English Edition
    Library / Philosophy and Religion

    Panchabrahma Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ पञ्चब्रह्मोपनिषत् ॥

    ॥ pañcabrahmopaniṣat ॥

    ब्रह्मादिपञ्चब्रह्माणो यत्र विश्रान्तिमाप्नुयुः ।

    brahmādipañcabrahmāṇo yatra viśrāntimāpnuyuḥ ।

    तदखण्डसुखाकारं रामचन्द्रपदं भजे ॥

    tadakhaṇḍasukhākāraṃ rāmacandrapadaṃ bhaje ॥

    ॐ सह नाववतु ॥

    oṃ saha nāvavatu ॥

    सह नौ भुनक्तु ॥

    saha nau bhunaktu ॥

    सह वीर्यं करवावहै ॥

    saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    अथ पैप्पलादो भगवान्भो किमादौ किं जातमिति ।

    atha paippalādo bhagavānbho kimādau kiṃ jātamiti ।

    सद्यो जातमिति ।

    sadyo jātamiti ।

    किं भगव इति ।

    kiṃ bhagava iti ।

    अघोर इति ।

    aghora iti ।

    किं भगव इति ।

    kiṃ bhagava iti ।

    वामदेव इति ।

    vāmadeva iti ।

    किं वा पुनरिमे भगव इति ।

    kiṃ vā punarime bhagava iti ।

    तत्पुरुष इति ।

    tatpuruṣa iti ।

    किं वा पुनरिमे भगव इति ।

    kiṃ vā punarime bhagava iti ।

    सर्वेषां दिव्यानां प्रेरयिता ईशान इति ।

    sarveṣāṃ divyānāṃ prerayitā īśāna iti ।

    ईशानो भूतभव्यस्य सर्वेषां देवयोगिनाम् ।

    īśāno bhūtabhavyasya sarveṣāṃ devayoginām ।

    कति वर्णाः ।

    kati varṇāḥ ।

    कति भेदाः ।

    kati bhedāḥ ।

    कति शक्तयः ।

    kati śaktayaḥ ।

    यत्सर्वं तद्गुह्यम् ।

    yatsarvaṃ tadguhyam ।

    तस्मै नमो महादेवाय महारुद्राय प्रोवाच
    तस्मै भगवान्महेशः ।

    tasmai namo mahādevāya mahārudrāya provāca
    tasmai bhagavānmaheśaḥ ।

    गोप्याद्गोप्यतरं लोके यद्यस्ति श्रुणु शाकल ।
    सद्यो जातं मही पूषा रमा ब्रह्मः त्रिवृत्स्वरः ॥ १॥

    gopyādgopyataraṃ loke yadyasti śruṇu śākala ।
    sadyo jātaṃ mahī pūṣā ramā brahmaḥ trivṛtsvaraḥ ॥ 1॥

    ऋग्वेदो गार्हपत्यं च मन्त्राः सप्तस्वरास्तथा ।
    वर्णं पीतं क्रिया शक्तिः सर्वाभीष्टफलप्रदम् ॥ २॥

    ṛgvedo gārhapatyaṃ ca mantrāḥ saptasvarāstathā ।
    varṇaṃ pītaṃ kriyā śaktiḥ sarvābhīṣṭaphalapradam ॥ 2॥

    अघोरं सलिलं चन्द्रं गौरी वेद द्वितीयकम् ।
    नीर्दाभं स्वरं सान्द्रं दक्षिणाग्निरुदाहृतम् ॥ ३॥

    aghoraṃ salilaṃ candraṃ gaurī veda dvitīyakam ।
    nīrdābhaṃ svaraṃ sāndraṃ dakṣiṇāgnirudāhṛtam ॥ 3॥

    पञ्चाशद्वर्णसंयुक्तं स्थितिरिच्छक्रियान्वितम् ।
    शक्तिरक्षणसंयुक्तं सर्वाघौघविनाशनम् ॥ ४॥

    pañcāśadvarṇasaṃyuktaṃ sthitiricchakriyānvitam ।
    śaktirakṣaṇasaṃyuktaṃ sarvāghaughavināśanam ॥ 4॥

    सर्वदुष्टप्रशमनं सर्वैश्वर्यफलप्रदम् ।
    वामदेव महाबोधदायकं पावनात्मकम् ॥ ५॥

    sarvaduṣṭapraśamanaṃ sarvaiśvaryaphalapradam ।
    vāmadeva mahābodhadāyakaṃ pāvanātmakam ॥ 5॥

    विद्यालोकसमायुक्तं भानुकोटिसमप्रभम् ।
    प्रसन्नं सामवेदाख्यं नानाष्टकसमन्वितम् ॥ ६॥

    vidyālokasamāyuktaṃ bhānukoṭisamaprabham ।
    prasannaṃ sāmavedākhyaṃ nānāṣṭakasamanvitam ॥ 6॥

    धीरस्वरमधीनं चावहनीयमनुत्तमम् ।
    ज्ञानसंहारसंयुक्तं शक्तिद्वयसमन्वितम् ॥ ७॥

    dhīrasvaramadhīnaṃ cāvahanīyamanuttamam ।
    jñānasaṃhārasaṃyuktaṃ śaktidvayasamanvitam ॥ 7॥

    वर्णं शुक्लं तमोमिश्रं पूर्णबोधकरं स्वयम् ।
    धामत्रयनियन्तारं धामत्रयसमन्वितम् ॥ ८॥

    varṇaṃ śuklaṃ tamomiśraṃ pūrṇabodhakaraṃ svayam ।
    dhāmatrayaniyantāraṃ dhāmatrayasamanvitam ॥ 8॥

    सर्वसौभाग्यदं नॄणां सर्वकर्मफलप्रदम् ।
    अष्टाक्षरसमायुक्तमष्टपत्रान्तरस्थितम् ॥ ९॥

    sarvasaubhāgyadaṃ nṝṇāṃ sarvakarmaphalapradam ।
    aṣṭākṣarasamāyuktamaṣṭapatrāntarasthitam ॥ 9॥

    यत्तत्पुरुषं प्रोक्तं वायुमण्डलसंवृतम् ।
    पञ्चाग्निना समायुक्तं मन्त्रशक्तिनियामकम् ॥ १०॥

    yattatpuruṣaṃ proktaṃ vāyumaṇḍalasaṃvṛtam ।
    pañcāgninā samāyuktaṃ mantraśaktiniyāmakam ॥ 10॥

    पञ्चाशत्स्वरवर्णाख्यमथर्ववेदस्वरूपकम् ।
    कोटिकोटिगणाध्यक्षं ब्रह्माण्डाखण्डविग्रहम् ॥ ११॥

    pañcāśatsvaravarṇākhyamatharvavedasvarūpakam ।
    koṭikoṭigaṇādhyakṣaṃ brahmāṇḍākhaṇḍavigraham ॥ 11॥

    वर्णं रक्तं कामदं च सर्वाधिव्याधिभेषजम् ।
    सृष्टिस्थितिलयादीनां कारणं सर्वशक्तिधृक् ॥ १२॥

    varṇaṃ raktaṃ kāmadaṃ ca sarvādhivyādhibheṣajam ।
    sṛṣṭisthitilayādīnāṃ kāraṇaṃ sarvaśaktidhṛk ॥ 12॥

    अवस्थात्रितयातीतं तुरीयं ब्रह्मसंज्ञितम् ।
    ब्रह्मविष्ण्वादिभिः सेव्यं सर्वेषां जनकं परम् ॥ १३॥

    avasthātritayātītaṃ turīyaṃ brahmasaṃjñitam ।
    brahmaviṣṇvādibhiḥ sevyaṃ sarveṣāṃ janakaṃ param ॥ 13॥

    ईशानं परमं विद्यात्प्रेरकं बुद्धिसाक्षिणम् ।
    आकाशात्मकमव्यक्तमोङ्कारस्वरभूषितम् ॥ १४॥

    īśānaṃ paramaṃ vidyātprerakaṃ buddhisākṣiṇam ।
    ākāśātmakamavyaktamoṅkārasvarabhūṣitam ॥ 14॥

    सर्वदेवमयं शान्तं शान्त्यतीतं स्वराद्बहिः ।
    अकारादिस्वराध्यक्षमाकाशमयविग्रहम् ॥ १५॥

    sarvadevamayaṃ śāntaṃ śāntyatītaṃ svarādbahiḥ ।
    akārādisvarādhyakṣamākāśamayavigraham ॥ 15॥

    पञ्चकृत्यनियन्तारं पञ्चब्रह्मात्मकं बृहत् ।
    पञ्चब्रह्मोपसंहारं कृत्वा स्वात्मनि संस्थितः ॥ १६॥

    pañcakṛtyaniyantāraṃ pañcabrahmātmakaṃ bṛhat ।
    pañcabrahmopasaṃhāraṃ kṛtvā svātmani saṃsthitaḥ ॥ 16॥

    स्वमायावैभवान्सर्वान्संहृत्य स्वात्मनि स्थितः ।
    पञ्चब्रह्मात्मकातीतो भासते स्वस्वतेजसा ॥ १७॥

    svamāyāvaibhavānsarvānsaṃhṛtya svātmani sthitaḥ ।
    pañcabrahmātmakātīto bhāsate svasvatejasā ॥ 17॥

    आदावन्ते च मध्ये च भाससे नान्यहेतुना ।
    मायया मोहिताः शम्भोर्महादेवं जगद्गुरुम् ॥ १८॥

    ādāvante ca madhye ca bhāsase nānyahetunā ।
    māyayā mohitāḥ śambhormahādevaṃ jagadgurum ॥ 18॥

    न जानन्ति सुराः सर्वे सर्वकारणकारणम् ।
    न सन्दृशे तिष्ठति रूपमस्य
    परात्परं पुरुषं विश्वधाम ॥ १९॥

    na jānanti surāḥ sarve sarvakāraṇakāraṇam ।
    na sandṛśe tiṣṭhati rūpamasya
    parātparaṃ puruṣaṃ viśvadhāma ॥ 19॥

    येन प्रकाशते विश्वं यत्रैव प्रविलीयते ।
    तद्ब्रह्म परमं शान्तं तद्ब्रह्मास्मि परमं पदम् ॥ २०॥

    yena prakāśate viśvaṃ yatraiva pravilīyate ।
    tadbrahma paramaṃ śāntaṃ tadbrahmāsmi paramaṃ padam ॥ 20॥

    पञ्चब्रह्म परं विद्यात्सद्योजातादिपूर्वकम् ।
    दृश्यते श्रूयते यच्च पञ्चब्रह्मात्मकं स्वयम् ॥ २१॥

    pañcabrahma paraṃ vidyātsadyojātādipūrvakam ।
    dṛśyate śrūyate yacca pañcabrahmātmakaṃ svayam ॥ 21॥

    पञ्चधा वर्तमानं तं ब्रह्मकार्यमिति स्मृतम् ।
    ब्रह्मकार्यमिति ज्ञात्वा ईशानं प्रतिपद्यते ॥ २२॥

    pañcadhā vartamānaṃ taṃ brahmakāryamiti smṛtam ।
    brahmakāryamiti jñātvā īśānaṃ pratipadyate ॥ 22॥

    पञ्चब्रह्मात्मकं सर्वं स्वात्मनि प्रविलाप्य च ।
    सोऽहमस्मीति जानीयाद्विद्वान्ब्रह्माऽमृतो भवेत् ॥ २३॥

    pañcabrahmātmakaṃ sarvaṃ svātmani pravilāpya ca ।
    so'hamasmīti jānīyādvidvānbrahmā'mṛto bhavet ॥ 23॥

    इत्येतद्ब्रह्म जानीयाद्यः स मुक्तो न संशयः ।
    पञ्चाक्षरमयं शम्भुं परब्रह्मस्वरूपिणम् ॥ २४॥

    ityetadbrahma jānīyādyaḥ sa mukto na saṃśayaḥ ।
    pañcākṣaramayaṃ śambhuṃ parabrahmasvarūpiṇam ॥ 24॥

    नकारादियकारान्तं ज्ञात्वा पञ्चाक्षरं जपेत् ।
    सर्वं पञ्चात्मकं विद्यात्पञ्चब्रह्मात्मतत्त्वतः ॥ २५॥

    nakārādiyakārāntaṃ jñātvā pañcākṣaraṃ japet ।
    sarvaṃ pañcātmakaṃ vidyātpañcabrahmātmatattvataḥ ॥ 25॥

    पञ्चब्रह्मात्मिकीं विद्यां योऽधीते भक्तिभावितः ।
    स पञ्चात्मकतामेत्य भासते पञ्चधा स्वयम् ॥ २६॥

    pañcabrahmātmikīṃ vidyāṃ yo'dhīte bhaktibhāvitaḥ ।
    sa pañcātmakatāmetya bhāsate pañcadhā svayam ॥ 26॥

    एवमुक्त्वा महादेवो गालवस्य महात्मनः ।
    कृपां चकार तत्रैव स्वान्तर्धिमगमत्स्वयम् ॥ २७॥

    evamuktvā mahādevo gālavasya mahātmanaḥ ।
    kṛpāṃ cakāra tatraiva svāntardhimagamatsvayam ॥ 27॥

    यस्य श्रवणमात्रेणाश्रुतमेव श्रुतं भवेत् ।
    अमतं च मतं ज्ञातमविज्ञातं च शाकल ॥ २८॥

    yasya śravaṇamātreṇāśrutameva śrutaṃ bhavet ।
    amataṃ ca mataṃ jñātamavijñātaṃ ca śākala ॥ 28॥

    एकेनैव तु पिण्डेन मृत्तिकायाश्च गौतम ।
    विज्ञातं मृण्मयं सर्वं मृदभिन्नं हि कायकम् ॥ २९॥

    ekenaiva tu piṇḍena mṛttikāyāśca gautama ।
    vijñātaṃ mṛṇmayaṃ sarvaṃ mṛdabhinnaṃ hi kāyakam ॥ 29॥

    एकेन लोहमणिना सर्वं लोहमयं यथा ।
    विज्ञातं स्यादथैकेन नखानां कृन्तनेन च ॥ ३०॥

    ekena lohamaṇinā sarvaṃ lohamayaṃ yathā ।
    vijñātaṃ syādathaikena nakhānāṃ kṛntanena ca ॥ 30॥

    सर्वं कार्ष्णायसं ज्ञातं तदभिन्नं स्वभावतः ।
    कारणाभिन्नरूपेण कार्यं कारणमेव हि ॥ ३१॥

    sarvaṃ kārṣṇāyasaṃ jñātaṃ tadabhinnaṃ svabhāvataḥ ।
    kāraṇābhinnarūpeṇa kāryaṃ kāraṇameva hi ॥ 31॥

    तद्रूपेण सदा सत्यं भेदेनोक्तिर्मृषा खलु ।
    तच्च कारणमेकं हि न भिन्नं नोभयात्मकम् ॥ ३२॥

    tadrūpeṇa sadā satyaṃ bhedenoktirmṛṣā khalu ।
    tacca kāraṇamekaṃ hi na bhinnaṃ nobhayātmakam ॥ 32॥

    भेदः सर्वत्र मिथ्यैव धर्मादेरनिरूपणात् ।
    अतश्च कारणं नित्यमेकमेवाद्वयं खलु ॥ ३३॥

    bhedaḥ sarvatra mithyaiva dharmāderanirūpaṇāt ।
    ataśca kāraṇaṃ nityamekamevādvayaṃ khalu ॥ 33॥

    अत्र कारणमद्वैतं शुद्धचैतन्यमेव हि ।
    अस्मिन्ब्रह्मपुरे वेश्म दहरं यदिदं मुने ॥ ३४॥

    atra kāraṇamadvaitaṃ śuddhacaitanyameva hi ।
    asminbrahmapure veśma daharaṃ yadidaṃ mune ॥ 34॥

    पुण्डरीकं तु तन्मध्ये आकाशो दहरोऽस्ति तत् ।
    स शिवः सच्चिदानन्दः सोऽन्वेष्टव्यो मुमुक्षिभिः ॥ ३५॥

    puṇḍarīkaṃ tu tanmadhye ākāśo daharo'sti tat ।
    sa śivaḥ saccidānandaḥ so'nveṣṭavyo mumukṣibhiḥ ॥ 35॥

    अयं हृदि स्थितः साक्षी सर्वेषामविशेषतः ।
    तेनायं हृदयं प्रोक्तः शिवः संसारमोचकः ॥ ३६॥

    ayaṃ hṛdi sthitaḥ sākṣī sarveṣāmaviśeṣataḥ ।
    tenāyaṃ hṛdayaṃ proktaḥ śivaḥ saṃsāramocakaḥ ॥ 36॥

    इत्युपनिषत् ॥

    ityupaniṣat ॥

    ॐ सह नाववतु ॥

    oṃ saha nāvavatu ॥

    सह नौ भुनक्तु ॥

    saha nau bhunaktu ॥

    सह वीर्यं करवावहै ॥

    saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति पञ्चब्रह्मोपनिषत्समाप्ता ॥

    iti pañcabrahmopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact