English Edition
    Library / Philosophy and Religion

    Tripura Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ त्रिपुरोपनिषत् ॥

    ॥ tripuropaniṣat ॥

    त्रिपुरोपनिषद्वेद्यपारमैश्वर्यवैभवम् ।
    अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥
    ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।
    आविरावीर्म एधि । वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीः ।
    अनेनाधीतेनाहोरात्रान् संदधामि । ऋतं वदिष्यामि ।
    सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् ।
    अवतु वक्तारम् । अवतु वक्तारम् ।
    ॐ शान्तिः शान्तिः शान्तिः ॥

    tripuropaniṣadvedyapāramaiśvaryavaibhavam ।
    akhaṇḍānandasāmrājyaṃ rāmacandrapadaṃ bhaje ॥
    oṃ vāṅme manasi pratiṣṭhitā । mano me vāci pratiṣṭhitam ।
    āvirāvīrma edhi । vedasya ma āṇīsthaḥ । śrutaṃ me mā prahāsīḥ ।
    anenādhītenāhorātrān saṃdadhāmi । ṛtaṃ vadiṣyāmi ।
    satyaṃ vadiṣyāmi । tanmāmavatu । tadvaktāramavatu । avatu mām ।
    avatu vaktāram । avatu vaktāram ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ तिस्रः पुरास्त्रिपथा विश्वचर्षणा अत्राकथा अक्षराः
    सन्निविष्टाः ।
    अधिष्ठायैना अजरा पुराणी महत्तरा महिमा देवतानाम् ॥ १॥

    oṃ tisraḥ purāstripathā viśvacarṣaṇā atrākathā akṣarāḥ
    sanniviṣṭāḥ ।
    adhiṣṭhāyainā ajarā purāṇī mahattarā mahimā devatānām ॥ 1॥

    नवयोनिर्नवचक्राणि दधिरे नवैव योगा नव योगिन्यश्च ।
    नवानां चक्रा अधिनाथाः स्योना नव मुद्रा नव भद्रा महीनाम् ॥ २॥

    navayonirnavacakrāṇi dadhire navaiva yogā nava yoginyaśca ।
    navānāṃ cakrā adhināthāḥ syonā nava mudrā nava bhadrā mahīnām ॥ 2॥

    एका सा आसीत् प्रथमा सा नवासीदासोनविंशादासोनत्रिंशत् ।
    चत्वारिंशादथ तिस्रः समिधा उशतीरिव मातरो मा विशन्तु ॥ ३॥

    ekā sā āsīt prathamā sā navāsīdāsonaviṃśādāsonatriṃśat ।
    catvāriṃśādatha tisraḥ samidhā uśatīriva mātaro mā viśantu ॥ 3॥

    ऊर्ध्वज्वलज्वलनं ज्योतिरग्रे तमो वै तिरश्श्चीनमजरं तद्रजोऽभूत् ।
    आनन्दनं मोदनं ज्योतिरिन्दो रेता उ वै मण्डला मण्डयन्ति ॥ ४॥

    ūrdhvajvalajvalanaṃ jyotiragre tamo vai tiraśścīnamajaraṃ tadrajo'bhūt ।
    ānandanaṃ modanaṃ jyotirindo retā u vai maṇḍalā maṇḍayanti ॥ 4॥

    तिस्रश्च [ यास्तिस्रो ] रेखाः सदनानि
    भूमेस्त्रिविष्टपास्त्रिगुणास्त्रिप्रकाराः ।
    एतत्पुरं [ एतत्त्रयं ] पूरकं पूरकाणामत्र [
    पूरकाणां मन्त्री ] प्रथते मदनो मदन्या ॥ ५॥

    tisraśca [ yāstisro ] rekhāḥ sadanāni
    bhūmestriviṣṭapāstriguṇāstriprakārāḥ ।
    etatpuraṃ [ etattrayaṃ ] pūrakaṃ pūrakāṇāmatra [
    pūrakāṇāṃ mantrī ] prathate madano madanyā ॥ 5॥

    मदन्तिका मानिनी मंगला च सुभगा च सा सुन्दरी सिद्धिमत्ता ।
    लज्जा मतिस्तुष्टिरिष्टा च पुष्टा लक्ष्मीरुमा ललिता लालपन्ती ॥ ६॥

    madantikā māninī maṃgalā ca subhagā ca sā sundarī siddhimattā ।
    lajjā matistuṣṭiriṣṭā ca puṣṭā lakṣmīrumā lalitā lālapantī ॥ 6॥

    इमां विज्ञाय सुधया मदन्ती परिसृता तर्पयन्तः स्वपीठम् ।
    नाकस्य पृष्ठे वसन्ति परं धाम त्रैपुरं चाविशन्ति ॥ ७॥

    imāṃ vijñāya sudhayā madantī parisṛtā tarpayantaḥ svapīṭham ।
    nākasya pṛṣṭhe vasanti paraṃ dhāma traipuraṃ cāviśanti ॥ 7॥

    कामो योनिः कामकला व्रजपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः ।
    पुनर्गुहा सकला मायया च पूरूच्येषा विश्वमातादिविद्या ॥ ८॥

    kāmo yoniḥ kāmakalā vrajapāṇirguhā hasā mātariśvābhramindraḥ ।
    punarguhā sakalā māyayā ca pūrūcyeṣā viśvamātādividyā ॥ 8॥

    षष्ठं सप्तममथ वह्निसारथिमस्या मूलत्रिक्रमा देशयन्तः ।
    कथ्यं कविं कल्पकं काममीशं तुष्टुवांसो अमृतत्वं
    भजन्ते ॥ ९॥

    ṣaṣṭhaṃ saptamamatha vahnisārathimasyā mūlatrikramā deśayantaḥ ।
    kathyaṃ kaviṃ kalpakaṃ kāmamīśaṃ tuṣṭuvāṃso amṛtatvaṃ
    bhajante ॥ 9॥

    त्रिविष्टपं त्रिमुखं विश्वमातुर्नवरेखाः स्वरमध्यं तदीले ।
    [ पुरं हन्त्रीमुखं विश्वमातू रवे रेखा स्वरमध्यं तदेषा । ]
    बृहत्तिथिर्दशा पञ्चादि नित्या सा षोडशी पुरमध्यं बिभर्ति ॥ १०॥

    triviṣṭapaṃ trimukhaṃ viśvamāturnavarekhāḥ svaramadhyaṃ tadīle ।
    [ puraṃ hantrīmukhaṃ viśvamātū rave rekhā svaramadhyaṃ tadeṣā । ]
    bṛhattithirdaśā pañcādi nityā sā ṣoḍaśī puramadhyaṃ bibharti ॥ 10॥

    यद्वा मण्डलाद्वा स्तनबिंबमेकं मुखं चाधस्त्रीणि गुहा सदनानि ।
    कामी कलां काम्यरूपां विदित्वा [ चिकित्वा ] नरो जायते
    कामरूपश्च काम्यः [ कामः ] ॥ ११॥

    yadvā maṇḍalādvā stanabiṃbamekaṃ mukhaṃ cādhastrīṇi guhā sadanāni ।
    kāmī kalāṃ kāmyarūpāṃ viditvā [ cikitvā ] naro jāyate
    kāmarūpaśca kāmyaḥ [ kāmaḥ ] ॥ 11॥

    परिसृतम् झषमाद्यं [ झषमाजं ] फलं च
    भक्तानि योनीः सुपरिष्कृताश्च ।
    निवेदयन्देवतायै महत्यै स्वात्मीकृते सुकृते सिद्धिमेति ॥ १२॥

    parisṛtam jhaṣamādyaṃ [ jhaṣamājaṃ ] phalaṃ ca
    bhaktāni yonīḥ supariṣkṛtāśca ।
    nivedayandevatāyai mahatyai svātmīkṛte sukṛte siddhimeti ॥ 12॥

    सृण्येव सितया विश्वचर्षणिः पाशेनैव प्रतिबध्नात्यभीकाम् ।
    इषुभिः पञ्चभिर्धनुषा च विध्यत्यादिशक्तिररुणा विश्वजन्या ॥ १३॥

    sṛṇyeva sitayā viśvacarṣaṇiḥ pāśenaiva pratibadhnātyabhīkām ।
    iṣubhiḥ pañcabhirdhanuṣā ca vidhyatyādiśaktiraruṇā viśvajanyā ॥ 13॥

    भगः शक्तिर्भगवान्काम ईश उभा दाताराविह सौभगानाम् ।
    समप्रधानौ समसत्वौ समोजौ तयोः शक्तिरजरा विश्वयोनिः ॥ १४॥

    bhagaḥ śaktirbhagavānkāma īśa ubhā dātārāviha saubhagānām ।
    samapradhānau samasatvau samojau tayoḥ śaktirajarā viśvayoniḥ ॥ 14॥

    परिस्रुता हविषा भावितेन प्रसङ्कोचे गलिते वैमनस्कः ।
    शर्वः सर्वस्य जगतो विधाता धर्ता हर्ता विश्वरूपत्वमेति ॥ १५॥

    parisrutā haviṣā bhāvitena prasaṅkoce galite vaimanaskaḥ ।
    śarvaḥ sarvasya jagato vidhātā dhartā hartā viśvarūpatvameti ॥ 15॥

    इयं महोपनिषत्त्रैपुर्या यामक्षरं परमो गीर्भिरीट्टे ।
    एषर्ग्यजुः परमेतच्च सामायमथर्वेयमन्या च विद्या ॥ १६॥

    iyaṃ mahopaniṣattraipuryā yāmakṣaraṃ paramo gīrbhirīṭṭe ।
    eṣargyajuḥ parametacca sāmāyamatharveyamanyā ca vidyā ॥ 16॥

    ॐ ह्रीम् ॐ ह्रीमित्युपनिषत् ॥

    oṃ hrīm oṃ hrīmityupaniṣat ॥

    ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।
    आविरावीर्म एधि । वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीः ।
    अनेनाधीतेनाहोरात्रान् संदधामि । ऋतं वदिष्यामि ।
    सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् ।
    अवतु वक्तारम् । अवतु वक्तारम् ।
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ vāṅme manasi pratiṣṭhitā । mano me vāci pratiṣṭhitam ।
    āvirāvīrma edhi । vedasya ma āṇīsthaḥ । śrutaṃ me mā prahāsīḥ ।
    anenādhītenāhorātrān saṃdadhāmi । ṛtaṃ vadiṣyāmi ।
    satyaṃ vadiṣyāmi । tanmāmavatu । tadvaktāramavatu । avatu mām ।
    avatu vaktāram । avatu vaktāram ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॥ इति त्रिपुरोपनिषत् ॥

    ॥ iti tripuropaniṣat ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact