English Edition
    Library / Philosophy and Religion

    Pranagnihotra Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ प्राणाग्निहोत्रोपनिषत् ॥

    ॥ prāṇāgnihotropaniṣat ॥

    शरीरयज्ञसंशुद्धचित्तसंजातबोधतः ।

    śarīrayajñasaṃśuddhacittasaṃjātabodhataḥ ।

    मुनयो यत्पदं यान्ति तद्रामपदमाश्रये ॥

    munayo yatpadaṃ yānti tadrāmapadamāśraye ॥

    ॐ सह नाववतु ॥

    oṃ saha nāvavatu ॥

    सह नौ भुनक्तु ॥

    saha nau bhunaktu ॥

    सह वीर्यं करवावहै ॥

    saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    अथातः सर्वोपनिषत्सारं संसारज्ञानातीत-
    मन्त्रसूक्तं शारीरयज्ञं व्याख्यास्यामः ।

    athātaḥ sarvopaniṣatsāraṃ saṃsārajñānātīta-
    mantrasūktaṃ śārīrayajñaṃ vyākhyāsyāmaḥ ।

    यस्मिन्नेव पुरुषः शरीरे विनाप्यग्निहोत्रेण विनापि
    सांख्ययोगेन संसारविमुक्तिर्भवतीति ।

    yasminneva puruṣaḥ śarīre vināpyagnihotreṇa vināpi
    sāṃkhyayogena saṃsāravimuktirbhavatīti ।

    स्वेन विधिनान्नं भूमौ निक्षिप्य
    या ओषधीः सोमराज्ञीरिति तिसृभिरन्नपत
    इति द्वाभ्या-मनुमन्त्रयते ।

    svena vidhinānnaṃ bhūmau nikṣipya
    yā oṣadhīḥ somarājñīriti tisṛbhirannapata
    iti dvābhyā-manumantrayate ।

    या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।

    yā oṣadhayaḥ somarājñīrbahvīḥ śatavicakṣaṇāḥ ।

    बृहस्पतिप्रसूतास्ता नो मुञ्चत्वंहसः ॥ १॥

    bṛhaspatiprasūtāstā no muñcatvaṃhasaḥ ॥ 1॥

    याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।

    yāḥ phalinīryā aphalā apuṣpā yāśca puṣpiṇīḥ ।

    बृहस्पतिप्रसूतास्ता नो मुञ्चत्वंहसः ॥ २॥

    bṛhaspatiprasūtāstā no muñcatvaṃhasaḥ ॥ 2॥

    जीवला नघारिषां माते बध्नामोषधिम् ।

    jīvalā naghāriṣāṃ māte badhnāmoṣadhim ।

    यातयायु रुपाहरादप रक्षांसि चातयात् ॥ ३॥

    yātayāyu rupāharādapa rakṣāṃsi cātayāt ॥ 3॥

    अन्नपतेऽन्नस्य नो धेह्यनमीवस्य शुष्मिणः ।

    annapate'nnasya no dhehyanamīvasya śuṣmiṇaḥ ।

    प्रप्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥ ४॥

    prapradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade ॥ 4॥

    यदन्नमग्निर्बहुधा विराद्धि
    रुद्रैः प्रजग्धं यदि वा पिशाचैः ।

    yadannamagnirbahudhā virāddhi
    rudraiḥ prajagdhaṃ yadi vā piśācaiḥ ।

    सर्वं तदीशानो अभयं कृणोतु
    शिवमीशानाय स्वाहा ॥ ५॥

    sarvaṃ tadīśāno abhayaṃ kṛṇotu
    śivamīśānāya svāhā ॥ 5॥

    अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।

    antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ ।

    त्वं यज्ञस्त्वं ब्रह्मा त्वं रुद्रस्तवं विष्णुस्त्वं वषट्कार
    आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोंनमः ।

    tvaṃ yajñastvaṃ brahmā tvaṃ rudrastavaṃ viṣṇustvaṃ vaṣaṭkāra
    āpo jyotī raso'mṛtaṃ brahma bhūrbhuvaḥ suvaroṃnamaḥ ।

    आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् ।

    āpaḥ punantu pṛthivīṃ pṛthivī pūtā punātu mām ।

    पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् ।

    punantu brahmaṇaspatirbrahmapūtā punātu mām ।

    यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम ।

    yaducchiṣṭamabhojyaṃ yadvā duścaritaṃ mama ।

    सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा ।

    sarvaṃ punantu māmāpo'satāṃ ca pratigrahaṃ svāhā ।

    अमृतमस्य मृतोपस्तरणमस्यमृतं प्राणे जुहोम्यमाशिष्यान्तोऽसि ।

    amṛtamasya mṛtopastaraṇamasyamṛtaṃ prāṇe juhomyamāśiṣyānto'si ।

    प्राणाय स्वाहा ।

    prāṇāya svāhā ।

    अपानाय स्वाहा ।

    apānāya svāhā ।

    व्यानाय स्वाहा ।

    vyānāya svāhā ।

    उदानाय स्वाहा ।

    udānāya svāhā ।

    समानाय स्वाहा ।

    samānāya svāhā ।

    इति कनिष्ठिकाङ्गुल्याङ्गुष्ठेन च प्राणे जुहोति ।

    iti kaniṣṭhikāṅgulyāṅguṣṭhena ca prāṇe juhoti ।

    अनामिकयापाने ।

    anāmikayāpāne ।

    मध्यमया व्याने ।

    madhyamayā vyāne ।

    सर्वाभिरुदाने ।

    sarvābhirudāne ।

    प्रदेशिन्या समाने ।

    pradeśinyā samāne ।

    तूष्णीमेकामेकऋषौ जुहोति ।

    tūṣṇīmekāmekaṛṣau juhoti ।

    द्वे आहवनीये ।

    dve āhavanīye ।

    एकां दक्षिणाग्नौ ।

    ekāṃ dakṣiṇāgnau ।

    एकां गार्हपत्ये ।

    ekāṃ gārhapatye ।

    एकां सर्वप्रायश्चित्तीये ॥

    ekāṃ sarvaprāyaścittīye ॥

    अथापिधानमस्यमृतत्वायोपस्पृश्य पुनरादाय पुनरुपस्पृशेत् ।

    athāpidhānamasyamṛtatvāyopaspṛśya punarādāya punarupaspṛśet ।

    स ते प्राणा वाऽऽपो गृहीत्वा हृदयमन्वालभ्य जपेत् ।

    sa te prāṇā vā''po gṛhītvā hṛdayamanvālabhya japet ।

    प्राणो अग्निः परमात्मा पञ्चवायुभिरावृतः ।

    prāṇo agniḥ paramātmā pañcavāyubhirāvṛtaḥ ।

    अभयं सर्वभूतेभ्यो न मे भीतिः कदाचन ॥ १॥

    abhayaṃ sarvabhūtebhyo na me bhītiḥ kadācana ॥ 1॥

    इति प्रथमः खण्डः ॥ १॥

    iti prathamaḥ khaṇḍaḥ ॥ 1॥

    विश्वोऽसि वैश्वानरो विश्वरूपं त्वया धार्यते
    जायमानम् ।

    viśvo'si vaiśvānaro viśvarūpaṃ tvayā dhāryate
    jāyamānam ।

    विश्वं त्वाहुतथः सर्वा यत्र ब्रह्माऽमृतोऽसि ।

    viśvaṃ tvāhutathaḥ sarvā yatra brahmā'mṛto'si ।

    महानवोऽयं पुरुषो योऽङ्गुष्ठाग्रे प्रतिष्ठितः ।

    mahānavo'yaṃ puruṣo yo'ṅguṣṭhāgre pratiṣṭhitaḥ ।

    तमद्भिः परिषिञ्चामि सोऽस्यान्ते अमृताय च ।

    tamadbhiḥ pariṣiñcāmi so'syānte amṛtāya ca ।

    अनावित्येष बाह्यात्मा ध्यायेताग्निहोत्रं जोहोमीति ।

    anāvityeṣa bāhyātmā dhyāyetāgnihotraṃ johomīti ।

    सर्वेषामेव सूनुर्भवति ।

    sarveṣāmeva sūnurbhavati ।

    अस्य यज्ञपरिवृता आहुतीर्होमयति ।

    asya yajñaparivṛtā āhutīrhomayati ।

    स्वशरीरे यज्ञं परिवर्तयामीति ।

    svaśarīre yajñaṃ parivartayāmīti ।

    चत्वारोऽग्नयस्ते किंभागधेयाः ।

    catvāro'gnayaste kiṃbhāgadheyāḥ ।

    तत्रसूर्योऽग्निर्नाम सूर्यमण्डलाकृतिः सहस्ररश्मि-
    परिवृत एकऋषिर्भूत्वा मूर्धनि तिष्ठति ।

    tatrasūryo'gnirnāma sūryamaṇḍalākṛtiḥ sahasraraśmi-
    parivṛta ekaṛṣirbhūtvā mūrdhani tiṣṭhati ।

    यस्मादुक्तो दर्शनाग्निर्नाम चतुराकृतिराहवनीयो
    भूत्वा मुखे तिष्ठति ।

    yasmādukto darśanāgnirnāma caturākṛtirāhavanīyo
    bhūtvā mukhe tiṣṭhati ।

    शारीरोग्निर्नाम जराप्रणुदा हविरवस्कन्दति ।

    śārīrognirnāma jarāpraṇudā haviravaskandati ।

    अर्धचन्द्राकृति-र्दक्षिणाग्निर्भूत्वा हृदये
    तिष्ठति तत्र कोष्ठाग्निरिति ।

    ardhacandrākṛti-rdakṣiṇāgnirbhūtvā hṛdaye
    tiṣṭhati tatra koṣṭhāgniriti ।

    कोष्ठाग्निर्नामाशितपीतलीढखादितानि सम्यग्व्यष्ट्यां
    श्रपयित्वा गार्हपत्यो भूत्वा नाभ्यां तिष्ठति ।

    koṣṭhāgnirnāmāśitapītalīḍhakhāditāni samyagvyaṣṭyāṃ
    śrapayitvā gārhapatyo bhūtvā nābhyāṃ tiṣṭhati ।

    प्रायश्चित्तयस्त्वधस्तात्तिर्यक् तिस्रो हिमांशुप्रभाभिः
    प्रजननकर्मा ॥

    prāyaścittayastvadhastāttiryak tisro himāṃśuprabhābhiḥ
    prajananakarmā ॥

    इति द्वितीयः खण्डः ॥ २॥

    iti dvitīyaḥ khaṇḍaḥ ॥ 2॥

    अस्य शरीरयज्ञस्य यूपरशनाशोभितस्य
    को यजमानः ।

    asya śarīrayajñasya yūparaśanāśobhitasya
    ko yajamānaḥ ।

    का पत्नी ।

    kā patnī ।

    के ऋत्विजः ।

    ke ṛtvijaḥ ।

    के सदस्याः ।

    ke sadasyāḥ ।

    कानि यज्ञपात्राणि ।

    kāni yajñapātrāṇi ।

    कानि हवींषि ।

    kāni havīṃṣi ।

    का वेदिः ।

    kā vediḥ ।

    कोत्तरवेदिः ।

    kottaravediḥ ।

    को द्रोणकलशः ।

    ko droṇakalaśaḥ ।

    को रथः ।

    ko rathaḥ ।

    कः पशुः ।

    kaḥ paśuḥ ।

    कोऽध्वर्युः ।

    ko'dhvaryuḥ ।

    को होता ।

    ko hotā ।

    को ब्राह्मणाच्छंसी ।

    ko brāhmaṇācchaṃsī ।

    कः प्रतिप्रस्थाता ।

    kaḥ pratiprasthātā ।

    कः प्रस्तोता ।

    kaḥ prastotā ।

    को मैत्रावरुणः ।

    ko maitrāvaruṇaḥ ।

    क उद्गाता ।

    ka udgātā ।

    का धारापोता ।

    kā dhārāpotā ।

    के दर्भाः ।

    ke darbhāḥ ।

    कः स्रुवः ।

    kaḥ sruvaḥ ।

    काज्यस्थाली ।

    kājyasthālī ।

    कावाघारौ ।

    kāvāghārau ।

    कावाज्यभागौ ।

    kāvājyabhāgau ।

    केऽत्र याजाः ।

    ke'tra yājāḥ ।

    के अनुयाजाः ।

    ke anuyājāḥ ।

    केडा ।

    keḍā ।

    कः सूक्तवाकः ।

    kaḥ sūktavākaḥ ।

    कः शंयोर्वाकः ।

    kaḥ śaṃyorvākaḥ ।

    का हिंसा ।

    kā hiṃsā ।

    के पत्नीसंयाजाः ।

    ke patnīsaṃyājāḥ ।

    को यूपः ।

    ko yūpaḥ ।

    का रशना ।

    kā raśanā ।

    का इष्टयः ।

    kā iṣṭayaḥ ।

    का दक्षिणा ।

    kā dakṣiṇā ।

    किमवभृतमिति ॥

    kimavabhṛtamiti ॥

    इति तृतीयः खण्डः ॥ ३॥

    iti tṛtīyaḥ khaṇḍaḥ ॥ 3॥

    अस्य शारीरयज्ञस्य यूपरशनाशोभितस्यात्मा यजमानः ।

    asya śārīrayajñasya yūparaśanāśobhitasyātmā yajamānaḥ ।

    बुद्धिः पत्नी ।

    buddhiḥ patnī ।

    वेदा महर्त्विजः ।

    vedā mahartvijaḥ ।

    अहङ्कारोऽध्वर्युः ।

    ahaṅkāro'dhvaryuḥ ।

    चित्तं होता ।

    cittaṃ hotā ।

    प्राणो ब्राह्मणच्छंसी ।

    prāṇo brāhmaṇacchaṃsī ।

    अपानः प्रतिप्रस्थाता ।

    apānaḥ pratiprasthātā ।

    व्यानः प्रस्तोता ।

    vyānaḥ prastotā ।

    उदान उद्गाता ।

    udāna udgātā ।

    समानो मैत्रवरुणः ।

    samāno maitravaruṇaḥ ।

    शरीरं वेदिः ।

    śarīraṃ vediḥ ।

    नासिकोत्तरवेदिः ।

    nāsikottaravediḥ ।

    मूर्धा द्रोणकलशः ।

    mūrdhā droṇakalaśaḥ ।

    पादो रथः ।

    pādo rathaḥ ।

    दक्षिणहस्तः स्रुवः ।

    dakṣiṇahastaḥ sruvaḥ ।

    सव्यहस्त आज्यस्थाली ।

    savyahasta ājyasthālī ।

    श्रोत्रे आघारौ ।

    śrotre āghārau ।

    चक्षुषी आज्यभागौ ।

    cakṣuṣī ājyabhāgau ।

    ग्रीवा धारापोता ।

    grīvā dhārāpotā ।

    तन्मात्राणि सदस्याः ।

    tanmātrāṇi sadasyāḥ ।

    महाभूतानि प्रयाजाः ।

    mahābhūtāni prayājāḥ ।

    भूतानि गुणा अनुयाजाः ।

    bhūtāni guṇā anuyājāḥ ।

    जिह्वेडा ।

    jihveḍā ।

    दन्तोष्ठौ सूक्तवाकः ।

    dantoṣṭhau sūktavākaḥ ।

    तालुः शंयोर्वाकः ।

    tāluḥ śaṃyorvākaḥ ।

    स्मृतिर्दया क्षान्तिरहिंसा पत्नीसंयाजाः ।

    smṛtirdayā kṣāntirahiṃsā patnīsaṃyājāḥ ।

    ओङ्कारो यूपः ।

    oṅkāro yūpaḥ ।

    आशा रशना ।

    āśā raśanā ।

    मनो रथः ।

    mano rathaḥ ।

    कामः पशुः ।

    kāmaḥ paśuḥ ।

    केशा दर्भाः ।

    keśā darbhāḥ ।

    बुद्धीन्द्रियाणि यज्ञपात्राणि ।

    buddhīndriyāṇi yajñapātrāṇi ।

    कर्मेन्द्रियाणि हवींषि ।

    karmendriyāṇi havīṃṣi ।

    अहिंसा इष्टयः ।

    ahiṃsā iṣṭayaḥ ।

    त्यागो दक्षिणा ।

    tyāgo dakṣiṇā ।

    अवभृतं मरणात् ।

    avabhṛtaṃ maraṇāt ।

    सर्वा ह्यस्मिन्देवताः शरीरेऽधिसमाहिताः ।

    sarvā hyasmindevatāḥ śarīre'dhisamāhitāḥ ।

    वाराणस्यां मृतो वापि इदं वा ब्रह्म यः पठेत् ।

    vārāṇasyāṃ mṛto vāpi idaṃ vā brahma yaḥ paṭhet ।

    एकेन जन्मना जन्तुर्मोक्षं च प्राप्नुयादिति मोक्षं
    च प्राप्नुयादित्युपनिषत् ॥ ४॥

    ekena janmanā janturmokṣaṃ ca prāpnuyāditi mokṣaṃ
    ca prāpnuyādityupaniṣat ॥ 4॥

    ॐ सह नाववतु ॥

    oṃ saha nāvavatu ॥

    सह नौ भुनक्तु ॥

    saha nau bhunaktu ॥

    सह वीर्यं करवावहै ॥

    saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ तत्सत् ॥

    hariḥ oṃ tatsat ॥

    इति प्राणाग्निहोत्रोपनिषत्समाप्ता ॥

    iti prāṇāgnihotropaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact