English Edition
    Library / Philosophy and Religion

    Rudrahridaya Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ रुद्रहृदयोपनिषत् ॥

    ॥ rudrahṛdayopaniṣat ॥

    यद्ब्रह्म रुद्रहृदयमहाविद्याप्रकाशितम् ।
    तद्ब्रह्ममात्रावस्थानपदवीमधुना भजे ॥

    yadbrahma rudrahṛdayamahāvidyāprakāśitam ।
    tadbrahmamātrāvasthānapadavīmadhunā bhaje ॥

    ॐ सह नाववतु ॥

    oṃ saha nāvavatu ॥

    सह नौ भुनक्तु ॥

    saha nau bhunaktu ॥

    सह वीर्यं करवावहै ॥

    saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    हृदयं कुण्डली भस्मरुद्राक्षगणदर्शनम् ।
    तारसारं महावाक्यं पञ्चब्रह्माग्निहोत्रकम् ॥ १॥

    hṛdayaṃ kuṇḍalī bhasmarudrākṣagaṇadarśanam ।
    tārasāraṃ mahāvākyaṃ pañcabrahmāgnihotrakam ॥ 1॥

    प्रणम्य शिरसा पादौ शुको व्यासमुवाच ह ।
    को देवः सर्वदेवेषु कस्मिन्देवाश्च सर्वशः ॥ २॥

    praṇamya śirasā pādau śuko vyāsamuvāca ha ।
    ko devaḥ sarvadeveṣu kasmindevāśca sarvaśaḥ ॥ 2॥

    कस्य शुश्रूषणान्नित्यं प्रीता देवा भवन्ति मे ।
    तस्य तद्वचनं श्रुत्वा प्रत्युवाच पिता शुकम् ॥ ३॥

    kasya śuśrūṣaṇānnityaṃ prītā devā bhavanti me ।
    tasya tadvacanaṃ śrutvā pratyuvāca pitā śukam ॥ 3॥

    सर्वदेवात्मको रुद्रः सर्वे देवाः शिवात्मकाः ।
    रुद्रस्य दक्षिणे पार्श्वे रविर्ब्रह्मा त्रयोऽग्नयः ॥ ४॥

    sarvadevātmako rudraḥ sarve devāḥ śivātmakāḥ ।
    rudrasya dakṣiṇe pārśve ravirbrahmā trayo'gnayaḥ ॥ 4॥

    वामपार्श्वे उमा देवी विष्णुः सोमोऽपि ते त्रयः ।
    या उमा सा स्वयं विष्णुर्यो विष्णुः स हि चन्द्रमाः ॥ ५॥

    vāmapārśve umā devī viṣṇuḥ somo'pi te trayaḥ ।
    yā umā sā svayaṃ viṣṇuryo viṣṇuḥ sa hi candramāḥ ॥ 5॥

    ये नमस्यन्ति गोविन्दं ते नमस्यन्ति शङ्करम् ।
    येऽर्चयन्ति हरिं भक्त्या तेऽर्चयन्ति वृषध्वजम् ॥ ६॥

    ye namasyanti govindaṃ te namasyanti śaṅkaram ।
    ye'rcayanti hariṃ bhaktyā te'rcayanti vṛṣadhvajam ॥ 6॥

    ये द्विषन्ति विरूपाक्षं ते द्विषन्ति जनार्दनम् ।
    ये रुद्रं नाभिजानन्ति ते न जानन्ति केशवम् ॥ ७॥

    ye dviṣanti virūpākṣaṃ te dviṣanti janārdanam ।
    ye rudraṃ nābhijānanti te na jānanti keśavam ॥ 7॥

    रुद्रात्प्रवर्तते बीजं बीजयोनिर्जनार्दनः ।
    यो रुद्रः स स्वयं ब्रह्मा यो ब्रह्मा स हुताशनः ॥ ८॥

    rudrātpravartate bījaṃ bījayonirjanārdanaḥ ।
    yo rudraḥ sa svayaṃ brahmā yo brahmā sa hutāśanaḥ ॥ 8॥

    ब्रह्मविष्णुमयो रुद्र अग्नीषोमात्कं जगत् ।
    पुंलिङ्गं सर्वमीशानं स्त्रीलिङ्गं भगवत्युमा ॥ ९॥

    brahmaviṣṇumayo rudra agnīṣomātkaṃ jagat ।
    puṃliṅgaṃ sarvamīśānaṃ strīliṅgaṃ bhagavatyumā ॥ 9॥

    उमारुद्रात्मिकाः सर्वाः ग्रजाः स्थावरजङ्गमाः ।
    व्यक्तं सर्वमुमारूपमव्यक्तं तु महेश्वरम् ॥ १०॥

    umārudrātmikāḥ sarvāḥ grajāḥ sthāvarajaṅgamāḥ ।
    vyaktaṃ sarvamumārūpamavyaktaṃ tu maheśvaram ॥ 10॥

    उमा शङ्करयोगो यः स योगो विष्णुरुच्यते ।
    यस्तु तस्मै नमस्कारं कुर्याद्भक्तिसमन्वितः ॥ ११॥

    umā śaṅkarayogo yaḥ sa yogo viṣṇurucyate ।
    yastu tasmai namaskāraṃ kuryādbhaktisamanvitaḥ ॥ 11॥

    आत्मानं परमात्मानमन्तरात्मानमेव च ।
    ज्ञात्वा त्रिविधमात्मानं परमात्मानमाश्रयेत् ॥ १२॥

    ātmānaṃ paramātmānamantarātmānameva ca ।
    jñātvā trividhamātmānaṃ paramātmānamāśrayet ॥ 12॥

    अन्तरात्मा भवेद्ब्रह्मा परमात्मा महेश्वरः ।
    सर्वेषामेव भूतानां विष्णुरात्मा सनातनः ॥ १३॥

    antarātmā bhavedbrahmā paramātmā maheśvaraḥ ।
    sarveṣāmeva bhūtānāṃ viṣṇurātmā sanātanaḥ ॥ 13॥

    अस्य त्रैलोक्यवृक्षस्य भूमौ विटपशाखिनः ।
    अग्रं मध्यं तथा मूलं विष्णुब्रह्ममहेश्वराः ॥ १४॥

    asya trailokyavṛkṣasya bhūmau viṭapaśākhinaḥ ।
    agraṃ madhyaṃ tathā mūlaṃ viṣṇubrahmamaheśvarāḥ ॥ 14॥

    कार्यं विष्णुः क्रिया ब्रह्मा कारणं तु महेश्वरः ।
    प्रयोजनार्थं रुद्रेण मूर्तिरेका त्रिधा कृता ॥ १५॥

    kāryaṃ viṣṇuḥ kriyā brahmā kāraṇaṃ tu maheśvaraḥ ।
    prayojanārthaṃ rudreṇa mūrtirekā tridhā kṛtā ॥ 15॥

    धर्मो रुद्रो जगद्विष्णुः सर्वज्ञानं पितामहः ।
    श्रीरुद्र रुद्र रुद्रेति यस्तं ब्रूयाद्विचक्षणः ॥ १६॥

    dharmo rudro jagadviṣṇuḥ sarvajñānaṃ pitāmahaḥ ।
    śrīrudra rudra rudreti yastaṃ brūyādvicakṣaṇaḥ ॥ 16॥

    कीर्तनात्सर्वदेवस्य सर्वपापैः प्रमुच्यते ।
    रुद्रो नर उमा नारी तस्मै तस्यै नमो नमः ॥ १७॥

    kīrtanātsarvadevasya sarvapāpaiḥ pramucyate ।
    rudro nara umā nārī tasmai tasyai namo namaḥ ॥ 17॥

    रुद्रो ब्रह्मा उमा वाणी तस्मै तस्यै नमो नमः ।
    रुद्रो विष्णुरुमा लक्ष्मीस्तस्मै तस्यै नमो नमः ॥ १८॥

    rudro brahmā umā vāṇī tasmai tasyai namo namaḥ ।
    rudro viṣṇurumā lakṣmīstasmai tasyai namo namaḥ ॥ 18॥

    रुद्रः सूर्य उमा छाया तस्मै तस्यै नमो नमः ।
    रुद्रः सोम उमा तारा तस्मै तस्यै नमो नमः ॥ १९॥

    rudraḥ sūrya umā chāyā tasmai tasyai namo namaḥ ।
    rudraḥ soma umā tārā tasmai tasyai namo namaḥ ॥ 19॥

    रुद्रो दिवा उमा रात्रिस्तस्मै तस्यै नमो नमः ।
    रुद्रो यज्ञ उमा वेदिस्तस्मै तस्यै नमो नमः ॥ २०॥

    rudro divā umā rātristasmai tasyai namo namaḥ ।
    rudro yajña umā vedistasmai tasyai namo namaḥ ॥ 20॥

    रुद्रो वह्निरुमा स्वाहा तस्मै तस्यै नमो नमः ।
    रुद्रो वेद उमा शास्तं तस्मै तस्यै नमो नमः ॥ २१॥

    rudro vahnirumā svāhā tasmai tasyai namo namaḥ ।
    rudro veda umā śāstaṃ tasmai tasyai namo namaḥ ॥ 21॥

    रुद्रो वृक्ष उमा वल्ली तस्मै तस्यै नमो नमः ।
    रुद्रो गन्ध उमा पुष्पं तस्मै तस्यै नमो नमः ॥ २२॥

    rudro vṛkṣa umā vallī tasmai tasyai namo namaḥ ।
    rudro gandha umā puṣpaṃ tasmai tasyai namo namaḥ ॥ 22॥

    रुद्रोऽर्थ अक्षरः सोमा तस्मै तस्यै नमो नमः ।
    रुद्रो लिङ्गमुमा पीठं तस्मै तस्यै नमो नमः ॥ २३॥

    rudro'rtha akṣaraḥ somā tasmai tasyai namo namaḥ ।
    rudro liṅgamumā pīṭhaṃ tasmai tasyai namo namaḥ ॥ 23॥

    सर्वदेवात्मकं रुद्रं नमस्कुर्यात्पृथक्पृथक् ।
    एभिर्मन्त्रपदैरेव नमस्यामीशपार्वती ॥ २४॥

    sarvadevātmakaṃ rudraṃ namaskuryātpṛthakpṛthak ।
    ebhirmantrapadaireva namasyāmīśapārvatī ॥ 24॥

    यत्र यत्र भवेत्सार्धमिमं मन्त्रमुदीरयेत् ।
    ब्रह्महा जलमध्ये तु सर्वपापैः प्रमुच्यते ॥ २५॥

    yatra yatra bhavetsārdhamimaṃ mantramudīrayet ।
    brahmahā jalamadhye tu sarvapāpaiḥ pramucyate ॥ 25॥

    सर्वाधिष्ठानमद्वन्द्वं परं ब्रह्म सनातनम् ।
    सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् ॥ २६॥

    sarvādhiṣṭhānamadvandvaṃ paraṃ brahma sanātanam ।
    saccidānandarūpaṃ tadavāṅmanasagocaram ॥ 26॥

    तस्मिन्सुविदिते सर्वं विज्ञातं स्यादिदं शुक ।
    तदात्मकत्वात्सर्वस्य तस्माद्भिन्नं नहि क्वचित् ॥ २७॥

    tasminsuvidite sarvaṃ vijñātaṃ syādidaṃ śuka ।
    tadātmakatvātsarvasya tasmādbhinnaṃ nahi kvacit ॥ 27॥

    द्वे विद्ये वेदितव्ये हि परा चैवापरा च ते ।
    तत्रापरा तु विद्यैषा ऋग्वेदो यजुरेव च ॥ २८॥

    dve vidye veditavye hi parā caivāparā ca te ।
    tatrāparā tu vidyaiṣā ṛgvedo yajureva ca ॥ 28॥

    सामवेदस्तथाथर्ववेदः शिक्षा मुनीश्वर ।
    कल्पो व्याकरणं चैव निरुक्तं छन्द एव च ॥ २९॥

    sāmavedastathātharvavedaḥ śikṣā munīśvara ।
    kalpo vyākaraṇaṃ caiva niruktaṃ chanda eva ca ॥ 29॥

    ज्योतिषं च यथा नात्मविषया अपि बुद्धयः ।
    अथैषा परमा विद्या ययात्मा परमाक्षरम् ॥ ३०॥

    jyotiṣaṃ ca yathā nātmaviṣayā api buddhayaḥ ।
    athaiṣā paramā vidyā yayātmā paramākṣaram ॥ 30॥

    यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् ।
    अचक्षुःश्रोत्रमत्यर्थं तदपाणिपदं तथा ॥ ३१॥

    yattadadreśyamagrāhyamagotraṃ rūpavarjitam ।
    acakṣuḥśrotramatyarthaṃ tadapāṇipadaṃ tathā ॥ 31॥

    नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् ।
    तद्भूतयोनिं पश्यन्ति धीरा आत्मानमात्मनि ॥ ३२॥

    nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ ca tadavyayam ।
    tadbhūtayoniṃ paśyanti dhīrā ātmānamātmani ॥ 32॥

    यः सर्वज्ञः सर्वविद्यो यस्य ज्ञानमयं तपः ।
    तस्मादत्रान्नरूपेण जायते जगदावलिः ॥ ३३॥

    yaḥ sarvajñaḥ sarvavidyo yasya jñānamayaṃ tapaḥ ।
    tasmādatrānnarūpeṇa jāyate jagadāvaliḥ ॥ 33॥

    सत्यवद्भाति तत्सर्वं रज्जुसर्पवदास्थितम् ।
    तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते ॥ ३४॥

    satyavadbhāti tatsarvaṃ rajjusarpavadāsthitam ।
    tadetadakṣaraṃ satyaṃ tadvijñāya vimucyate ॥ 34॥

    ज्ञानेनैव हि संसारविनाशो नैव कर्मणा ।
    श्रोत्रियं ब्रह्मनिष्ठं स्वगुरुं गच्छेद्यथाविधि ॥ ३५॥

    jñānenaiva hi saṃsāravināśo naiva karmaṇā ।
    śrotriyaṃ brahmaniṣṭhaṃ svaguruṃ gacchedyathāvidhi ॥ 35॥

    गुरुस्तस्मै परां विद्यां दद्याद्ब्रह्मात्मबोधिनीम् ।
    गुहायां निहितं साक्षादक्षरं वेद चेन्नरः ॥ ३६॥

    gurustasmai parāṃ vidyāṃ dadyādbrahmātmabodhinīm ।
    guhāyāṃ nihitaṃ sākṣādakṣaraṃ veda cennaraḥ ॥ 36॥

    छित्वाऽविद्यामहाग्रन्थिं शिवं गच्छेत्सनातनम् ।
    तदेतदमृतं सत्यं तद्बोद्धव्यं मुमुक्षिभिः ॥ ३७॥

    chitvā'vidyāmahāgranthiṃ śivaṃ gacchetsanātanam ।
    tadetadamṛtaṃ satyaṃ tadboddhavyaṃ mumukṣibhiḥ ॥ 37॥

    धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
    अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ३८॥

    dhanustāraṃ śaro hyātmā brahma tallakṣyamucyate ।
    apramattena veddhavyaṃ śaravattanmayo bhavet ॥ 38॥

    लक्ष्यं सर्वगतं चैव शरः सर्वगतो मुखः ।
    वेद्धा सर्वगतश्चैव शिवलक्ष्यं न संशयः ॥ ३९॥

    lakṣyaṃ sarvagataṃ caiva śaraḥ sarvagato mukhaḥ ।
    veddhā sarvagataścaiva śivalakṣyaṃ na saṃśayaḥ ॥ 39॥

    न तत्र चन्द्रार्कवपुः प्रकाशते
    न वान्ति वाताः सकला देवताश्च ।
    स एष देवः कृतभावभूतः
    स्वयं विशुद्धो विरजः प्रकाशते ॥ ४०॥

    na tatra candrārkavapuḥ prakāśate
    na vānti vātāḥ sakalā devatāśca ।
    sa eṣa devaḥ kṛtabhāvabhūtaḥ
    svayaṃ viśuddho virajaḥ prakāśate ॥ 40॥

    द्वौ सुपर्णौ शरीरेऽस्मिञ्जीवेशाक्ष्यौ सह स्थितौ ।
    तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः ॥ ४१॥

    dvau suparṇau śarīre'smiñjīveśākṣyau saha sthitau ।
    tayorjīvaḥ phalaṃ bhuṅkte karmaṇo na maheśvaraḥ ॥ 41॥

    केवलं साक्षिरूपेण विना भोगं महेश्वरः ।
    प्रकाशते स्वयं भेदः कल्पितो मायया तयोः ॥ ४२॥

    kevalaṃ sākṣirūpeṇa vinā bhogaṃ maheśvaraḥ ।
    prakāśate svayaṃ bhedaḥ kalpito māyayā tayoḥ ॥ 42॥

    घटाकाशमठाकाशौ यथाकाशप्रभेदतः ।
    कल्पितौ परमौ जीवशिवरूपेण कल्पितौ ॥ ४३॥

    ghaṭākāśamaṭhākāśau yathākāśaprabhedataḥ ।
    kalpitau paramau jīvaśivarūpeṇa kalpitau ॥ 43॥

    तत्त्वतश्च शिवः साक्षाच्चिज्जीवश्च स्वतः सदा ।
    चिच्चिदाकारतो भिन्ना न भिन्ना चित्त्वहानितः ॥ ४४॥

    tattvataśca śivaḥ sākṣāccijjīvaśca svataḥ sadā ।
    ciccidākārato bhinnā na bhinnā cittvahānitaḥ ॥ 44॥

    चितश्चिन्न चिदाकारद्भिद्यते जडरूपतः ।
    भिद्यते चेज्जडो भेदश्चिदेका सर्वदा खलु ॥ ४५॥

    citaścinna cidākāradbhidyate jaḍarūpataḥ ।
    bhidyate cejjaḍo bhedaścidekā sarvadā khalu ॥ 45॥

    तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः ।
    चिदेकत्वपरिज्ञाने न शोचति न मुह्यति ॥ ४६॥

    tarkataśca pramāṇācca cidekatvavyavasthiteḥ ।
    cidekatvaparijñāne na śocati na muhyati ॥ 46॥

    अद्वैतं परमानन्दं शिवं याति तु कैवलम् ॥ ४७॥

    advaitaṃ paramānandaṃ śivaṃ yāti tu kaivalam ॥ 47॥

    अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् ।
    अहमस्मीति निश्चित्य वीतशोको भवेन्मुनिः ॥ ४८॥

    adhiṣṭhānaṃ samastasya jagataḥ satyacidghanam ।
    ahamasmīti niścitya vītaśoko bhavenmuniḥ ॥ 48॥

    स्वशरीरे स्वयं ज्योतिःस्वरूपं सर्वसाक्षिणम् ।
    क्षीणदोषाः प्रपश्यन्ति नेतरे माययावृताः ॥ ४९॥

    svaśarīre svayaṃ jyotiḥsvarūpaṃ sarvasākṣiṇam ।
    kṣīṇadoṣāḥ prapaśyanti netare māyayāvṛtāḥ ॥ 49॥

    एवं रूपपरिज्ञानं यस्यास्ति परयोगिनः ।
    कुत्रचिद्गमनं नास्ति तस्य पूर्णस्वरूपिणः ॥ ५०॥

    evaṃ rūpaparijñānaṃ yasyāsti parayoginaḥ ।
    kutracidgamanaṃ nāsti tasya pūrṇasvarūpiṇaḥ ॥ 50॥

    आकाशमेकं सम्पूर्णं कुत्रचिन्नैव गच्छति ।
    तद्वत्स्वात्मपरिज्ञानी कुत्रचिन्नैव गच्छति ॥ ५१॥

    ākāśamekaṃ sampūrṇaṃ kutracinnaiva gacchati ।
    tadvatsvātmaparijñānī kutracinnaiva gacchati ॥ 51॥

    स यो ह वै तत्परमं ब्रह्म यो वेद वै मुनिः ।
    ब्रह्मैव भवति स्वस्थः सच्चिदानन्द मातृकः ॥ ५२॥

    sa yo ha vai tatparamaṃ brahma yo veda vai muniḥ ।
    brahmaiva bhavati svasthaḥ saccidānanda mātṛkaḥ ॥ 52॥

    इत्युपनिषत् ॥

    ityupaniṣat ॥

    ॐ सह नाववतु ॥

    oṃ saha nāvavatu ॥

    सह नौ भुनक्तु ॥

    saha nau bhunaktu ॥

    सह वीर्यं करवावहै ॥

    saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति रुद्रहृदयोपनिषत्समाप्ता ॥

    iti rudrahṛdayopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact