English Edition
    Library / Philosophy and Religion

    Rudraakshajabala Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ रुद्राक्षजाबालोपनिषत् ॥

    ॥ rudrākṣajābālopaniṣat ॥

    रुद्राक्षोपनिषद्वेद्यं महारुद्रतयोज्ज्वलम् ।
    प्रतियोगिविनिर्मुक्तशिवमात्रपदं भजे ॥

    rudrākṣopaniṣadvedyaṃ mahārudratayojjvalam ।
    pratiyogivinirmuktaśivamātrapadaṃ bhaje ॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
    śrotramatho balamindriyāṇi ca ॥

    सर्वाणि सर्वं ब्रह्मोपनिषदं
    माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-
    स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि
    सन्तु ते मयि सन्तु ॥

    sarvāṇi sarvaṃ brahmopaniṣadaṃ
    māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇama-
    stvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste mayi
    santu te mayi santu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    अथ हैनं कालाग्निरुद्रं भुसुण्डः
    पप्रच्छ कथं रुद्राक्षोत्पत्तिः ।

    atha hainaṃ kālāgnirudraṃ bhusuṇḍaḥ
    papraccha kathaṃ rudrākṣotpattiḥ ।

    तद्धारणात्किं फलमिति ।

    taddhāraṇātkiṃ phalamiti ।

    तं होवाच भगवान्कालाग्निरुद्रः ।

    taṃ hovāca bhagavānkālāgnirudraḥ ।

    त्रिपुरवधार्थमहं निमीलिताक्षोऽभवम् ।

    tripuravadhārthamahaṃ nimīlitākṣo'bhavam ।

    तेभ्यो जलबिन्दवो भूमौ पतितास्ते रुद्राक्षा जाताः ।

    tebhyo jalabindavo bhūmau patitāste rudrākṣā jātāḥ ।

    सर्वानुग्रहार्थाय तेषां नामोच्चारणमात्रेण
    दशगोप्रदानफलं दर्शनस्पर्शनाभ्यां द्विगुणं
    फलमत ऊर्ध्वं वक्तुं न शक्नोमि ।

    sarvānugrahārthāya teṣāṃ nāmoccāraṇamātreṇa
    daśagopradānaphalaṃ darśanasparśanābhyāṃ dviguṇaṃ
    phalamata ūrdhvaṃ vaktuṃ na śaknomi ।

    तत्रैते श्लोका भवन्ति ।
    कस्मिंस्थितं तु किं नाम कथं वा धार्यते नरैः ।
    कतिभेदमुखान्यत्र कैर्मन्त्रैर्धार्यते कथम् ॥ १॥

    tatraite ślokā bhavanti ।
    kasmiṃsthitaṃ tu kiṃ nāma kathaṃ vā dhāryate naraiḥ ।
    katibhedamukhānyatra kairmantrairdhāryate katham ॥ 1॥

    दिव्यवर्षसहस्राणि चक्षुरुन्मीलितं मया ।
    भूमावक्षिपुटाभ्यां तु पतिता जलबिन्दवः ॥ २॥

    divyavarṣasahasrāṇi cakṣurunmīlitaṃ mayā ।
    bhūmāvakṣipuṭābhyāṃ tu patitā jalabindavaḥ ॥ 2॥

    तत्राश्रुबिन्दवो जाता महारुद्राक्षवृक्षकाः ।
    स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ॥ ३॥

    tatrāśrubindavo jātā mahārudrākṣavṛkṣakāḥ ।
    sthāvaratvamanuprāpya bhaktānugrahakāraṇāt ॥ 3॥

    भक्तानां धारणात्पापं दिवारात्रिकृतं हरेत् ।
    लक्षं तु दर्शनात्पुण्यं कोटिस्तद्धारणाद्भवेत् ॥ ४॥

    bhaktānāṃ dhāraṇātpāpaṃ divārātrikṛtaṃ haret ।
    lakṣaṃ tu darśanātpuṇyaṃ koṭistaddhāraṇādbhavet ॥ 4॥

    तस्य कोटिशतं पुण्यं लभते धारणान्नरः ।
    लक्षकोटिसहस्राणि लक्षकोटिशतानि च ॥ ५॥

    tasya koṭiśataṃ puṇyaṃ labhate dhāraṇānnaraḥ ।
    lakṣakoṭisahasrāṇi lakṣakoṭiśatāni ca ॥ 5॥

    तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् ।
    धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ॥ ६॥

    tajjapāllabhate puṇyaṃ naro rudrākṣadhāraṇāt ।
    dhātrīphalapramāṇaṃ yacchreṣṭhametadudāhṛtam ॥ 6॥

    बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः ।
    अधमं चणमात्रं स्यात्प्रक्रियैषा मयोच्यते ॥ ७॥

    badarīphalamātraṃ tu madhyamaṃ procyate budhaiḥ ।
    adhamaṃ caṇamātraṃ syātprakriyaiṣā mayocyate ॥ 7॥

    ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।
    वृथा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ ८॥

    brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivājñayā ।
    vṛthā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ ॥ 8॥

    श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।
    पीतास्तु वैश्या विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥ ९॥

    śvetāstu brāhmaṇā jñeyāḥ kṣatriyā raktavarṇakāḥ ।
    pītāstu vaiśyā vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ ॥ 9॥

    ब्राह्मणो बिभृयाच्छ्वेतात्रक्तात्राजा तु धारयेत् ।
    पीतान्वैश्यस्तु बिभृयात्कृष्णाञ्छूद्रस्तु धारयेत् ॥ १०॥

    brāhmaṇo bibhṛyācchvetātraktātrājā tu dhārayet ।
    pītānvaiśyastu bibhṛyātkṛṣṇāñchūdrastu dhārayet ॥ 10॥

    समाः स्निग्धा दृढाः स्थूलाः कण्टकैः संयुताः शुभाः ।
    कृमिदष्टं भिन्नभिन्नं कण्टकैर्हीनमेव च ॥ ११॥

    samāḥ snigdhā dṛḍhāḥ sthūlāḥ kaṇṭakaiḥ saṃyutāḥ śubhāḥ ।
    kṛmidaṣṭaṃ bhinnabhinnaṃ kaṇṭakairhīnameva ca ॥ 11॥

    व्रणयुक्तमयुक्तं च षड्रुद्राक्षाणि वर्जयेत् ।
    स्वयमेव कृतं द्वारं रुद्राक्षं स्यादिहोत्तमम् ॥ १२॥

    vraṇayuktamayuktaṃ ca ṣaḍrudrākṣāṇi varjayet ।
    svayameva kṛtaṃ dvāraṃ rudrākṣaṃ syādihottamam ॥ 12॥

    यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ।
    समान्स्निग्धान्दृढान्स्थूलान्क्षौमसूत्रेण धारयेत् ॥ १३॥

    yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet ।
    samānsnigdhāndṛḍhānsthūlānkṣaumasūtreṇa dhārayet ॥ 13॥

    सर्वगात्रेण सौम्येन सामान्यानि विचक्षणः ।
    निकषे हेमरेखाभा यस्य रेखा प्रदृश्यते ॥ १४॥

    sarvagātreṇa saumyena sāmānyāni vicakṣaṇaḥ ।
    nikaṣe hemarekhābhā yasya rekhā pradṛśyate ॥ 14॥

    तदक्षममुत्तमं विद्यात्तद्धार्यं शिवपूजकैः ।
    शिखायामेकरुद्राक्षं त्रिशतं शिरसा वहेत् ॥ १५॥

    tadakṣamamuttamaṃ vidyāttaddhāryaṃ śivapūjakaiḥ ।
    śikhāyāmekarudrākṣaṃ triśataṃ śirasā vahet ॥ 15॥

    षट्त्रिंशतं गले दध्यात्बाहोः षोडशषोडश ।
    मणिबन्धे द्वादशैव स्कन्धे पञ्चशतं वहेत् ॥ १६॥

    ṣaṭtriṃśataṃ gale dadhyātbāhoḥ ṣoḍaśaṣoḍaśa ।
    maṇibandhe dvādaśaiva skandhe pañcaśataṃ vahet ॥ 16॥

    अष्टोत्तरशतैर्मालामुपवीतं प्रकल्पयेत् ।
    द्विसरं त्रिसरं वापि सराणां पञ्चकं तथा ॥ १७॥

    aṣṭottaraśatairmālāmupavītaṃ prakalpayet ।
    dvisaraṃ trisaraṃ vāpi sarāṇāṃ pañcakaṃ tathā ॥ 17॥

    सराणां सप्तकं वापि बिभृयात्कण्ठदेशतः ।
    मुकुटे कुण्डले चैव कर्णिकाहारकेऽपि वा ॥ १८॥

    sarāṇāṃ saptakaṃ vāpi bibhṛyātkaṇṭhadeśataḥ ।
    mukuṭe kuṇḍale caiva karṇikāhārake'pi vā ॥ 18॥

    केयूरकटके सूत्रं कुक्षिबन्धे विशेषतः ।
    सुप्ते पीते सदाकालं रुद्राक्षं धारयेन्नरः ॥ १९॥

    keyūrakaṭake sūtraṃ kukṣibandhe viśeṣataḥ ।
    supte pīte sadākālaṃ rudrākṣaṃ dhārayennaraḥ ॥ 19॥

    त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते ।
    सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत् ॥ २०॥

    triśataṃ tvadhamaṃ pañcaśataṃ madhyamamucyate ।
    sahasramuttamaṃ proktamevaṃ bhedena dhārayet ॥ 20॥

    शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण तु ।
    अघोरेण गले धार्यं तेनैव हृदयेऽपि च ॥ २१॥

    śirasīśānamantreṇa kaṇṭhe tatpuruṣeṇa tu ।
    aghoreṇa gale dhāryaṃ tenaiva hṛdaye'pi ca ॥ 21॥

    अघोरबीजमन्त्रेण करयोर्धारयेत्सुधीः ।
    पञ्चाशदक्षग्रथितान्व्योमव्याप्यपि चोदरे ॥ २२॥

    aghorabījamantreṇa karayordhārayetsudhīḥ ।
    pañcāśadakṣagrathitānvyomavyāpyapi codare ॥ 22॥

    पञ्च ब्रह्मभिरङ्गैशच त्रिमाला पञ्च सप्त च ।
    ग्रथित्वा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् ॥ २३॥

    pañca brahmabhiraṅgaiśaca trimālā pañca sapta ca ।
    grathitvā mūlamantreṇa sarvāṇyakṣāṇi dhārayet ॥ 23॥

    अथ हैनं भगवन्तं कालाग्निरुद्रं भुसुन्डः पप्रच्छ
    रुद्राक्षाणां भेदेन यदक्षं यत्स्वरूपं यत्फलमिति ।

    atha hainaṃ bhagavantaṃ kālāgnirudraṃ bhusunḍaḥ papraccha
    rudrākṣāṇāṃ bhedena yadakṣaṃ yatsvarūpaṃ yatphalamiti ।

    तत्स्वरूपं मुखयुक्तमरिष्टनिरसनं कामाभीष्टफलं
    ब्रूहीति होवाच ।

    tatsvarūpaṃ mukhayuktamariṣṭanirasanaṃ kāmābhīṣṭaphalaṃ
    brūhīti hovāca ।

    तत्रैते श्लोका भवन्ति ॥

    tatraite ślokā bhavanti ॥

    एकवक्त्रं तु रुद्राक्षं परतत्त्वस्वरूपकम् ।
    तद्धारणात्परे तत्त्वे लीयते विजितेन्द्रियः ॥ १॥

    ekavaktraṃ tu rudrākṣaṃ paratattvasvarūpakam ।
    taddhāraṇātpare tattve līyate vijitendriyaḥ ॥ 1॥

    द्विवक्त्रं तु मुनिश्रेष्ठ चार्धनारीश्वरात्मकम् ।
    धारणादर्धनारीशः प्रीयते तस्य नित्यशः ॥ २॥

    dvivaktraṃ tu muniśreṣṭha cārdhanārīśvarātmakam ।
    dhāraṇādardhanārīśaḥ prīyate tasya nityaśaḥ ॥ 2॥

    त्रिमुखं चैव रुद्राक्षमग्नित्रयस्वरूपकम् ।
    तद्धारणाच्च हुतभुक्तस्य तुष्यति नित्यदा ॥ ३॥

    trimukhaṃ caiva rudrākṣamagnitrayasvarūpakam ।
    taddhāraṇācca hutabhuktasya tuṣyati nityadā ॥ 3॥

    चतुर्मुखं तु रुद्राक्षं चतुर्वक्त्रस्वरूपकम् ।
    तद्धारणाच्चतुर्वक्त्रः प्रीयते तस्य नित्यदा ॥ ४॥

    caturmukhaṃ tu rudrākṣaṃ caturvaktrasvarūpakam ।
    taddhāraṇāccaturvaktraḥ prīyate tasya nityadā ॥ 4॥

    पञ्चवक्त्रं तु रुद्राक्षं पञ्चब्रह्मस्वरूपकम् ।
    पञ्चवक्त्रः स्वयं ब्रह्म पुंहत्यां च व्यपोहति ॥ ५॥

    pañcavaktraṃ tu rudrākṣaṃ pañcabrahmasvarūpakam ।
    pañcavaktraḥ svayaṃ brahma puṃhatyāṃ ca vyapohati ॥ 5॥

    षड्वक्त्रमपि रुद्राक्षं कार्तिकेयाधिदैवतम् ।
    तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ६॥

    ṣaḍvaktramapi rudrākṣaṃ kārtikeyādhidaivatam ।
    taddhāraṇānmahāśrīḥ syānmahadārogyamuttamam ॥ 6॥

    मतिविज्ञानसम्पत्तिशुद्धये धारयेत्सुधीः ।
    विनायकाधिदैवं च प्रवदन्ति मनीषिणः ॥ ७॥

    mativijñānasampattiśuddhaye dhārayetsudhīḥ ।
    vināyakādhidaivaṃ ca pravadanti manīṣiṇaḥ ॥ 7॥

    सप्तवक्त्रं तु रुद्राक्षं सप्तमाधिदैवतम् ।
    तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ८॥

    saptavaktraṃ tu rudrākṣaṃ saptamādhidaivatam ।
    taddhāraṇānmahāśrīḥ syānmahadārogyamuttamam ॥ 8॥

    महती ज्ञानसम्पत्तिः शुचिर्धारणतः सदा ।
    अष्टवक्त्रं तु रुद्राक्षमष्टमात्राधिदैवतम् ॥ ९॥

    mahatī jñānasampattiḥ śucirdhāraṇataḥ sadā ।
    aṣṭavaktraṃ tu rudrākṣamaṣṭamātrādhidaivatam ॥ 9॥

    वस्वष्टकप्रियं चैव गङ्गाप्रीतिकरं तथा ।
    तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः ॥ १०॥

    vasvaṣṭakapriyaṃ caiva gaṅgāprītikaraṃ tathā ।
    taddhāraṇādime prītā bhaveyuḥ satyavādinaḥ ॥ 10॥

    नववक्त्रं तु रुद्राक्षं नवशक्त्यधिदैवतम् ।
    तस्य धारणमात्रेण प्रीयन्ते नवशक्तयः ॥ ११॥

    navavaktraṃ tu rudrākṣaṃ navaśaktyadhidaivatam ।
    tasya dhāraṇamātreṇa prīyante navaśaktayaḥ ॥ 11॥

    दशवक्त्रं तु रुद्राक्षं यमदैवत्यमीरितम् ।
    दर्शनाच्छान्तिजनकं धारणान्नात्र संशयः ॥ १२॥

    daśavaktraṃ tu rudrākṣaṃ yamadaivatyamīritam ।
    darśanācchāntijanakaṃ dhāraṇānnātra saṃśayaḥ ॥ 12॥

    एकादशमुखं त्वक्षं रुद्रैकादशदैवतम् ।
    तदिदं दैवतं प्राहुः सदा सौभाग्यवर्धनम् ॥ १३॥

    ekādaśamukhaṃ tvakṣaṃ rudraikādaśadaivatam ।
    tadidaṃ daivataṃ prāhuḥ sadā saubhāgyavardhanam ॥ 13॥

    रुद्राक्षं द्वादशमुखं महाविष्णुस्वरूपकम् ।
    द्वादशादित्यरूपं च बिभर्त्येव हि तत्परम् ॥ १४॥

    rudrākṣaṃ dvādaśamukhaṃ mahāviṣṇusvarūpakam ।
    dvādaśādityarūpaṃ ca bibhartyeva hi tatparam ॥ 14॥

    त्रयोदशमुखं त्वक्षं कामदं सिद्धिदं शुभम् ।
    तस्य धारणमात्रेण कामदेवः प्रसीदति ॥ १५॥

    trayodaśamukhaṃ tvakṣaṃ kāmadaṃ siddhidaṃ śubham ।
    tasya dhāraṇamātreṇa kāmadevaḥ prasīdati ॥ 15॥

    चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् ।
    सर्वव्याधिहरं चैव सर्वदारोग्यमाप्नुयात् ॥ १६॥

    caturdaśamukhaṃ cākṣaṃ rudranetrasamudbhavam ।
    sarvavyādhiharaṃ caiva sarvadārogyamāpnuyāt ॥ 16॥

    मद्यं मांसं च लशुनं पलाण्डुं शिग्रुमेव च ।
    श्लेष्मातकं विड्वराहमभक्ष्यं वर्जयेन्नरः ॥ १७॥

    madyaṃ māṃsaṃ ca laśunaṃ palāṇḍuṃ śigrumeva ca ।
    śleṣmātakaṃ viḍvarāhamabhakṣyaṃ varjayennaraḥ ॥ 17॥

    ग्रहणे विषुवे चैवमयने संक्रमेऽपि च ।
    दर्शेषु पूर्णमासे च पूर्णेषु दिवसेषु च ।
    रुद्राक्षधारणात्सद्यः सर्वपापैः प्रमुच्यते ॥ १८॥

    grahaṇe viṣuve caivamayane saṃkrame'pi ca ।
    darśeṣu pūrṇamāse ca pūrṇeṣu divaseṣu ca ।
    rudrākṣadhāraṇātsadyaḥ sarvapāpaiḥ pramucyate ॥ 18॥

    रुद्राक्षमूलं तद्ब्रह्मा तन्नालं विष्णुरेव च ।
    तन्मुखं रुद्र इत्याहुस्तद्बिन्दुः सर्वदेवताः ॥ १९॥

    rudrākṣamūlaṃ tadbrahmā tannālaṃ viṣṇureva ca ।
    tanmukhaṃ rudra ityāhustadbinduḥ sarvadevatāḥ ॥ 19॥

    इति ॥

    iti ॥

    अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः
    पप्रच्छाधीहि भगवन्रुद्राक्षधारणविधिम् ।

    atha kālāgnirudraṃ bhagavantaṃ sanatkumāraḥ
    papracchādhīhi bhagavanrudrākṣadhāraṇavidhim ।

    तस्मिन्समये निदाघ-
    जडभरतदत्तात्रेयकात्यायनभरद्वाजकपिलवसिष्ठ-
    पिप्पलादादयश्च कालाग्निरुद्रं परिसमेत्योचुः ।

    tasminsamaye nidāgha-
    jaḍabharatadattātreyakātyāyanabharadvājakapilavasiṣṭha-
    pippalādādayaśca kālāgnirudraṃ parisametyocuḥ ।

    अथ कालाग्निरुद्रः किमर्थं भवतामागमनमिति होवाच ।

    atha kālāgnirudraḥ kimarthaṃ bhavatāmāgamanamiti hovāca ।

    रुद्राक्षधारणविधिं वै सर्वे श्रोतुमिच्छामह इति ।

    rudrākṣadhāraṇavidhiṃ vai sarve śrotumicchāmaha iti ।

    अथ कालाग्निरुद्रः प्रोवाच ।

    atha kālāgnirudraḥ provāca ।

    रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति लोके ख्यायन्ते ।

    rudrasya nayanādutpannā rudrākṣā iti loke khyāyante ।

    अथ सदाशिवः संहारकाले संहारं
    कृत्वा संहाराक्षं मुकुलीकरोति ।

    atha sadāśivaḥ saṃhārakāle saṃhāraṃ
    kṛtvā saṃhārākṣaṃ mukulīkaroti ।

    तन्नयनाज्जाता रुद्राक्षा इति होवाच ।

    tannayanājjātā rudrākṣā iti hovāca ।

    तस्माद्रुद्राक्षत्वमिति कालाग्निरुद्रः प्रोवाच ।

    tasmādrudrākṣatvamiti kālāgnirudraḥ provāca ।

    तद्रुद्राक्षे वाग्विषये कृते दशगोप्रदानेन
    यत्फलमवाप्नोति तत्फलमश्नुते ।

    tadrudrākṣe vāgviṣaye kṛte daśagopradānena
    yatphalamavāpnoti tatphalamaśnute ।

    स एष भस्मज्योती रुद्राक्ष इति ।

    sa eṣa bhasmajyotī rudrākṣa iti ।

    तद्रुद्राक्षं करेण स्पृष्ट्वा धारणमात्रेण
    द्विसहस्रगोप्रदानफलं भवति ।

    tadrudrākṣaṃ kareṇa spṛṣṭvā dhāraṇamātreṇa
    dvisahasragopradānaphalaṃ bhavati ।

    तद्रुद्राक्षे कर्णयोर्धार्यमाणे
    एकादशसहस्रगोप्रदानफलं भवति ।

    tadrudrākṣe karṇayordhāryamāṇe
    ekādaśasahasragopradānaphalaṃ bhavati ।

    एकादशरुद्रत्वं च गच्छति ।

    ekādaśarudratvaṃ ca gacchati ।

    तद्रुद्राक्षे शिरसि धार्यमाणे कोटिगोप्रदानफलं
    भवति ।

    tadrudrākṣe śirasi dhāryamāṇe koṭigopradānaphalaṃ
    bhavati ।

    एतेषां स्थानानां कर्णयोः फलं वक्तुं न
    शक्यमिति होवाच ।

    eteṣāṃ sthānānāṃ karṇayoḥ phalaṃ vaktuṃ na
    śakyamiti hovāca ।

    य इमां रुद्राक्षजाबालोपनिषदं नित्यमधीते
    बालो वा युवा वा वेद स महान्भवति ।

    ya imāṃ rudrākṣajābālopaniṣadaṃ nityamadhīte
    bālo vā yuvā vā veda sa mahānbhavati ।

    स गुरुः सर्वेषां मन्त्राणामुपदेष्टा भवति एतैरेव
    होमं कुर्यात् ।

    sa guruḥ sarveṣāṃ mantrāṇāmupadeṣṭā bhavati etaireva
    homaṃ kuryāt ।

    एतैरेवार्चनम् ।

    etairevārcanam ।

    तथा रक्षोघ्नं मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ
    शिखायां वा बध्नीत ।

    tathā rakṣoghnaṃ mṛtyutārakaṃ guruṇā labdhaṃ kaṇṭhe bāhau
    śikhāyāṃ vā badhnīta ।

    सप्तद्वीपवती भूमिर्दक्षिणार्थं नावकल्पते ।

    saptadvīpavatī bhūmirdakṣiṇārthaṃ nāvakalpate ।

    तस्माच्छ्रद्धया यां काञ्चिद्गां दद्यात्सा दक्षिणा भवति ।

    tasmācchraddhayā yāṃ kāñcidgāṃ dadyātsā dakṣiṇā bhavati ।

    य इमामुपनिषदं ब्राह्मणः सायमधीयानो दिवसकृतं
    पापं नाशयति ।

    ya imāmupaniṣadaṃ brāhmaṇaḥ sāyamadhīyāno divasakṛtaṃ
    pāpaṃ nāśayati ।

    मध्याह्नेऽधीयानः षड्जन्मकृतं पापं नाशयति ।

    madhyāhne'dhīyānaḥ ṣaḍjanmakṛtaṃ pāpaṃ nāśayati ।

    सायं प्रातः प्रयुञ्जानोऽनेकजन्मकृतं पापं नाशयति ।

    sāyaṃ prātaḥ prayuñjāno'nekajanmakṛtaṃ pāpaṃ nāśayati ।

    षट्सहस्रलक्षगायत्रीजपफलमवाप्नोति ।

    ṣaṭsahasralakṣagāyatrījapaphalamavāpnoti ।

    ब्रह्महत्यासुरापान-
    स्वर्णस्तेयगुरुदारगमनतत्संयोगपातकेभ्यः पूतो भवति ।

    brahmahatyāsurāpāna-
    svarṇasteyagurudāragamanatatsaṃyogapātakebhyaḥ pūto bhavati ।

    सर्वतीर्थफलमश्नुते ।

    sarvatīrthaphalamaśnute ।

    पतितसंभाषणात्पूतो भवति ।

    patitasaṃbhāṣaṇātpūto bhavati ।

    पङ्क्तिशतसहस्रपावनो भवति ।

    paṅktiśatasahasrapāvano bhavati ।

    शिवसायुज्यमवाप्नोति ।

    śivasāyujyamavāpnoti ।

    न च पुनरावर्तते न च पुनरावर्तत इत्योंसत्यमित्युपनिषत् ॥

    na ca punarāvartate na ca punarāvartata ityoṃsatyamityupaniṣat ॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
    बलमिन्द्रियाणि च ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho
    balamindriyāṇi ca ॥

    सर्वाणि सर्वं ब्रह्मोपनिषदं माहं
    ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-
    स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
    मयि सन्तु ते मयि सन्तु ॥

    sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ
    brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇama-
    stvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste
    mayi santu te mayi santu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति रुद्राक्षजाबालोपनिषत्समाप्ता ॥

    iti rudrākṣajābālopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact