शरणं देवीं दुंदुर्गे दुरितं हर] ॥

    [prapadye śaraṇaṃ devīṃ duṃdurge duritaṃ hara] ॥

    तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् ।
    नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ १९॥

    tāṃ durgāṃ durgamāṃ devīṃ durācāravighātinīm ।
    namāmi bhavabhīto'haṃ saṃsārārṇavatāriṇīm ॥ 19॥

    इदमथर्वशीर्षं योऽधीते
    पञ्चाथर्वशीर्षजपफलमवाप्नोति ।
    इदमथर्वशीर्षं ज्ञात्वा योऽर्चां स्थापयति ।
    शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं च विन्दति ।
    शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः ॥ २०॥

    idamatharvaśīrṣaṃ yo'dhīte
    pañcātharvaśīrṣajapaphalamavāpnoti ।
    idamatharvaśīrṣaṃ jñātvā yo'rcāṃ sthāpayati ।
    śatalakṣaṃ prajaptvāpi so'rcāsiddhiṃ ca vindati ।
    śatamaṣṭottaraṃ cāsyāḥ puraścaryāvidhiḥ smṛtaḥ ॥ 20॥

    दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते । महादुर्गाणि
    तरति महादेव्याः प्रसादतः ॥ २१॥

    daśavāraṃ paṭhedyastu sadyaḥ pāpaiḥ pramucyate । mahādurgāṇi
    tarati mahādevyāḥ prasādataḥ ॥ 21॥

    प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
    सायमधीयानो दिवसकृतं पापं नाशयति ।
    तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति । निशीथे
    तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति ।
    नूतनप्रतिमायां जप्त्वा देवतासांनिध्यं भवति ।
    प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति ।
    भौमाश्विन्यां महादेवी संनिधौ जप्त्वा महामृत्युं तरति
    । य एवं वेदेत्युपनिषत् ॥ २२॥

    prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati ।
    sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati ।
    tatsāyaṃ prātaḥ prayuñjānaḥ pāpo'pāpo bhavati । niśīthe
    turīyasandhyāyāṃ japtvā vāksiddhirbhavati ।
    nūtanapratimāyāṃ japtvā devatāsāṃnidhyaṃ bhavati ।
    prāṇapratiṣṭhāyāṃ japtvā prāṇānāṃ pratiṣṭhā bhavati ।
    bhaumāśvinyāṃ mahādevī saṃnidhau japtvā mahāmṛtyuṃ tarati
    । ya evaṃ vedetyupaniṣat ॥ 22॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवा
    भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभि-
    र्व्यशेम देवहितं यदायुः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā
    bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣṭuvām̐sastanūbhi-
    rvyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः
    स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti na indro vṛddhaśravāḥ
    svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo ariṣṭanemiḥ
    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॥ इति श्रीदेव्युपनिषत्समाप्ता ॥

    ॥ iti śrīdevyupaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact