English Edition
    Library / Philosophy and Religion

    Mahavakya Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ महावाक्योपनिषत् ॥

    ॥ mahāvākyopaniṣat ॥

    यन्महावाक्यसिद्धान्तमहाविद्याकलेवरम् ।

    yanmahāvākyasiddhāntamahāvidyākalevaram ।

    विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥

    vikalevarakaivalyaṃ rāmacandrapadaṃ bhaje ॥

    ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः
    भद्रं पश्येमाक्षभिर्यजत्राः ।

    oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ
    bhadraṃ paśyemākṣabhiryajatrāḥ ।

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः
    व्यशेम देवहितं यदायुः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ
    vyaśema devahitaṃ yadāyuḥ ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    अथ होवाच भगवान्ब्रह्मापरोक्षानुभवपरोपनिषदं
    व्याख्यास्यामः ।

    atha hovāca bhagavānbrahmāparokṣānubhavaparopaniṣadaṃ
    vyākhyāsyāmaḥ ।

    गुह्याद्गुह्यपरमेषा न प्राकृतायोपदेष्टव्या ।

    guhyādguhyaparameṣā na prākṛtāyopadeṣṭavyā ।

    सात्विकायान्तर्मुखाय परिशुश्रूषवे ।

    sātvikāyāntarmukhāya pariśuśrūṣave ।

    अथ संसृतिबन्धमोक्षयोर्विद्याविद्ये चक्षुषी
    उपसंहृत्य विज्ञायाविद्यालोकाण्डस्तमोदृक् ।

    atha saṃsṛtibandhamokṣayorvidyāvidye cakṣuṣī
    upasaṃhṛtya vijñāyāvidyālokāṇḍastamodṛk ।

    तमो हि शारीरप्रपञ्चमाब्रह्मस्थावरान्तमनन्ताखिलाजाण्डभूतम् ।
    निखिलनिगमोदितसकामकर्मव्यवहारो लोकः ।

    tamo hi śārīraprapañcamābrahmasthāvarāntamanantākhilājāṇḍabhūtam ।
    nikhilanigamoditasakāmakarmavyavahāro lokaḥ ।

    नैषोऽन्धकारोऽयमात्मा ।

    naiṣo'ndhakāro'yamātmā ।

    विद्या हि काण्डान्तरादित्यो ज्योतिर्मण्डलं ग्राह्यं नापरम् ।

    vidyā hi kāṇḍāntarādityo jyotirmaṇḍalaṃ grāhyaṃ nāparam ।

    असावादित्यो ब्रह्मेत्यजपयोपहितं हंसः सोऽहम् ।

    asāvādityo brahmetyajapayopahitaṃ haṃsaḥ so'ham ।

    प्राणापानाभ्यां प्रतिलोमानुलोमाभ्यां
    समुपलभ्यैवं सा चिरं लब्ध्वा त्रिवृदात्मनि
    ब्रह्मण्यभिध्यायमाने सच्चिदानन्दः परमात्माविर्भवति ।

    prāṇāpānābhyāṃ pratilomānulomābhyāṃ
    samupalabhyaivaṃ sā ciraṃ labdhvā trivṛdātmani
    brahmaṇyabhidhyāyamāne saccidānandaḥ paramātmāvirbhavati ।

    सहस्रभानुमच्छुरितापूरितत्वादलिप्या पारावारपूर इव ।

    sahasrabhānumacchuritāpūritatvādalipyā pārāvārapūra iva ।

    नैषा समाधिः ।

    naiṣā samādhiḥ ।

    नैषा योगसिद्धिः ।

    naiṣā yogasiddhiḥ ।

    नैषा मनोलयः ।

    naiṣā manolayaḥ ।

    ब्रह्मैक्यं तत् ।

    brahmaikyaṃ tat ।

    आदित्यवर्णं तमसस्तु पारे ।

    ādityavarṇaṃ tamasastu pāre ।

    सर्वाणि रूपाणि विचित्य धीरः ।

    sarvāṇi rūpāṇi vicitya dhīraḥ ।

    नामानि कृत्वाऽभिवदन्यदास्ते ।

    nāmāni kṛtvā'bhivadanyadāste ।

    धाता पुरस्ताद्यमुदाजहार ।

    dhātā purastādyamudājahāra ।

    शक्रः प्रविद्वान्प्रदिशश्चतस्रः ।

    śakraḥ pravidvānpradiśaścatasraḥ ।

    तमेव विद्वानमृत इह भवति ।

    tameva vidvānamṛta iha bhavati ।

    नान्यः पन्था अयनाय विद्यते ।

    nānyaḥ panthā ayanāya vidyate ।

    यज्ञेन यज्ञमयजन्त देवाः ।

    yajñena yajñamayajanta devāḥ ।

    तानि धर्माणि प्रथमान्यासन् ।

    tāni dharmāṇi prathamānyāsan ।

    ते ह नाकं महिमानः सचन्ते ।

    te ha nākaṃ mahimānaḥ sacante ।

    यत्र पूर्वे साध्याः सन्ति देवाः ।

    yatra pūrve sādhyāḥ santi devāḥ ।

    सोऽहमर्कः परं ज्योतिरर्कज्योतिरहं शिवः ।

    so'hamarkaḥ paraṃ jyotirarkajyotirahaṃ śivaḥ ।

    आत्मज्योतिरहं शुक्रः सर्वज्योतिरसावदोम् ।

    ātmajyotirahaṃ śukraḥ sarvajyotirasāvadom ।

    य एतदथर्वशिरोऽधीते ।

    ya etadatharvaśiro'dhīte ।

    प्रातरधीयानो रात्रिकृतं पापं नाशयति ।

    prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati ।

    सायमधीयानो दिवसकृतं पापं नाशयति ।

    sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati ।

    तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति ।

    tatsāyaṃ prātaḥ prayuñjānaḥ pāpo'pāpo bhavati ।

    मध्यन्दिनमादित्याभिमुखोऽधीयानः
    पञ्चमहापातकोपपातकात्प्रमुच्यते ।

    madhyandinamādityābhimukho'dhīyānaḥ
    pañcamahāpātakopapātakātpramucyate ।

    सर्ववेदपारायणपुण्यं लभते ।

    sarvavedapārāyaṇapuṇyaṃ labhate ।

    श्रीमहाविष्णुसायुज्यमवाप्नोतीत्युपनिषत् ॥

    śrīmahāviṣṇusāyujyamavāpnotītyupaniṣat ॥

    ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः
    भद्रं पश्येमाक्षभिर्यजत्राः ।

    oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ
    bhadraṃ paśyemākṣabhiryajatrāḥ ।

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः
    व्यशेम देवहितं यदायुः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ
    vyaśema devahitaṃ yadāyuḥ ॥

    ॐ शान्तिः शान्तिः शान्तिः ।

    oṃ śāntiḥ śāntiḥ śāntiḥ ।

    हरिः ॐ तत्सत्

    hariḥ oṃ tatsat

    इति महावाक्योपनिषत्समाप्ता ॥

    iti mahāvākyopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact