English Edition
    Library / Philosophy and Religion

    Bhāvana (or Shri Chakra) Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ भावनोपनिषत् अथवा श्रीचक्रोपनिषत् ॥

    ॥ bhāvanopaniṣat athavā śrīcakropaniṣat ॥

    स्वाविद्यापदतत्कार्यं श्रीचक्रोपरि भासुरम् ।

    svāvidyāpadatatkāryaṃ śrīcakropari bhāsuram ।

    बिन्दुरूपशिवाकारं रामचन्द्रपदं भजे ॥

    bindurūpaśivākāraṃ rāmacandrapadaṃ bhaje ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवा ।

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā ।

    भद्रं पश्येमाक्षभिर्यजत्राः ।

    bhadraṃ paśyemākṣabhiryajatrāḥ ।

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ।

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ।

    व्यशेम देवहितं यदायुः ।

    vyaśema devahitaṃ yadāyuḥ ।

    स्वस्ति न इन्द्रो वृद्धश्रवाः ।

    svasti na indro vṛddhaśravāḥ ।

    स्वस्ति नः पूषा विश्ववेदाः ।

    svasti naḥ pūṣā viśvavedāḥ ।

    स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः ।

    svasti nastārkṣyo'riṣṭanemiḥ ।

    स्वस्ति नो बृहस्पतिर्दधातु ।

    svasti no bṛhaspatirdadhātu ।

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    अथ भावनोपनिषत् ।

    atha bhāvanopaniṣat ।

    हरिः ॐ ।

    hariḥ oṃ ।

    आत्मानमखण्डमण्डलाकारमवृत्य सकलब्रह्माण्डमण्डलं स्वप्रकाशं ध्यायेत् ।

    ātmānamakhaṇḍamaṇḍalākāramavṛtya sakalabrahmāṇḍamaṇḍalaṃ svaprakāśaṃ dhyāyet ।

    ॐ श्रीगुरुः सर्वकारणभूता शक्तिः ।

    oṃ śrīguruḥ sarvakāraṇabhūtā śaktiḥ ।

    तेन नवरन्ध्ररूपो देहः ।

    tena navarandhrarūpo dehaḥ ।

    नवशक्तिरूपं श्रीचक्रम् ।

    navaśaktirūpaṃ śrīcakram ।

    वाराही पितृरूपा ।

    vārāhī pitṛrūpā ।

    कुरुकुल्ला बलिदेवता माता ।

    kurukullā balidevatā mātā ।

    पुरुषार्थाः सागराः ।

    puruṣārthāḥ sāgarāḥ ।

    देहो नवरत्नद्वीपः ।

    deho navaratnadvīpaḥ ।

    त्वगादिसप्तधातुभिरनेकैः संयुक्ताः सङ्कल्पाः कल्पतरवः ।

    tvagādisaptadhātubhiranekaiḥ saṃyuktāḥ saṅkalpāḥ kalpataravaḥ ।

    तेजः कल्पकोद्यानम् ।

    tejaḥ kalpakodyānam ।

    रसनया भाव्यमाना मधुराम्लतिक्तकटुकषायलवणभेदाः षड्रसाः षडृतवः क्रियाशक्तिः पीठम् ।

    rasanayā bhāvyamānā madhurāmlatiktakaṭukaṣāyalavaṇabhedāḥ ṣaḍrasāḥ ṣaḍṛtavaḥ kriyāśaktiḥ pīṭham ।

    कुण्डलिनी ज्ञानशक्तिर्गृहम् ।

    kuṇḍalinī jñānaśaktirgṛham ।

    इच्छाशक्तिर्महात्रिपुरसुन्दरी ।

    icchāśaktirmahātripurasundarī ।

    ज्ञाता होता ज्ञानमग्निः (ज्ञानमर्घ्यम्) ज्ञेयं हविः ।

    jñātā hotā jñānamagniḥ (jñānamarghyam) jñeyaṃ haviḥ ।

    ज्ञातृज्ञानज्ञेयानामभेदभावनं श्रीचक्रपूजनम् ।

    jñātṛjñānajñeyānāmabhedabhāvanaṃ śrīcakrapūjanam ।

    नियतिसहिताः शृङ्गारादयो नव रसा अणिमादयः ।

    niyatisahitāḥ śṛṅgārādayo nava rasā aṇimādayaḥ ।

    कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमया ब्राह्म्याद्यष्टशक्तयः ।

    kāmakrodhalobhamohamadamātsaryapuṇyapāpamayā brāhmyādyaṣṭaśaktayaḥ ।

    (आधरनवकम् मुद्राशक्तयः ।)

    (ādharanavakam mudrāśaktayaḥ ।)

    पृथिव्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायूपस्थमनोविकाराः (कामाकर्षिण्यादि) षोडष शक्तयः ।

    pṛthivyaptejovāyvākāśaśrotratvakcakṣurjihvāghrāṇavākpāṇipādapāyūpasthamanovikārāḥ (kāmākarṣiṇyādi) ṣoḍaṣa śaktayaḥ ।

    वचनादानगमनविसर्गानन्दहानो(पादानो)पेक्षा(ख्य)- भुद्धयोऽनङ्गकुसुमादिशक्तयोऽष्टौ ।

    vacanādānagamanavisargānandahāno(pādāno)pekṣā(khya)- bhuddhayo'naṅgakusumādiśaktayo'ṣṭau ।

    अलम्बुसा कुहूर्विश्वोदरी वरुणा हस्तिजिह्वा यशस्वत्यश्विनी गान्धारी पूषा शङ्खिनी सरस्वतीडा पिङ्गला सुषुम्ना चेति चतुर्दश नाड्यः ।

    alambusā kuhūrviśvodarī varuṇā hastijihvā yaśasvatyaśvinī gāndhārī pūṣā śaṅkhinī sarasvatīḍā piṅgalā suṣumnā ceti caturdaśa nāḍyaḥ ।

    सर्वसंक्षोभिण्यादिचतुर्दशारगा देवताः ।

    sarvasaṃkṣobhiṇyādicaturdaśāragā devatāḥ ।

    प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्तधनञ्जया इति दश वायवः ।

    prāṇāpānavyānodānasamānanāgakūrmakṛkaradevadattadhanañjayā iti daśa vāyavaḥ ।

    सर्वसिद्धिप्रदा देव्यो बहिर्दशारगा देवताः ।

    sarvasiddhipradā devyo bahirdaśāragā devatāḥ ।

    एतद्वायुदशकसंसर्गोपाधिभेधेन रेचकपूरकशोषकदाहप्लावका (रेचकः पाचकः शोषको दाहकः प्लावका इति) प्राणमुख्यत्वेन पञ्चधोऽस्ति (जठराग्निर्भवति) ।

    etadvāyudaśakasaṃsargopādhibhedhena recakapūrakaśoṣakadāhaplāvakā (recakaḥ pācakaḥ śoṣako dāhakaḥ plāvakā iti) prāṇamukhyatvena pañcadho'sti (jaṭharāgnirbhavati) ।

    क्षारको दारकः क्षोभको मोहको जृम्भक इत्यपालनमुख्यत्वेन पञ्चविधोऽस्ति ।

    kṣārako dārakaḥ kṣobhako mohako jṛmbhaka ityapālanamukhyatvena pañcavidho'sti ।

    तेन मनुष्याणां मोहको दाहको (नागप्राधान्येन पञ्चबिधास्ते मनुष्याणां देहगा) भक्ष्यभोज्यशोष्यलेह्यपेयात्मकं चतुर्विधमन्नं (पञ्चविधमन्नं) पाचयति।

    tena manuṣyāṇāṃ mohako dāhako (nāgaprādhānyena pañcabidhāste manuṣyāṇāṃ dehagā) bhakṣyabhojyaśoṣyalehyapeyātmakaṃ caturvidhamannaṃ (pañcavidhamannaṃ) pācayati।

    एता दश वह्निकलाः सर्वज्ञत्वाद्यन्तर्दशारगा देवताः ।

    etā daśa vahnikalāḥ sarvajñatvādyantardaśāragā devatāḥ ।

    शीतोष्णसुखदुःखेच्छासत्त्वरजस्तमोगुणा वशिन्यादिशक्तयोऽष्तौ ।

    śītoṣṇasukhaduḥkhecchāsattvarajastamoguṇā vaśinyādiśaktayo'ṣtau ।

    शब्दस्पर्शरूपरसगन्धाः पञ्चतन्मात्राः पञ्चपुष्पबाणा मन इक्षुधनुः ।

    śabdasparśarūparasagandhāḥ pañcatanmātrāḥ pañcapuṣpabāṇā mana ikṣudhanuḥ ।

    वश्यो वाणो रागः पाशः ।

    vaśyo vāṇo rāgaḥ pāśaḥ ।

    द्वेषोऽङ्कुशः ।

    dveṣo'ṅkuśaḥ ।

    अव्यक्तमहत्तत्त्वमहदहङ्कार इति कामेश्वरी-वज्रेश्वरी- भगमालिन्योऽन्तस्त्रिकोणाग्रगा देवताः ।

    avyaktamahattattvamahadahaṅkāra iti kāmeśvarī-vajreśvarī- bhagamālinyo'ntastrikoṇāgragā devatāḥ ।

    (निरुपाधिकसंविदेव कामेश्वर ।

    (nirupādhikasaṃvideva kāmeśvara ।

    सदानन्दपूर्ण स्वात्मेव परदेवता ललिता ।

    sadānandapūrṇa svātmeva paradevatā lalitā ।

    लौहित्यमेतस्य सर्वस्य विमर्श ।

    lauhityametasya sarvasya vimarśa ।

    अनन्यचित्तत्वेन च सिद्धिः ।

    ananyacittatvena ca siddhiḥ ।

    भावनायाः क्रिया उपचरः ।

    bhāvanāyāḥ kriyā upacaraḥ ।

    अहं त्वमस्ति नास्ति कर्तव्यमकर्तव्यमुपासितव्यमिति विकल्पानामात्मनि विलापनम् होमः ।

    ahaṃ tvamasti nāsti kartavyamakartavyamupāsitavyamiti vikalpānāmātmani vilāpanam homaḥ ।

    भवनाविषयाणामभेदभवना तर्पणम् ।)

    bhavanāviṣayāṇāmabhedabhavanā tarpaṇam ।)

    पञ्चदशतिथिरूपेण कालस्य परिणामावलोकनस्थितिः पञ्चदशनित्याः ।

    pañcadaśatithirūpeṇa kālasya pariṇāmāvalokanasthitiḥ pañcadaśanityāḥ ।

    श्रद्धानुरूपा धीर्देवता ।

    śraddhānurūpā dhīrdevatā ।

    तयोः कामेश्वरी सदानन्दघना परिपूर्णस्वात्मैक्यरूपा देवता ।

    tayoḥ kāmeśvarī sadānandaghanā paripūrṇasvātmaikyarūpā devatā ।

    सलिलमिति लौहित्यकारणं सत्त्वम् ।

    salilamiti lauhityakāraṇaṃ sattvam ।

    कर्तव्यमकर्तव्यमिति भावनायुक्त उपचारः ।

    kartavyamakartavyamiti bhāvanāyukta upacāraḥ ।

    अस्ति नास्तीति कर्तव्यतानूपचारः ।

    asti nāstīti kartavyatānūpacāraḥ ।

    बाह्याभ्यन्तःकरणानां रूपग्रहणयोग्यतास्त्त्वित्यावाहनम् ।

    bāhyābhyantaḥkaraṇānāṃ rūpagrahaṇayogyatāsttvityāvāhanam ।

    तस्य बाह्याभ्यन्तःकरणानामेकरूपविषयग्रहणमासनम् ।

    tasya bāhyābhyantaḥkaraṇānāmekarūpaviṣayagrahaṇamāsanam ।

    रक्तशुक्लपदैकीकरणं पाद्यम् ।

    raktaśuklapadaikīkaraṇaṃ pādyam ।

    उज्ज्वलदामोदानन्दासनदानमर्घ्यम् ।

    ujjvaladāmodānandāsanadānamarghyam ।

    स्वच्छं स्वतःसिद्धमित्याचमनीयम् ।

    svacchaṃ svataḥsiddhamityācamanīyam ।

    चिच्चन्द्रमयीति सर्वाङ्गस्रवणं स्नानम् ।

    ciccandramayīti sarvāṅgasravaṇaṃ snānam ।

    चिदग्निस्वरूपपरमानन्दशक्तिस्फुरणं वस्त्रम् ।

    cidagnisvarūpaparamānandaśaktisphuraṇaṃ vastram ।

    प्रत्येकं सप्तविंशतिधा भिन्नत्वेनेच्छाज्ञानक्रियात्मकब्रह्मग्रन्थिमद्रसतन्तुब्रह्मनाडी ब्रह्मसूत्रम् ।

    pratyekaṃ saptaviṃśatidhā bhinnatvenecchājñānakriyātmakabrahmagranthimadrasatantubrahmanāḍī brahmasūtram ।

    स्वव्यतिरिक्तवस्तुसङ्गरहितस्मरणां विभूषणम् ।

    svavyatiriktavastusaṅgarahitasmaraṇāṃ vibhūṣaṇam ।

    सच्चित्सुखपरिपूर्णतास्मरणं गन्धः ।

    saccitsukhaparipūrṇatāsmaraṇaṃ gandhaḥ ।

    समस्तविषयाणां मनसः स्थैर्येणानुसंधानं कुसुमम् ।

    samastaviṣayāṇāṃ manasaḥ sthairyeṇānusaṃdhānaṃ kusumam ।

    तेषामेव सर्वदा स्वीकरणं धूपः ।

    teṣāmeva sarvadā svīkaraṇaṃ dhūpaḥ ।

    पवनावच्छिन्नोत्ध्वज्वलनसच्चिदुल्काकाशदेहो दीपः ।

    pavanāvacchinnotdhvajvalanasaccidulkākāśadeho dīpaḥ ।

    समस्तयातायातवर्ज्यं नैवेद्यम् ।

    samastayātāyātavarjyaṃ naivedyam ।

    अवस्थात्रयाणामेकीकरणं ताम्बूलम् ।

    avasthātrayāṇāmekīkaraṇaṃ tāmbūlam ।

    मूलाधारादाब्रह्मरन्ध्रपर्यन्तं ब्रह्मरन्ध्रादामूलाधारपर्यन्तं गतागतरूपेण प्रादक्षिण्यम् ।

    mūlādhārādābrahmarandhraparyantaṃ brahmarandhrādāmūlādhāraparyantaṃ gatāgatarūpeṇa prādakṣiṇyam ।

    तुर्यावस्था नमस्कारः ।

    turyāvasthā namaskāraḥ ।

    देहशून्यप्रमातृतानिमज्जनं बलिहरणम् ।

    dehaśūnyapramātṛtānimajjanaṃ baliharaṇam ।

    सत्यमस्ति लर्तव्यमकर्तव्यमौदासीन्यनित्यात्मविलापनं होमः ।

    satyamasti lartavyamakartavyamaudāsīnyanityātmavilāpanaṃ homaḥ ।

    स्वयं तत्पादुकानिमज्जनं परिपूर्णध्यानम् ।

    svayaṃ tatpādukānimajjanaṃ paripūrṇadhyānam ।

    एवं मुहूर्तत्रयं (मुहूर्तद्वितयं मुहूर्तमात्रं वा) भावनापरो जीवन्मुक्तो भवति स एव शिवयोगीति गद्यते।

    evaṃ muhūrtatrayaṃ (muhūrtadvitayaṃ muhūrtamātraṃ vā) bhāvanāparo jīvanmukto bhavati sa eva śivayogīti gadyate।

    आदिमतेनान्तश्चक्रभावनाः ।

    ādimatenāntaścakrabhāvanāḥ ।

    तस्य देवतात्मैक्यसिद्धिः ।

    tasya devatātmaikyasiddhiḥ ।

    चिन्तितकार्याण्ययत्नेन सिद्ध्यन्ति ।

    cintitakāryāṇyayatnena siddhyanti ।

    स एव शिवयोगीति कथ्यते ।

    sa eva śivayogīti kathyate ।

    कादिहादिमतोक्तेन भावना प्रतिपादिता ।

    kādihādimatoktena bhāvanā pratipāditā ।

    जीवन्मुक्तो भवति ।

    jīvanmukto bhavati ।

    य एवं वेद ।

    ya evaṃ veda ।

    इत्युपनिषत् ।

    ityupaniṣat ।

    (सोऽथर्वशिरोऽधीते ।)

    (so'tharvaśiro'dhīte ।)

    ॐ भद्रं कर्णेभिः शृणुयाम देवा ।

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā ।

    भद्रं पश्येमाक्षभिर्यजत्राः।

    bhadraṃ paśyemākṣabhiryajatrāḥ।

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ।

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ।

    व्यशेम देवहितं यदायुः ।

    vyaśema devahitaṃ yadāyuḥ ।

    स्वस्ति न इन्द्रो वृद्धश्रवाः ।

    svasti na indro vṛddhaśravāḥ ।

    स्वस्ति नः पूषा विश्ववेदाः।

    svasti naḥ pūṣā viśvavedāḥ।

    स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः ।

    svasti nastārkṣyo'riṣṭanemiḥ ।

    स्वस्ति नो बृहस्पतिर्दधातु।

    svasti no bṛhaspatirdadhātu।

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इत्यथर्वणवेदे भावनोपनिषत्सम्पूर्णा ॥

    ityatharvaṇavede bhāvanopaniṣatsampūrṇā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact