English Edition
    Library / Philosophy and Religion

    Gopalatapini Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ गोपालतापिन्युपनिषत् ॥

    ॥ gopālatāpinyupaniṣat ॥

    श्रीमत्पञ्चपदागारं सविशेषतयोज्ज्वलम् ।

    śrīmatpañcapadāgāraṃ saviśeṣatayojjvalam ।

    प्रतियोगिविनिर्मुक्तं निर्विशेषं हरिं भजे ॥

    pratiyogivinirmuktaṃ nirviśeṣaṃ hariṃ bhaje ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ॥

    भद्रं पश्येमाक्षभिर्यजत्राः ॥

    bhadraṃ paśyemākṣabhiryajatrāḥ ॥

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ॥

    व्यशेम देवहितं यदायुः ॥

    vyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

    svasti na indro vṛddhaśravāḥ ॥

    स्वस्ति नः पूषा विश्ववेदाः ॥

    svasti naḥ pūṣā viśvavedāḥ ॥

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

    svasti nastārkṣyo ariṣṭanemiḥ ॥

    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ।

    gopālatāpanaṃ kṛṣṇaṃ yājñavalkyaṃ varāhakam ।

    शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ॥

    śāṭyāyanī hayagrīvaṃ dattātreyaṃ ca gāruḍam ॥

    हरिः ॐ सच्चिदानन्दरूपय कृष्णायाक्लिष्टकर्मणे ।

    hariḥ oṃ saccidānandarūpaya kṛṣṇāyākliṣṭakarmaṇe ।

    नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥

    namo vedāntavedyāya gurave buddhisākṣiṇe ॥

    मुनयो ह वै ब्राह्मणमूचुः ।

    munayo ha vai brāhmaṇamūcuḥ ।

    कः परमो देवः कुतो मृत्युर्बिभेति ।

    kaḥ paramo devaḥ kuto mṛtyurbibheti ।

    कस्य विज्ञानेनाखिलं विज्ञातं भवति ।

    kasya vijñānenākhilaṃ vijñātaṃ bhavati ।

    केनेदं विश्वं संसरतीति ।

    kenedaṃ viśvaṃ saṃsaratīti ।

    तदुहोवाच ब्राह्मणः ।

    taduhovāca brāhmaṇaḥ ।

    कृष्णो वै परमं दैवतम् ।

    kṛṣṇo vai paramaṃ daivatam ।

    गोविन्दान्मृत्युर्बिभेति ।

    govindānmṛtyurbibheti ।

    गोपीजनवल्लभज्ञानेनैतद्विज्ञातं भवति ।

    gopījanavallabhajñānenaitadvijñātaṃ bhavati ।

    स्वाहेदं विश्वं संसरतीति ।

    svāhedaṃ viśvaṃ saṃsaratīti ।

    तदुहोचुः ।

    taduhocuḥ ।

    कः कृष्णः ।

    kaḥ kṛṣṇaḥ ।

    गोविन्दश्च कोऽसाविति ।

    govindaśca ko'sāviti ।

    गोपीजनवल्लभश्च कः ।

    gopījanavallabhaśca kaḥ ।

    का स्वाहेति ।

    kā svāheti ।

    तानुवाच ब्राह्मणः ।

    tānuvāca brāhmaṇaḥ ।

    पापकर्षणो गोभूमिवेदवेदितो गोपीजनविद्याकलापप्रेरकः ।

    pāpakarṣaṇo gobhūmivedavedito gopījanavidyākalāpaprerakaḥ ।

    तन्माया चेति सकलं परं ब्रह्मैव तत् ।

    tanmāyā ceti sakalaṃ paraṃ brahmaiva tat ।

    यो ध्यायति रसति भजति सोऽमृतो भवतीति ।

    yo dhyāyati rasati bhajati so'mṛto bhavatīti ।

    ते होचुः ।

    te hocuḥ ।

    किं तद्रूपं किं रसनं किमाहो
    तद्भजनं तत्सर्वं विविदिषतामाख्याहीति ।

    kiṃ tadrūpaṃ kiṃ rasanaṃ kimāho
    tadbhajanaṃ tatsarvaṃ vividiṣatāmākhyāhīti ।

    तदुहोवाच हैरण्यो
    गोपवेषमभ्रामं कल्पद्रुमाश्रितम् ।

    taduhovāca hairaṇyo
    gopaveṣamabhrāmaṃ kalpadrumāśritam ।

    तदिह श्लोका भवन्ति ॥

    tadiha ślokā bhavanti ॥

    सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।

    satpuṇḍarīkanayanaṃ meghābhaṃ vaidyutāmbaram ।

    द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥ १॥

    dvibhujaṃ jñānamudrāḍhyaṃ vanamālinamīśvaram ॥ 1॥

    गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् ।

    gopagopīgavāvītaṃ suradrumatalāśritam ।

    दिव्यालंकरणोपेतं रत्नपङ्कजमध्यगम् ॥ २॥

    divyālaṃkaraṇopetaṃ ratnapaṅkajamadhyagam ॥ 2॥

    कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ।

    kālindījalakallolasaṅgimārutasevitam ।

    चिन्तयञ्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥ ३॥

    cintayañcetasā kṛṣṇaṃ mukto bhavati saṃsṛteḥ ॥ 3॥

    इति॥

    iti॥

    तस्य पुना रसनमितिजलभूमिं तु सम्पाताः ।

    tasya punā rasanamitijalabhūmiṃ tu sampātāḥ ।

    कामादि कृष्णायेत्येकं पदम् ।

    kāmādi kṛṣṇāyetyekaṃ padam ।

    गोविन्दायेति द्वितीयम् ।

    govindāyeti dvitīyam ।

    गोपीजनेति तृतीयम् ।

    gopījaneti tṛtīyam ।

    वल्लभेति तुरीयम् ।

    vallabheti turīyam ।

    स्वाहेति पञ्चममिति पञ्चपदं जपन्पञ्चाङ्गं द्यावाभूमी
    सूर्याचन्द्रमसौ तद्रूपतया ब्रह्म सम्पद्यत इति ।

    svāheti pañcamamiti pañcapadaṃ japanpañcāṅgaṃ dyāvābhūmī
    sūryācandramasau tadrūpatayā brahma sampadyata iti ।

    तदेष श्लोकः
    क्लीमित्येतदादावादाय कृष्णाय गोविन्दाय गोपीजनवल्लभायेति
    बृहन्मानव्यासकृदुच्चरेद्योऽसौ गतिस्तस्यास्ति मङ्क्षु नान्या
    गतिः स्यादिति ।

    tadeṣa ślokaḥ
    klīmityetadādāvādāya kṛṣṇāya govindāya gopījanavallabhāyeti
    bṛhanmānavyāsakṛduccaredyo'sau gatistasyāsti maṅkṣu nānyā
    gatiḥ syāditi ।

    भक्तिरस्य भजनम् ।

    bhaktirasya bhajanam ।

    एतदिहामुत्रोपाधिनैराश्ये-
    नामुष्मिन्मनःकल्पनम् ।

    etadihāmutropādhinairāśye-
    nāmuṣminmanaḥkalpanam ।

    एतदेव च नैष्कर्म्यम् ।

    etadeva ca naiṣkarmyam ।

    कृष्णं तं विप्रा बहुधा यजन्ति
    गोविन्दं सन्तं बहुधा आराधयन्ति ।

    kṛṣṇaṃ taṃ viprā bahudhā yajanti
    govindaṃ santaṃ bahudhā ārādhayanti ।

    गोपीजनवल्लभो भुवनानि दध्रे
    स्वाहाश्रितो जगदेतत्सुरेताः ॥ १॥

    gopījanavallabho bhuvanāni dadhre
    svāhāśrito jagadetatsuretāḥ ॥ 1॥

    वायुर्यथैको भुवनं प्रविष्टो
    जन्येजन्ये पञ्चरूपो बभूव ।

    vāyuryathaiko bhuvanaṃ praviṣṭo
    janyejanye pañcarūpo babhūva ।

    कृष्णस्तदेकोऽपि जगद्धितार्थं
    शब्देनासौ पञ्चपदो विभाति ॥ २॥

    kṛṣṇastadeko'pi jagaddhitārthaṃ
    śabdenāsau pañcapado vibhāti ॥ 2॥

    इति॥

    iti॥

    ते होचुरुपासनमेतस्य परमात्मनो
    गोविन्दस्याखिलाधारिणो ब्रूहीति ।

    te hocurupāsanametasya paramātmano
    govindasyākhilādhāriṇo brūhīti ।

    तानुवाच यत्तस्य पीठं हैरण्याष्टपलाशमम्बुजं
    तदन्तराधिकानलास्त्रयुगं तदन्तरालाद्यर्णाखिलबीजं कृष्णाय
    नम इति बीजाढ्यं सब्रह्मा ब्राह्मणमादायानङ्गगायत्रीं
    यथावदालिख्य भूमण्डलं शूलवेष्टितं कृत्वाङ्गवासुदेवादि-
    रुक्मिण्यादिस्वशक्तिं नन्दादिवसुदेवादिपार्थादिनिध्यादिवीतं
    यजेत्सन्ध्यासु प्रतिपत्तिभिरुपचारैः ।

    tānuvāca yattasya pīṭhaṃ hairaṇyāṣṭapalāśamambujaṃ
    tadantarādhikānalāstrayugaṃ tadantarālādyarṇākhilabījaṃ kṛṣṇāya
    nama iti bījāḍhyaṃ sabrahmā brāhmaṇamādāyānaṅgagāyatrīṃ
    yathāvadālikhya bhūmaṇḍalaṃ śūlaveṣṭitaṃ kṛtvāṅgavāsudevādi-
    rukmiṇyādisvaśaktiṃ nandādivasudevādipārthādinidhyādivītaṃ
    yajetsandhyāsu pratipattibhirupacāraiḥ ।

    तेनास्याखिलं भवत्यखिलं
    भवतीति ॥ २॥

    tenāsyākhilaṃ bhavatyakhilaṃ
    bhavatīti ॥ 2॥

    तदिह श्लोका भवन्ति ।

    tadiha ślokā bhavanti ।

    एको वशी सर्वगः कृष्ण ईड्य
    एकोऽपि सन्बहुधा यो विभाति ।

    eko vaśī sarvagaḥ kṛṣṇa īḍya
    eko'pi sanbahudhā yo vibhāti ।

    तं पीठं येऽनुभजन्ति धीरा-
    स्तेषां सिद्धिः शाश्वती नेतरेषाम् ॥ ३॥

    taṃ pīṭhaṃ ye'nubhajanti dhīrā-
    steṣāṃ siddhiḥ śāśvatī netareṣām ॥ 3॥

    नित्यो नित्यानां चेतनश्चेतनाना-
    मेको बहूनां यो विदधाति कामान् ।

    nityo nityānāṃ cetanaścetanānā-
    meko bahūnāṃ yo vidadhāti kāmān ।

    तं पीठगं येऽनुभजन्ति धीरा-
    स्तेषां सुखं शाश्वतं नेतरेषाम् ॥ ४॥

    taṃ pīṭhagaṃ ye'nubhajanti dhīrā-
    steṣāṃ sukhaṃ śāśvataṃ netareṣām ॥ 4॥

    एतद्विष्णोः परमं पदं ये
    नित्योद्युक्तास्तं यजन्ति न कामात् ।

    etadviṣṇoḥ paramaṃ padaṃ ye
    nityodyuktāstaṃ yajanti na kāmāt ।

    तेषामसौ गोपरूपःप्रयत्ना-
    त्प्रकाशयेदात्मपदं तदेव ॥ ५॥

    teṣāmasau goparūpaḥprayatnā-
    tprakāśayedātmapadaṃ tadeva ॥ 5॥

    यो ब्रह्माणं विदधाति पूर्वं
    यो विद्यां तस्मै गोपयति स्म कृष्णः ।

    yo brahmāṇaṃ vidadhāti pūrvaṃ
    yo vidyāṃ tasmai gopayati sma kṛṣṇaḥ ।

    तं ह देवमात्मबुद्धिप्रकाशं
    मुमुक्षुः शरणं व्रजेत् ॥ ६॥

    taṃ ha devamātmabuddhiprakāśaṃ
    mumukṣuḥ śaraṇaṃ vrajet ॥ 6॥

    ओङ्कारेणान्तरितं ये जपन्ति
    गोविन्दस्य पञ्चपदं मनुम् ।

    oṅkāreṇāntaritaṃ ye japanti
    govindasya pañcapadaṃ manum ।

    तेषामसौ दर्शयेदात्मरूपं
    तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्तिः ॥ ७॥

    teṣāmasau darśayedātmarūpaṃ
    tasmānmumukṣurabhyasennityaśāntiḥ ॥ 7॥

    एतस्मा एव पञ्चपदादभूव-
    न्गोविन्दस्य मनवो मानवानाम् ।

    etasmā eva pañcapadādabhūva-
    ngovindasya manavo mānavānām ।

    दशार्णाद्यास्तेऽपि संक्रन्दनाद्यै-
    रभ्यस्यन्ते भूतिकामैर्यथावत् ॥ ८॥

    daśārṇādyāste'pi saṃkrandanādyai-
    rabhyasyante bhūtikāmairyathāvat ॥ 8॥

    पप्रच्छुस्तदुहोवाच ब्रह्मसदनं चरतो मे ध्यातः
    स्तुतः परमेश्वरः परार्धान्ते सोऽबुध्यत ।

    papracchustaduhovāca brahmasadanaṃ carato me dhyātaḥ
    stutaḥ parameśvaraḥ parārdhānte so'budhyata ।

    कोपदेष्टा मे पुरुषः पुरस्तादाविर्बभूव ।

    kopadeṣṭā me puruṣaḥ purastādāvirbabhūva ।

    ततः प्रणतो मायानुकूलेन हृदा
    मह्यमष्टादशार्णस्वरूपं सृष्टये दत्त्वान्तर्हितः ।

    tataḥ praṇato māyānukūlena hṛdā
    mahyamaṣṭādaśārṇasvarūpaṃ sṛṣṭaye dattvāntarhitaḥ ।

    पुनस्ते सिसृक्षतो मे प्रादुरभूवन् ।

    punaste sisṛkṣato me prādurabhūvan ।

    तेष्वक्षरेषु विभज्य भविष्यज्जगद्रूपं प्राकाशयम् ।

    teṣvakṣareṣu vibhajya bhaviṣyajjagadrūpaṃ prākāśayam ।

    तदिह कादाकालात्पृथिवीतोऽग्निर्बिन्दोरिन्दुस्तत्सम्पातात्तदर्क इति ।

    tadiha kādākālātpṛthivīto'gnirbindorindustatsampātāttadarka iti ।

    क्लींकारादजस्रं कृष्णादाकाशं
    खाद्वायुरुत्तरात्सुरभिविद्याः प्रादुरकार्षमकार्षमिति ।

    klīṃkārādajasraṃ kṛṣṇādākāśaṃ
    khādvāyuruttarātsurabhividyāḥ prādurakārṣamakārṣamiti ।

    तदुत्तरात्स्त्रीपुंसादिभेदं सकलमिदं सकलमिदमिति ॥ ३॥

    taduttarātstrīpuṃsādibhedaṃ sakalamidaṃ sakalamidamiti ॥ 3॥

    एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं वेदयति ।

    etasyaiva yajanena candradhvajo gatamohamātmānaṃ vedayati ।

    ओङ्कारालिकं मनुमावर्तयेत् ।

    oṅkārālikaṃ manumāvartayet ।

    सङ्गरहितोभ्यानयत् ।

    saṅgarahitobhyānayat ।

    तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।

    tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ ।

    दिवीव चक्षुराततम् ।

    divīva cakṣurātatam ।

    तस्मादेनं नित्यमावर्तवेन्नित्यमावर्तयेदिति ॥४॥

    tasmādenaṃ nityamāvartavennityamāvartayediti ॥4॥

    तदाहुरेके यस्य प्रथमपदाद्भूमिर्द्वितीयपदाज्जलं
    तृतीयपदात्तेजश्चतुर्थपदाद्वायुश्चरमपदाद्व्योमेति ।

    tadāhureke yasya prathamapadādbhūmirdvitīyapadājjalaṃ
    tṛtīyapadāttejaścaturthapadādvāyuścaramapadādvyometi ।

    वैष्णवं पञ्चव्याहृतिमथं मन्त्रं कृष्णावभासकं
    कैवल्यस्य सृत्यै सततमावर्तयेत्सततमावर्तयेदिति ॥ ५॥

    vaiṣṇavaṃ pañcavyāhṛtimathaṃ mantraṃ kṛṣṇāvabhāsakaṃ
    kaivalyasya sṛtyai satatamāvartayetsatatamāvartayediti ॥ 5॥

    तदत्र गाथाः यस्य चाद्यपदाद्भूमिर्द्वितीयात्सलिलोद्भवः ।

    tadatra gāthāḥ yasya cādyapadādbhūmirdvitīyātsalilodbhavaḥ ।

    तृतीयात्तेज उद्भूतं चतुर्थाद्गन्धवाहनः ॥ १॥

    tṛtīyātteja udbhūtaṃ caturthādgandhavāhanaḥ ॥ 1॥

    पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् ।

    pañcamādambarotpattistamevaikaṃ samabhyaset ।

    चन्द्रध्वजोऽगमद्विष्णोः परमं पदमव्ययम् ॥ २॥

    candradhvajo'gamadviṣṇoḥ paramaṃ padamavyayam ॥ 2॥

    ततो विशुद्धं विमलं विशोक-
    मशेषलोभादिनिरस्तसङ्गम् ।

    tato viśuddhaṃ vimalaṃ viśoka-
    maśeṣalobhādinirastasaṅgam ।

    यत्तत्पदं पञ्चपदं तदेव
    स वासुदेवो न यतोऽन्यदस्ति ॥ ३॥

    yattatpadaṃ pañcapadaṃ tadeva
    sa vāsudevo na yato'nyadasti ॥ 3॥

    तमेकं गोविन्दं सच्चिदानन्दविग्रहं पञ्चपदं
    वृन्दावनसुरभूरुहतलासीनं सततं मरुद्गणोऽहं
    परमया स्तुत्या स्तोष्यामि ॥

    tamekaṃ govindaṃ saccidānandavigrahaṃ pañcapadaṃ
    vṛndāvanasurabhūruhatalāsīnaṃ satataṃ marudgaṇo'haṃ
    paramayā stutyā stoṣyāmi ॥

    ॐ नमो विश्वस्वरूपाय विश्वस्थित्यन्तहेतवे ।

    oṃ namo viśvasvarūpāya viśvasthityantahetave ।

    विश्वेश्वराय विश्वाय गोविन्दाय नमोनमः ॥ १॥

    viśveśvarāya viśvāya govindāya namonamaḥ ॥ 1॥

    नमो विज्ञानरूपाय परमानन्दरूपिणे ।

    namo vijñānarūpāya paramānandarūpiṇe ।

    कृष्णाय गोपीनाथाय गोविन्दाय नमोनमः ॥ २॥

    kṛṣṇāya gopīnāthāya govindāya namonamaḥ ॥ 2॥

    नमः कमलनेत्राय नमः कमलमालिने ।

    namaḥ kamalanetrāya namaḥ kamalamāline ।

    नमः कमलनाभाय कमलापतये नमः ॥ ३॥

    namaḥ kamalanābhāya kamalāpataye namaḥ ॥ 3॥

    बर्हापीडाभिरामाय रामायाकुण्ठमेधसे ।

    barhāpīḍābhirāmāya rāmāyākuṇṭhamedhase ।

    रमामानसहंसाय गोविन्दाय नमोनमः ॥ ४॥

    ramāmānasahaṃsāya govindāya namonamaḥ ॥ 4॥

    कंसवंशविनाशाय केशिचाणूरघातिने ।

    kaṃsavaṃśavināśāya keśicāṇūraghātine ।

    वृषभध्वजवन्द्याय पार्थसारथये नमः ॥ ५॥

    vṛṣabhadhvajavandyāya pārthasārathaye namaḥ ॥ 5॥

    वेणुनादविनोदाय गोपालायाहिमर्दिने ।

    veṇunādavinodāya gopālāyāhimardine ।

    कालिन्दीकूललोलाय लोलकुण्डलधारिणे ॥ ६॥

    kālindīkūlalolāya lolakuṇḍaladhāriṇe ॥ 6॥

    पल्लवीवदनाम्भोजमालिने नृत्तशालिने ।

    pallavīvadanāmbhojamāline nṛttaśāline ।

    नमः प्रणतपालाय श्रीकृष्णाय नमोनमः ॥ ७॥

    namaḥ praṇatapālāya śrīkṛṣṇāya namonamaḥ ॥ 7॥

    नमः पापप्रणाशाय गोवर्धनधराय च ।

    namaḥ pāpapraṇāśāya govardhanadharāya ca ।

    पूतनाजीवितान्ताय तृणावर्तासुहारिणे ॥ ८॥

    pūtanājīvitāntāya tṛṇāvartāsuhāriṇe ॥ 8॥

    निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ।

    niṣkalāya vimohāya śuddhāyāśuddhavairiṇe ।

    अद्वितीयाय महते श्रीकृष्णाय नमोननमः ॥ ९॥

    advitīyāya mahate śrīkṛṣṇāya namonanamaḥ ॥ 9॥

    प्रसीद परमानन्द प्रसीद परमेश्वर ।

    prasīda paramānanda prasīda parameśvara ।

    आधिव्याधिभुजङ्गेन दष्टं मामुद्धर प्रभो ॥ १०॥

    ādhivyādhibhujaṅgena daṣṭaṃ māmuddhara prabho ॥ 10॥

    श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर ।

    śrīkṛṣṇa rukmiṇīkānta gopījanamanohara ।

    संसारसागरे मग्नं मामुद्धर जगद्गुरो ॥ ११॥

    saṃsārasāgare magnaṃ māmuddhara jagadguro ॥ 11॥

    केशव क्लेशहरण नारायण जनार्दन ।

    keśava kleśaharaṇa nārāyaṇa janārdana ।

    गोविन्द परमानन्द मां समुद्धर माधव ॥ १२॥

    govinda paramānanda māṃ samuddhara mādhava ॥ 12॥

    अथैवं स्तुतिभिराराधयामि ।

    athaivaṃ stutibhirārādhayāmi ।

    तथा यूयं पञ्चपदं जपन्तः श्रीकृष्णं
    ध्यायन्तः संसृतिं तरिष्यथेति होवाच
    हैरण्यगर्भः ।

    tathā yūyaṃ pañcapadaṃ japantaḥ śrīkṛṣṇaṃ
    dhyāyantaḥ saṃsṛtiṃ tariṣyatheti hovāca
    hairaṇyagarbhaḥ ।

    अमुं पञ्चपदं मनुमार्तयेयेद्यः स
    यात्यनायासतः केवलं तत्पदं तत् ।

    amuṃ pañcapadaṃ manumārtayeyedyaḥ sa
    yātyanāyāsataḥ kevalaṃ tatpadaṃ tat ।

    अनेजदेकं मनसो जवीयो नैनद्देवा
    आप्नुवन्पूर्वमर्षदिति ।

    anejadekaṃ manaso javīyo nainaddevā
    āpnuvanpūrvamarṣaditi ।

    तस्मात्कृष्ण एव परमं देवस्तं ध्यायेत् ।

    tasmātkṛṣṇa eva paramaṃ devastaṃ dhyāyet ।

    तं रसयेत् ।

    taṃ rasayet ।

    तं यजेत् ।

    taṃ yajet ।

    तं भजेत् ।

    taṃ bhajet ।

    ॐ तत्सदित्युपनिषत् ॥

    oṃ tatsadityupaniṣat ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ॥

    भद्रं पश्येमाक्षभिर्यजत्राः ॥

    bhadraṃ paśyemākṣabhiryajatrāḥ ॥

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ॥

    व्यशेम देवहितं यदायुः ॥

    vyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

    svasti na indro vṛddhaśravāḥ ॥

    स्वस्ति नः पूषा विश्ववेदाः ॥

    svasti naḥ pūṣā viśvavedāḥ ॥

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

    svasti nastārkṣyo ariṣṭanemiḥ ॥

    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति गोपालपूर्वतापिन्युपनिषत्समाप्ता ॥

    iti gopālapūrvatāpinyupaniṣatsamāptā ॥

    ॐ एकदा हि व्रजस्त्रियः सकामाः शर्वरीमुषित्वा
    सर्वेश्वरं गोपालं कृष्णमूचिरे ।

    oṃ ekadā hi vrajastriyaḥ sakāmāḥ śarvarīmuṣitvā
    sarveśvaraṃ gopālaṃ kṛṣṇamūcire ।

    उवाच ताः कृष्ण अमुकस्मै ब्राह्मणाय
    भैक्ष्यं दातव्यमिति दुर्वासस इति ।

    uvāca tāḥ kṛṣṇa amukasmai brāhmaṇāya
    bhaikṣyaṃ dātavyamiti durvāsasa iti ।

    कथं यास्यामो जलं तीर्त्वा यमुनायाः ।

    kathaṃ yāsyāmo jalaṃ tīrtvā yamunāyāḥ ।

    यतः श्रेयो भवति कृष्णेति ब्रह्मचारीत्युक्त्वा
    मार्गं वो दास्यति ।

    yataḥ śreyo bhavati kṛṣṇeti brahmacārītyuktvā
    mārgaṃ vo dāsyati ।

    यं मां स्मृत्वाऽगाधा गाधा भवति ।

    yaṃ māṃ smṛtvā'gādhā gādhā bhavati ।

    यं मां स्मृत्वाऽपूतः पूतो भवति ।

    yaṃ māṃ smṛtvā'pūtaḥ pūto bhavati ।

    यं मां स्मृत्वाऽव्रती व्रती भवति ।

    yaṃ māṃ smṛtvā'vratī vratī bhavati ।

    यं मां स्मृत्वा सकामो निष्कामो भवति ।

    yaṃ māṃ smṛtvā sakāmo niṣkāmo bhavati ।

    यं मां स्मृत्वाऽश्रोत्रियः श्रोत्रियो भवति ।

    yaṃ māṃ smṛtvā'śrotriyaḥ śrotriyo bhavati ।

    यं मां स्मृत्वाऽगाधतः स्पर्शरहितापि
    सर्वा सरिद्गाधा भवति ।

    yaṃ māṃ smṛtvā'gādhataḥ sparśarahitāpi
    sarvā saridgādhā bhavati ।

    श्रुत्वा तद्वाक्यं हि वै रौद्रं स्मृत्वा
    तद्वाक्येन तीर्त्वा तत्सौर्यां हि वै गत्वाश्रमं
    पुण्यतमं हि वै नत्वा मुनिं
    श्रेष्ठतमं हि वै रौद्रं चेति ।

    śrutvā tadvākyaṃ hi vai raudraṃ smṛtvā
    tadvākyena tīrtvā tatsauryāṃ hi vai gatvāśramaṃ
    puṇyatamaṃ hi vai natvā muniṃ
    śreṣṭhatamaṃ hi vai raudraṃ ceti ।

    दत्त्वास्मै ब्राह्मणाय क्षीरमयं
    घृतमयमिष्टतमं हि वै मृष्टतमं हि तुष्टः
    स्नात्वा भुक्त्वा हित्वशिषं प्रयुज्यान्नं ज्ञात्वादात् ।

    dattvāsmai brāhmaṇāya kṣīramayaṃ
    ghṛtamayamiṣṭatamaṃ hi vai mṛṣṭatamaṃ hi tuṣṭaḥ
    snātvā bhuktvā hitvaśiṣaṃ prayujyānnaṃ jñātvādāt ।

    कथं यास्यामो तीर्त्वा सौर्याम् ।

    kathaṃ yāsyāmo tīrtvā sauryām ।

    स होवाच मुनिर्दुर्वासनं
    मां स्मृत्वा वो दास्यतीति मार्गम् ।

    sa hovāca munirdurvāsanaṃ
    māṃ smṛtvā vo dāsyatīti mārgam ।

    तासां मध्ये हि श्रेष्ठा
    गान्धर्वी ह्युवाच तं तं हि वै तामिः ।

    tāsāṃ madhye hi śreṣṭhā
    gāndharvī hyuvāca taṃ taṃ hi vai tāmiḥ ।

    एवं कथं कृष्णो ब्रह्मचारी ।

    evaṃ kathaṃ kṛṣṇo brahmacārī ।

    कथं दुर्वासनो मुनिः ।

    kathaṃ durvāsano muniḥ ।

    तां हि मुख्यां विधाय पूर्वमनुकृत्वा तूष्णीमासुः ।

    tāṃ hi mukhyāṃ vidhāya pūrvamanukṛtvā tūṣṇīmāsuḥ ।

    शब्दवानाकाशः शब्दाकाशाभ्यां भिन्नः ।

    śabdavānākāśaḥ śabdākāśābhyāṃ bhinnaḥ ।

    तस्मिन्नाकाशस्तिष्ठति ।

    tasminnākāśastiṣṭhati ।

    आकाशे तिष्ठति स ह्याकाशस्तं न वेद ।

    ākāśe tiṣṭhati sa hyākāśastaṃ na veda ।

    स ह्यात्मा ।

    sa hyātmā ।

    अहं कथं भोक्ता भवामि ।

    ahaṃ kathaṃ bhoktā bhavāmi ।

    रूपवदिदं तेजो रूपाग्निभ्यां भिन्नम् ।

    rūpavadidaṃ tejo rūpāgnibhyāṃ bhinnam ।

    तस्मिन्नग्निस्तिष्ठति ।

    tasminnagnistiṣṭhati ।

    अग्नौ तिष्ठति अग्निस्तं न वेद ।

    agnau tiṣṭhati agnistaṃ na veda ।

    स ह्यात्मा ।

    sa hyātmā ।

    अहं कथं भोक्ता भवामि ।

    ahaṃ kathaṃ bhoktā bhavāmi ।

    रसवत्य आपो रसाद्भ्यां भिन्नाः ।

    rasavatya āpo rasādbhyāṃ bhinnāḥ ।

    तास्वापस्तिष्ठन्ति ।

    tāsvāpastiṣṭhanti ।

    अप्सु भूमिर्गन्धभूमिभ्यां भिन्ना ।

    apsu bhūmirgandhabhūmibhyāṃ bhinnā ।

    तस्यां भूमिस्तिष्ठति ।

    tasyāṃ bhūmistiṣṭhati ।

    भूमौ तिष्ठति ।

    bhūmau tiṣṭhati ।

    भूमिस्तं न वेद ।

    bhūmistaṃ na veda ।

    स ह्यात्मा ।

    sa hyātmā ।

    अहं कथं भोक्ता भवामि ।

    ahaṃ kathaṃ bhoktā bhavāmi ।

    इदं हि मनसैवेदं मनुते ।

    idaṃ hi manasaivedaṃ manute ।

    तानिदं हि गृह्णाति ।

    tānidaṃ hi gṛhṇāti ।

    यत्र सर्वमात्मैवाभूत्तत्र कुत्र वा मनुते ।

    yatra sarvamātmaivābhūttatra kutra vā manute ।

    कथं वा गच्छतीति ।

    kathaṃ vā gacchatīti ।

    स ह्यात्मा ।

    sa hyātmā ।

    अहं कथं भोक्ता भवामि ।

    ahaṃ kathaṃ bhoktā bhavāmi ।

    अयं हि कृष्णो यो हि प्रेष्ठः
    शरीरद्वयकारणं भवति ।

    ayaṃ hi kṛṣṇo yo hi preṣṭhaḥ
    śarīradvayakāraṇaṃ bhavati ।

    द्वा सुपर्णा भवतो ब्रह्मणोऽहं
    संभूतस्तथेतरो भोक्ता भवति ।

    dvā suparṇā bhavato brahmaṇo'haṃ
    saṃbhūtastathetaro bhoktā bhavati ।

    अन्यो हि साक्षी भवतीति ।

    anyo hi sākṣī bhavatīti ।

    वृक्षधर्मे तौ तिष्ठतः ।

    vṛkṣadharme tau tiṣṭhataḥ ।

    अतू भोक्तभोक्तारौ ।

    atū bhoktabhoktārau ।

    पूर्वो हि भोक्ता भवति ।

    pūrvo hi bhoktā bhavati ।

    तथेतरोऽभोक्ता कृष्णो भवतीति ।

    tathetaro'bhoktā kṛṣṇo bhavatīti ।

    यत्र विद्याविद्ये न विदाम ।

    yatra vidyāvidye na vidāma ।

    विद्याविद्याभ्यां भिन्नो विद्यामयो हि यः
    कथं विषयी भवतीति ।

    vidyāvidyābhyāṃ bhinno vidyāmayo hi yaḥ
    kathaṃ viṣayī bhavatīti ।

    यो ह वै कामेन कामान्कामयते स कामी भवति ।

    yo ha vai kāmena kāmānkāmayate sa kāmī bhavati ।

    यो ह वै त्वकामेन कामान्कामयते
    सोऽकामी भवति ।

    yo ha vai tvakāmena kāmānkāmayate
    so'kāmī bhavati ।

    जन्मजराभ्यां भिन्नः स्थाणुरयमच्छेद्योऽयं
    योऽसौ सूर्ये तिष्ठति योऽसौ गोषु तिष्ठति ।

    janmajarābhyāṃ bhinnaḥ sthāṇurayamacchedyo'yaṃ
    yo'sau sūrye tiṣṭhati yo'sau goṣu tiṣṭhati ।

    योऽसौ गोपान्पालयति ।

    yo'sau gopānpālayati ।

    योऽसौ सर्वेषु देवेषु तिष्ठति ।

    yo'sau sarveṣu deveṣu tiṣṭhati ।

    योऽसौ सर्वैर्देवैर्गीयते ।

    yo'sau sarvairdevairgīyate ।

    योऽसौ सर्वेषु भूतेष्वाविश्य
    भूतानि विदधाति स वो हि स्वामी भवति ।

    yo'sau sarveṣu bhūteṣvāviśya
    bhūtāni vidadhāti sa vo hi svāmī bhavati ।

    सा होवाच गान्धर्वी ।

    sā hovāca gāndharvī ।

    कथं वास्मासु जातो गोपालः कथं वा
    ज्ञातोऽसौ त्वया मुने कृष्णः ।

    kathaṃ vāsmāsu jāto gopālaḥ kathaṃ vā
    jñāto'sau tvayā mune kṛṣṇaḥ ।

    को वास्य मन्त्रः किं स्थानम् ।

    ko vāsya mantraḥ kiṃ sthānam ।

    कथं वा देवक्या जातः ।

    kathaṃ vā devakyā jātaḥ ।

    को वास्य जायाग्रामो भवति ।

    ko vāsya jāyāgrāmo bhavati ।

    कीदृशी पूजास्य गोपालस्य भवति ।

    kīdṛśī pūjāsya gopālasya bhavati ।

    साक्षात्प्रकृति-
    परोऽयमात्मा गोपालः कथं त्ववतीर्णो भूम्यां
    हि वै सा गान्धर्वी मुनिमुवाच ।

    sākṣātprakṛti-
    paro'yamātmā gopālaḥ kathaṃ tvavatīrṇo bhūmyāṃ
    hi vai sā gāndharvī munimuvāca ।

    स होवाच तां हि वै पूर्वं नारायणो
    यस्मिंल्लोका ओताश्च प्रोताश्च तस्य
    हृत्पद्माजातोऽब्जयोनिस्तपस्तपस्तप्त्वा
    तस्मै ह वरं ददौ ।

    sa hovāca tāṃ hi vai pūrvaṃ nārāyaṇo
    yasmiṃllokā otāśca protāśca tasya
    hṛtpadmājāto'bjayonistapastapastaptvā
    tasmai ha varaṃ dadau ।

    स कामप्रश्नमेव वव्रे ।

    sa kāmapraśnameva vavre ।

    तं हास्मै ददौ ।

    taṃ hāsmai dadau ।

    स होवाचाब्जयोनिः यो वावताराणां मध्ये
    श्रेष्ठोऽवतारः को भवति ।

    sa hovācābjayoniḥ yo vāvatārāṇāṃ madhye
    śreṣṭho'vatāraḥ ko bhavati ।

    येन लोकास्तुष्टा भवन्ति ।

    yena lokāstuṣṭā bhavanti ।

    यं स्मृत्वा मुक्ता अस्मात्संसाराद्भवन्ति ।

    yaṃ smṛtvā muktā asmātsaṃsārādbhavanti ।

    कथं वास्यावतारस्य ब्रह्मता भवति ।

    kathaṃ vāsyāvatārasya brahmatā bhavati ।

    स होवाच तं हि वै नारायणो देवः ।

    sa hovāca taṃ hi vai nārāyaṇo devaḥ ।

    सकाम्या मेरोः शृङ्गे यथा सप्तपुर्यो भवन्ति
    तथा निष्काम्याः सकाम्या भूगोपालचक्रे
    सप्तपुर्यो भवन्ति ।

    sakāmyā meroḥ śṛṅge yathā saptapuryo bhavanti
    tathā niṣkāmyāḥ sakāmyā bhūgopālacakre
    saptapuryo bhavanti ।

    तासां मध्ये साक्षाद्ब्रह्म गोपालपुरी भवति ।

    tāsāṃ madhye sākṣādbrahma gopālapurī bhavati ।

    सकाम्या निष्काम्या देवानां सर्वेषां
    भूतानां भवति ।

    sakāmyā niṣkāmyā devānāṃ sarveṣāṃ
    bhūtānāṃ bhavati ।

    अथास्य भजनं भवति ।

    athāsya bhajanaṃ bhavati ।

    यथा हि वै सरसि पद्मं तिष्ठति
    तथा भूम्यां तिष्ठति ।

    yathā hi vai sarasi padmaṃ tiṣṭhati
    tathā bhūmyāṃ tiṣṭhati ।

    चक्रेण रक्षिता मथुरा ।

    cakreṇa rakṣitā mathurā ।

    तस्माद्गोपालपुरी भवति बृहद्बृहद्वनं
    मधोर्मधुवनं तालस्तालवनं काम्यं
    काम्यवनं बहुला बहुलवनं कुमुदः
    कुमुदवनं खदिरः खदिरवनं भद्रो
    भद्रवनं भाण्डीर इति भाण्डीरवनं
    श्रीवनं लोहवनं वृन्दावनमेतैरावृता
    पुरी भवति ।

    tasmādgopālapurī bhavati bṛhadbṛhadvanaṃ
    madhormadhuvanaṃ tālastālavanaṃ kāmyaṃ
    kāmyavanaṃ bahulā bahulavanaṃ kumudaḥ
    kumudavanaṃ khadiraḥ khadiravanaṃ bhadro
    bhadravanaṃ bhāṇḍīra iti bhāṇḍīravanaṃ
    śrīvanaṃ lohavanaṃ vṛndāvanametairāvṛtā
    purī bhavati ।

    तत्र तेष्वेव गगनेश्वेवं देवा मनुष्या
    गन्धर्वा नागाः किंनरा गायन्ति नृत्यन्तीति ।

    tatra teṣveva gaganeśvevaṃ devā manuṣyā
    gandharvā nāgāḥ kiṃnarā gāyanti nṛtyantīti ।

    तत्र द्वादशादित्या एकादश रुद्रा
    अष्टौ वसवः सप्त मुनयो ब्रह्मा नारदश्च
    पञ्च विनायका वीरेश्वरो रुद्रेश्वरोऽम्बिकेश्वरो
    गणेश्वरो नीलकण्ठेश्वरो विश्वेश्वरो
    गोपालेश्वरो भद्रेश्वर इत्यष्टावन्यानि
    लिङ्गानि चतुर्विंशतिर्भवन्ति ।

    tatra dvādaśādityā ekādaśa rudrā
    aṣṭau vasavaḥ sapta munayo brahmā nāradaśca
    pañca vināyakā vīreśvaro rudreśvaro'mbikeśvaro
    gaṇeśvaro nīlakaṇṭheśvaro viśveśvaro
    gopāleśvaro bhadreśvara ityaṣṭāvanyāni
    liṅgāni caturviṃśatirbhavanti ।

    द्वे वने स्तः कृष्णवनं भद्रवनम् ।

    dve vane staḥ kṛṣṇavanaṃ bhadravanam ।

    तयोरन्तर्द्वादश वनानि पुण्यानि पुण्यतमानि ।

    tayorantardvādaśa vanāni puṇyāni puṇyatamāni ।

    तेश्वेव देवास्तिष्ठन्ति ।

    teśveva devāstiṣṭhanti ।

    सिद्धाः सिद्धिं प्राप्ताः ।

    siddhāḥ siddhiṃ prāptāḥ ।

    तत्र हि रामस्य राममूर्तिः प्रद्युम्नस्य प्रद्युम्नमूर्तिरनिरुद्धस्य-
    अनिरुद्धमूर्तिः कृष्णस्य कृष्णमूर्तिः ।

    tatra hi rāmasya rāmamūrtiḥ pradyumnasya pradyumnamūrtiraniruddhasya-
    aniruddhamūrtiḥ kṛṣṇasya kṛṣṇamūrtiḥ ।

    वनेश्वेवं मथुरास्वेवं द्वादश मूर्तयो भवन्ति ।

    vaneśvevaṃ mathurāsvevaṃ dvādaśa mūrtayo bhavanti ।

    एकां हि रुद्रा यजन्ति ।

    ekāṃ hi rudrā yajanti ।

    द्वितीयां हि ब्रह्मा यजति ।

    dvitīyāṃ hi brahmā yajati ।

    तृतीयां ब्रह्मजा यजन्ति ।

    tṛtīyāṃ brahmajā yajanti ।

    चतुर्थीं मरुतो यजन्ति ।

    caturthīṃ maruto yajanti ।

    पञ्चमीं विनायका यजन्ति ।

    pañcamīṃ vināyakā yajanti ।

    षष्ठीं च वसवो यजन्ति ।

    ṣaṣṭhīṃ ca vasavo yajanti ।

    सप्तमीमृषयो यजन्ति ।

    saptamīmṛṣayo yajanti ।

    नवमीमप्सरसो यजन्ति ।

    navamīmapsaraso yajanti ।

    दशमी वै ह्यन्तर्धाने तिष्ठति ।

    daśamī vai hyantardhāne tiṣṭhati ।

    एकादशीति-स्वपदानुगा ।

    ekādaśīti-svapadānugā ।

    द्वादशीति भूम्यां तिष्ठति ।

    dvādaśīti bhūmyāṃ tiṣṭhati ।

    तां हि ये यजन्ति ते मृत्युं तरन्ति ।

    tāṃ hi ye yajanti te mṛtyuṃ taranti ।

    मुक्तिं लभन्ते ।

    muktiṃ labhante ।

    गर्भजन्मजरामरणतापत्रयात्मकदुःखं
    तरन्ति ।

    garbhajanmajarāmaraṇatāpatrayātmakaduḥkhaṃ
    taranti ।

    तदप्येते श्लोका भवन्ति ।

    tadapyete ślokā bhavanti ।

    सम्प्राप्य मथुरा रम्यां सदा ब्रह्मादिवन्दिताम् ।

    samprāpya mathurā ramyāṃ sadā brahmādivanditām ।

    शङ्खचक्रगदाशार्ङ्गरक्षितां मुसलादिभिः ॥ १॥

    śaṅkhacakragadāśārṅgarakṣitāṃ musalādibhiḥ ॥ 1॥

    यत्रासौ संस्थितः कृष्णः स्त्रीभिः शक्त्या समाहितः ।

    yatrāsau saṃsthitaḥ kṛṣṇaḥ strībhiḥ śaktyā samāhitaḥ ।

    रमानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ २॥

    ramāniruddhapradyumnai rukmiṇyā sahito vibhuḥ ॥ 2॥

    चतुःशब्दो भवेदेको ह्योंकारश्च उदाहृतः ।

    catuḥśabdo bhavedeko hyoṃkāraśca udāhṛtaḥ ।

    तस्मादेव परो रजसेति सोऽहमित्यवधार्यात्मानं
    गोपालोऽहमिति भावयेत् ।

    tasmādeva paro rajaseti so'hamityavadhāryātmānaṃ
    gopālo'hamiti bhāvayet ।

    स मोक्षमश्नुते ।

    sa mokṣamaśnute ।

    स ब्रह्मत्वमधिगच्छति ।

    sa brahmatvamadhigacchati ।

    स ब्रह्मविद्भवति ।

    sa brahmavidbhavati ।

    स गोपाञ्जीवानात्मत्वेन सृष्टिपर्यन्तमालाति ।

    sa gopāñjīvānātmatvena sṛṣṭiparyantamālāti ।

    स गोपालो ह्यों भवति ।

    sa gopālo hyoṃ bhavati ।

    तत्सत्सोऽहम् ।

    tatsatso'ham ।

    परं ब्रह्म कृष्णात्मको
    नित्यानन्दैक्यस्वरूपः सोऽहम् ।

    paraṃ brahma kṛṣṇātmako
    nityānandaikyasvarūpaḥ so'ham ।

    तत्सद्गोपालोऽहमेव ।

    tatsadgopālo'hameva ।

    परं सत्यमबाधितं सोऽहमित्यत्मानमादाय
    मनसैक्यं कुर्यात् ।

    paraṃ satyamabādhitaṃ so'hamityatmānamādāya
    manasaikyaṃ kuryāt ।

    आत्मानं गोपालोऽहमिति भावयेत् ।

    ātmānaṃ gopālo'hamiti bhāvayet ।

    स एवाव्यक्तोऽनन्तो नित्यो गोपालः ।

    sa evāvyakto'nanto nityo gopālaḥ ।

    मथुरायां स्थितिर्ब्रह्मन्सर्वदा मे भविष्यति ।

    mathurāyāṃ sthitirbrahmansarvadā me bhaviṣyati ।

    शङ्खचक्रगदापद्मवनमालाधरस्य वै ॥ १॥

    śaṅkhacakragadāpadmavanamālādharasya vai ॥ 1॥

    विश्वरूपं परंज्योतिः स्वरूपं रूपवर्जितम् ।

    viśvarūpaṃ paraṃjyotiḥ svarūpaṃ rūpavarjitam ।

    मथुरामण्डले यस्तु जम्बूद्वीपे स्थितोऽपि वा ॥ २॥

    mathurāmaṇḍale yastu jambūdvīpe sthito'pi vā ॥ 2॥

    योऽर्चयेत्प्रतिमां मां च स मे प्रियतरो भुवि ।

    yo'rcayetpratimāṃ māṃ ca sa me priyataro bhuvi ।

    तस्यामधिष्ठितः कृष्णरूपी पूज्यस्त्वया सदा ॥ ३॥

    tasyāmadhiṣṭhitaḥ kṛṣṇarūpī pūjyastvayā sadā ॥ 3॥

    चतुर्धा चास्यावतारभेदत्वेन यजन्ति माम् ।

    caturdhā cāsyāvatārabhedatvena yajanti mām ।

    युगानुवर्तिनो लोका यजन्तीह सुमेधसः ॥ ४॥

    yugānuvartino lokā yajantīha sumedhasaḥ ॥ 4॥

    गोपालं सानुजं कृष्णं रुक्मिण्या सह तत्परम् ।

    gopālaṃ sānujaṃ kṛṣṇaṃ rukmiṇyā saha tatparam ।

    गोपालोऽहमजो नित्यः प्रद्युम्नोऽहं सनातनः ॥ ५॥

    gopālo'hamajo nityaḥ pradyumno'haṃ sanātanaḥ ॥ 5॥

    रामोऽहमनिरुद्धोऽहमात्मानं चार्चयेद्बुधः ।

    rāmo'hamaniruddho'hamātmānaṃ cārcayedbudhaḥ ।

    मयोक्तेन स धर्मेण निष्कामेन विभागशः ॥ ६॥

    mayoktena sa dharmeṇa niṣkāmena vibhāgaśaḥ ॥ 6॥

    तैरहं पूजनीयो हि भद्रकृष्णनिवासिभिः ।

    tairahaṃ pūjanīyo hi bhadrakṛṣṇanivāsibhiḥ ।

    तद्धर्मगतिहीना ये तस्यां मयि परायणाः ॥ ७॥

    taddharmagatihīnā ye tasyāṃ mayi parāyaṇāḥ ॥ 7॥

    कलिना ग्रसिता ये वै तेषां तस्यामवस्थितिः ।

    kalinā grasitā ye vai teṣāṃ tasyāmavasthitiḥ ।

    यथा त्वं सह पुत्रैस्तु यथा रुद्रो गणैः सह ॥ ८॥

    yathā tvaṃ saha putraistu yathā rudro gaṇaiḥ saha ॥ 8॥

    यथा श्रियाभियुक्तोऽहं तथा भक्तो मम प्रियः ।

    yathā śriyābhiyukto'haṃ tathā bhakto mama priyaḥ ।

    स होवाचाब्जयोनिश्चतुर्भिर्देवैः कथमेको देवः स्यात् ।

    sa hovācābjayoniścaturbhirdevaiḥ kathameko devaḥ syāt ।

    एकमक्षरं यद्विश्रुतमनेकाक्षरं कथं संभूतम् ।

    ekamakṣaraṃ yadviśrutamanekākṣaraṃ kathaṃ saṃbhūtam ।

    स होवाच हि तं पूर्वमेकमेवाद्वितीयं ब्रह्मासीत् ।

    sa hovāca hi taṃ pūrvamekamevādvitīyaṃ brahmāsīt ।

    तस्मादव्यक्तमेकाक्षरम् ।

    tasmādavyaktamekākṣaram ।

    तस्मदक्षरान्महत् ।

    tasmadakṣarānmahat ।

    महतोऽहङ्कारः ।

    mahato'haṅkāraḥ ।

    तस्मादहङ्कारात्पञ्च तन्मात्राणि ।

    tasmādahaṅkārātpañca tanmātrāṇi ।

    तेभ्यो भूतानि ।

    tebhyo bhūtāni ।

    तैरावृतमक्षरम् ।

    tairāvṛtamakṣaram ।

    अक्षरोऽहमोंकारोऽयमजरोऽमरोऽभयोऽमृतो ब्रह्माभयं हि वै ।

    akṣaro'hamoṃkāro'yamajaro'maro'bhayo'mṛto brahmābhayaṃ hi vai ।

    स मुक्तोऽहमस्मि ।

    sa mukto'hamasmi ।

    अक्षरोऽहमस्मि ।

    akṣaro'hamasmi ।

    सत्तामात्रं चित्स्वरूपं प्रकाशं व्यापकं तथा ॥ ९॥

    sattāmātraṃ citsvarūpaṃ prakāśaṃ vyāpakaṃ tathā ॥ 9॥

    एकमेवाद्वयं ब्रह्म मायया च चतुष्टयम् ।

    ekamevādvayaṃ brahma māyayā ca catuṣṭayam ।

    रोहिणीतनयो विश्व अकाराक्षरसंभवः ॥ १०॥

    rohiṇītanayo viśva akārākṣarasaṃbhavaḥ ॥ 10॥

    तैजसात्मकः प्रद्युम्न उकाराक्षरसंभवः ।

    taijasātmakaḥ pradyumna ukārākṣarasaṃbhavaḥ ।

    प्राज्ञात्मकोऽनिरुद्धोऽसौ मकाराक्षरसंभवः ॥ ११॥

    prājñātmako'niruddho'sau makārākṣarasaṃbhavaḥ ॥ 11॥

    अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् ।

    ardhamātrātmakaḥ kṛṣṇo yasminviśvaṃ pratiṣṭhitam ।

    कृष्णात्मिका जगत्कर्त्री मूलप्रकृती रुक्मिणी ॥ १२॥

    kṛṣṇātmikā jagatkartrī mūlaprakṛtī rukmiṇī ॥ 12॥

    व्रजस्त्रीजनसंभूतः श्रुतिभ्यो ज्ञानसंगतः ।

    vrajastrījanasaṃbhūtaḥ śrutibhyo jñānasaṃgataḥ ।

    प्रणवत्वेन प्रकृतित्वं वदन्ति ब्रह्मवादिनः ॥ १३॥

    praṇavatvena prakṛtitvaṃ vadanti brahmavādinaḥ ॥ 13॥

    तस्मादोंकारसंभूतो गोपालो विश्वसंस्थितः ।

    tasmādoṃkārasaṃbhūto gopālo viśvasaṃsthitaḥ ।

    क्लीमोंकारस्यैकतत्वं वदन्ति ब्रह्मवादिनः ॥ १४॥

    klīmoṃkārasyaikatatvaṃ vadanti brahmavādinaḥ ॥ 14॥

    मथुरायां विशेषेण मां ध्यायन्मोक्षमश्नुते ।

    mathurāyāṃ viśeṣeṇa māṃ dhyāyanmokṣamaśnute ।

    अष्टपत्रं विकसितं हृत्पद्मं तत्र संस्थितम् ॥ १५॥

    aṣṭapatraṃ vikasitaṃ hṛtpadmaṃ tatra saṃsthitam ॥ 15॥

    दिव्यध्वजातपत्रैस्तु चिह्नितं चरणद्वयम् ।

    divyadhvajātapatraistu cihnitaṃ caraṇadvayam ।

    श्रीवत्सलाञ्छनं हृत्स्थं कौस्तुभं प्रभया युतम् ॥ १६॥

    śrīvatsalāñchanaṃ hṛtsthaṃ kaustubhaṃ prabhayā yutam ॥ 16॥

    चतुर्भुजं शङ्खचक्रशार्ङ्गपद्मगदान्वितम् ।

    caturbhujaṃ śaṅkhacakraśārṅgapadmagadānvitam ।

    सुकेयूरान्वितं बाहुं कण्ठमालसुशोभितम् ॥ १७॥

    sukeyūrānvitaṃ bāhuṃ kaṇṭhamālasuśobhitam ॥ 17॥

    द्युमत्किरीटमभयं स्फुरन्मकरकुण्डलम् ।

    dyumatkirīṭamabhayaṃ sphuranmakarakuṇḍalam ।

    हिरण्मयं सौम्यतनुं स्वभक्तायाभयप्रदम् ॥ १८॥

    hiraṇmayaṃ saumyatanuṃ svabhaktāyābhayapradam ॥ 18॥

    ध्यायेन्मनसि मां नित्यं वेणुशृङ्गधरं तु वा ।

    dhyāyenmanasi māṃ nityaṃ veṇuśṛṅgadharaṃ tu vā ।

    मथ्यते तु जगत्सर्वं ब्रह्मज्ञानेन येन वा ॥ १९॥

    mathyate tu jagatsarvaṃ brahmajñānena yena vā ॥ 19॥

    मत्सारभूतं यद्यत्स्यान्मथुरा सा निगद्यते ।

    matsārabhūtaṃ yadyatsyānmathurā sā nigadyate ।

    अष्टदिक्पालकैर्भूमिपद्मं विकसितं जगत् ॥ २०॥

    aṣṭadikpālakairbhūmipadmaṃ vikasitaṃ jagat ॥ 20॥

    संसारार्णवसंजातं सेवितं मम मानसे ।

    saṃsārārṇavasaṃjātaṃ sevitaṃ mama mānase ।

    चन्द्रसूर्यत्विषो दिव्या ध्वजा मेरुर्हिरण्मयः ॥ २१॥

    candrasūryatviṣo divyā dhvajā merurhiraṇmayaḥ ॥ 21॥

    आतपत्रं ब्रह्मलोकमथोर्ध्वं चरणं स्मृतम् ।

    ātapatraṃ brahmalokamathordhvaṃ caraṇaṃ smṛtam ।

    श्रीवत्सस्य स्वरूपं तु वर्तते लाञ्छनैः सह ॥ २२॥

    śrīvatsasya svarūpaṃ tu vartate lāñchanaiḥ saha ॥ 22॥

    श्रीवत्सलक्षणं तस्मात्कथ्यते ब्रह्मवादिभिः ।

    śrīvatsalakṣaṇaṃ tasmātkathyate brahmavādibhiḥ ।

    येन सूर्याग्निवाक्चन्द्रतेजसा स्वस्वरूपिणा ॥ २३॥

    yena sūryāgnivākcandratejasā svasvarūpiṇā ॥ 23॥

    वर्तते कौस्तुभाख्यमणिं वदन्तीशमानिनः ।

    vartate kaustubhākhyamaṇiṃ vadantīśamāninaḥ ।

    सत्त्वं रजस्तम इति अहंकारश्चतुर्भुजः ॥ २४॥

    sattvaṃ rajastama iti ahaṃkāraścaturbhujaḥ ॥ 24॥

    पञ्चभूतात्मकं शङ्खं करे रजसि संस्थितम् ।

    pañcabhūtātmakaṃ śaṅkhaṃ kare rajasi saṃsthitam ।

    बालस्वरूपमित्यन्तं मनश्चक्रं निगद्यते ॥ २५॥

    bālasvarūpamityantaṃ manaścakraṃ nigadyate ॥ 25॥

    आद्या माया भवेच्छार्ङ्गं पद्मं विश्वं करे स्थितम् ।

    ādyā māyā bhavecchārṅgaṃ padmaṃ viśvaṃ kare sthitam ।

    आद्या विद्या गदा वेद्या सर्वदा मे करे स्थिता ॥ २६॥

    ādyā vidyā gadā vedyā sarvadā me kare sthitā ॥ 26॥

    धर्मार्थकामकेयूरैर्दिव्यैर्दिव्यमयेरितैः ।

    dharmārthakāmakeyūrairdivyairdivyamayeritaiḥ ।

    कण्ठं तु निर्गुणं प्रोक्तं माल्यते आद्ययाऽजया ॥ २७॥

    kaṇṭhaṃ tu nirguṇaṃ proktaṃ mālyate ādyayā'jayā ॥ 27॥

    माला निगद्यते ब्रह्मंस्तव पुत्रैस्तु मानसैः ।

    mālā nigadyate brahmaṃstava putraistu mānasaiḥ ।

    कूटस्थं सत्त्वरूपं च किरीटं प्रवदन्ति माम् ॥ २८॥

    kūṭasthaṃ sattvarūpaṃ ca kirīṭaṃ pravadanti mām ॥ 28॥

    क्षीरोत्तरं प्रस्फुरन्तं कुण्डलं युगलं स्मृतम् ।

    kṣīrottaraṃ prasphurantaṃ kuṇḍalaṃ yugalaṃ smṛtam ।

    ध्यायेन्मम प्रियं नित्यं स मोक्षमधिगच्छति ॥ २९॥

    dhyāyenmama priyaṃ nityaṃ sa mokṣamadhigacchati ॥ 29॥

    स मुक्तो भवति तस्मै स्वात्मानं तु ददामि वै ।

    sa mukto bhavati tasmai svātmānaṃ tu dadāmi vai ।

    एतत्सर्वं मया प्रोक्तं भविष्यद्वै विधे तव ॥ ३०॥

    etatsarvaṃ mayā proktaṃ bhaviṣyadvai vidhe tava ॥ 30॥

    स्वरूपं द्विविधं चैव सगुणं निर्गुणात्मकम् ॥ ३१॥

    svarūpaṃ dvividhaṃ caiva saguṇaṃ nirguṇātmakam ॥ 31॥

    स होवाचाब्जयोनिः ।

    sa hovācābjayoniḥ ।

    व्यक्तीनां मूर्तीनां प्रोक्तानां कथं चाभरणानि भवन्ति ।

    vyaktīnāṃ mūrtīnāṃ proktānāṃ kathaṃ cābharaṇāni bhavanti ।

    कथं वा देवा यजन्ति ।

    kathaṃ vā devā yajanti ।

    रुद्रा यजन्ति ।

    rudrā yajanti ।

    ब्रह्मा यजति ।

    brahmā yajati ।

    ब्रह्मजा यजन्ति ।

    brahmajā yajanti ।

    विनायका यजन्ति ।

    vināyakā yajanti ।

    द्वादशादित्या यजन्ति ।

    dvādaśādityā yajanti ।

    वसवो यजन्ति ।

    vasavo yajanti ।

    गन्धर्वा यजन्ति ।

    gandharvā yajanti ।

    सपदानुगा अन्तर्धाने तिष्ठन्ति ।

    sapadānugā antardhāne tiṣṭhanti ।

    कां मनुष्या यजन्ति ।

    kāṃ manuṣyā yajanti ।

    सहोवाच तं हि वै नारायणो देव आद्या व्यक्ता
    द्वादश मूर्तयः सर्वेषु लोकेषु सर्वेषु
    देवेषु सर्वेषु मनुष्येषु तिष्ठन्तीति ।

    sahovāca taṃ hi vai nārāyaṇo deva ādyā vyaktā
    dvādaśa mūrtayaḥ sarveṣu lokeṣu sarveṣu
    deveṣu sarveṣu manuṣyeṣu tiṣṭhantīti ।

    रुद्रेषु रौद्री ब्रह्माणीषु ब्राह्मी देवेषु
    दैवी मनुष्येषु मानवी विनायकेषु
    विघ्नविनाशिनी आदित्येषु ज्योतिर्गन्धर्वेषु
    गान्धर्वी अप्सरःस्वेवं गौर्वसुष्वेवं काम्या
    अन्तर्धानेष्वप्रकाशिनी आविर्भावतिरोभावा
    स्वपदे तिष्ठन्ति ।

    rudreṣu raudrī brahmāṇīṣu brāhmī deveṣu
    daivī manuṣyeṣu mānavī vināyakeṣu
    vighnavināśinī ādityeṣu jyotirgandharveṣu
    gāndharvī apsaraḥsvevaṃ gaurvasuṣvevaṃ kāmyā
    antardhāneṣvaprakāśinī āvirbhāvatirobhāvā
    svapade tiṣṭhanti ।

    तामसी राजसी सात्त्विकी मानुषी विज्ञानघन
    आनन्दसच्चिदानन्दैकरसे भक्तियोगे तिष्ठति ।

    tāmasī rājasī sāttvikī mānuṣī vijñānaghana
    ānandasaccidānandaikarase bhaktiyoge tiṣṭhati ।

    ॐ प्राणात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै
    प्राणात्मने नमोनमः ॥ १॥

    oṃ prāṇātmane oṃ tatsadbhūrbhuvaḥ suvastasmai
    prāṇātmane namonamaḥ ॥ 1॥

    ॐ श्रीकृष्णाय गोविन्दाय गोपीजनवल्लभाय
    ॐ तत्सद्भूर्भुवः सुवस्तस्मै नमोनमः ॥ २॥

    oṃ śrīkṛṣṇāya govindāya gopījanavallabhāya
    oṃ tatsadbhūrbhuvaḥ suvastasmai namonamaḥ ॥ 2॥

    ॐअपानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै
    अपानात्मने नमोनमः ॥ ३॥

    oṃapānātmane oṃ tatsadbhūrbhuvaḥ suvastasmai
    apānātmane namonamaḥ ॥ 3॥

    ॐ श्रीकृष्णायानिरुद्धाय ॐ तत्सद्भूर्भुवः
    सुवस्तस्मै वै नमोनमः ॥ ४॥

    oṃ śrīkṛṣṇāyāniruddhāya oṃ tatsadbhūrbhuvaḥ
    suvastasmai vai namonamaḥ ॥ 4॥

    ॐ व्यानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै
    व्यानात्मने नमोनमः ॥ ५॥

    oṃ vyānātmane oṃ tatsadbhūrbhuvaḥ suvastasmai
    vyānātmane namonamaḥ ॥ 5॥

    ॐ श्रीकृष्णाय रामाय ॐ तत्सद्भूर्भुवः
    सुवस्तस्मै वै नमोनमः ॥ ६॥

    oṃ śrīkṛṣṇāya rāmāya oṃ tatsadbhūrbhuvaḥ
    suvastasmai vai namonamaḥ ॥ 6॥

    ॐउदानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै
    उदानात्मने नमोनमः ॥ ७॥

    oṃudānātmane oṃ tatsadbhūrbhuvaḥ suvastasmai
    udānātmane namonamaḥ ॥ 7॥

    ॐ श्रीकृष्णाय देवकीनन्दनाय ॐ तत्सद्भूर्भुवः
    सुवस्तस्मै वै नमोनमः ॥ ८॥

    oṃ śrīkṛṣṇāya devakīnandanāya oṃ tatsadbhūrbhuvaḥ
    suvastasmai vai namonamaḥ ॥ 8॥

    ॐ समानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै
    समानात्मने नमोनमः ॥ ९॥

    oṃ samānātmane oṃ tatsadbhūrbhuvaḥ suvastasmai
    samānātmane namonamaḥ ॥ 9॥

    ॐ श्रीगोपालाय निजस्वरूपाय ॐ तत्सद्भूर्भुवः
    सुवस्तस्मै वै नमोनमः ॥ १०॥

    oṃ śrīgopālāya nijasvarūpāya oṃ tatsadbhūrbhuvaḥ
    suvastasmai vai namonamaḥ ॥ 10॥

    ॐ योऽसौ प्रधानात्मा गोपाल ॐ तत्सद्भूर्भुवः
    सुवस्तस्मै वै नमोनमः ॥ ११॥

    oṃ yo'sau pradhānātmā gopāla oṃ tatsadbhūrbhuvaḥ
    suvastasmai vai namonamaḥ ॥ 11॥

    ॐ योऽसाविन्द्रियात्मा गोपाल ॐ तत्सद्भूर्भुवः
    सुवस्तस्मै वै नमोनमः ॥ १२॥

    oṃ yo'sāvindriyātmā gopāla oṃ tatsadbhūrbhuvaḥ
    suvastasmai vai namonamaḥ ॥ 12॥

    ॐ योऽसौ भूतात्मा गोपाल ॐ तत्सद्भूर्भुवः
    सुवस्तस्मै वै नमोनमः ॥ १३॥

    oṃ yo'sau bhūtātmā gopāla oṃ tatsadbhūrbhuvaḥ
    suvastasmai vai namonamaḥ ॥ 13॥

    ॐ योऽसावुत्तमपुरुषो गोपाल ॐ तत्सद्भूर्भुवः
    सुवस्तमै वै नमोनमः ॥ १४॥

    oṃ yo'sāvuttamapuruṣo gopāla oṃ tatsadbhūrbhuvaḥ
    suvastamai vai namonamaḥ ॥ 14॥

    ॐ योऽसौ ब्रह्म परं वै ब्रह्म ॐ तत्सद्भूर्भुवः
    सुवस्तस्मै वै नमोनमः ॥ १५॥

    oṃ yo'sau brahma paraṃ vai brahma oṃ tatsadbhūrbhuvaḥ
    suvastasmai vai namonamaḥ ॥ 15॥

    ॐ योऽसौ सर्वभूतात्मा गोपाल ॐ तत्सद्भूर्भुवः
    सुवस्तस्मै नमोनमः ॥ १६॥

    oṃ yo'sau sarvabhūtātmā gopāla oṃ tatsadbhūrbhuvaḥ
    suvastasmai namonamaḥ ॥ 16॥

    ॐ जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीतोऽन्तर्यामी गोपाल
    ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १७॥

    oṃ jāgratsvapnasuṣuptiturīyaturīyātīto'ntaryāmī gopāla
    oṃ tatsadbhūrbhuvaḥ suvastasmai vai namonamaḥ ॥ 17॥

    एको देवः सर्वभूतेषु गूढः
    सर्वव्यापी सर्वभूतान्तरात्मा ।

    eko devaḥ sarvabhūteṣu gūḍhaḥ
    sarvavyāpī sarvabhūtāntarātmā ।

    कर्माध्यक्षः सर्वभूताधिवासः
    साक्षी चेता केवलो निर्गुणश्च ॥ १८॥

    karmādhyakṣaḥ sarvabhūtādhivāsaḥ
    sākṣī cetā kevalo nirguṇaśca ॥ 18॥

    रुद्राय नमः ।

    rudrāya namaḥ ।

    आदित्याय नमः ।

    ādityāya namaḥ ।

    विनायकाय नमः ।

    vināyakāya namaḥ ।

    सूर्याय नमः ।

    sūryāya namaḥ ।

    विद्यायै नमः ।

    vidyāyai namaḥ ।

    इन्द्राय नमः ।

    indrāya namaḥ ।

    अग्नये नमः ।

    agnaye namaḥ ।

    यमाय नमः ।

    yamāya namaḥ ।

    निरृतये नमः ।

    nirṛtaye namaḥ ।

    वरुणाय नमः ।

    varuṇāya namaḥ ।

    वायवे नमः ।

    vāyave namaḥ ।

    कुबेराय नमः ।

    kuberāya namaḥ ।

    ईशानाय नमः ।

    īśānāya namaḥ ।

    सर्वेभ्यो देवेभ्यो नमः ।

    sarvebhyo devebhyo namaḥ ।

    दत्त्वा स्तुतिं पुण्यतमां ब्रह्मणे स्वस्वरूपिणे ।

    dattvā stutiṃ puṇyatamāṃ brahmaṇe svasvarūpiṇe ।

    कर्तृत्वं सर्वभूतानामन्तर्धानो बभूव सः ॥ १९॥

    kartṛtvaṃ sarvabhūtānāmantardhāno babhūva saḥ ॥ 19॥

    ब्रह्मणे ब्रह्मपुत्रेभ्यो नारदात्तु श्रुतं मुने ।

    brahmaṇe brahmaputrebhyo nāradāttu śrutaṃ mune ।

    तथा प्रोक्तं तु गान्धर्वि गच्छ त्वं स्वालयान्तिकम् ॥ २०॥

    tathā proktaṃ tu gāndharvi gaccha tvaṃ svālayāntikam ॥ 20॥

    इति॥

    iti॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ॥

    भद्रं पश्येमाक्षभिर्यजत्राः ॥

    bhadraṃ paśyemākṣabhiryajatrāḥ ॥

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ॥

    व्यशेम देवहितं यदायुः ॥

    vyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

    svasti na indro vṛddhaśravāḥ ॥

    स्वस्ति नः पूषा विश्ववेदाः ॥

    svasti naḥ pūṣā viśvavedāḥ ॥

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

    svasti nastārkṣyo ariṣṭanemiḥ ॥

    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ तत्सत् ॥

    hariḥ oṃ tatsat ॥

    इति गोपालोत्तरतापिन्युपनिषत्समाप्ता ॥

    iti gopālottaratāpinyupaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact