English Edition
    Library / Philosophy and Religion

    Krishna Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ श्रीकृष्णोपनिषत् ॥

    ॥ śrīkṛṣṇopaniṣat ॥

    ॥ श्री गुरुभ्यो नमः हरिः ॐ ॥

    ॥ śrī gurubhyo namaḥ hariḥ oṃ ॥

    यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया ।
    अतोषयद्देवमौनिपटलं तं नतोऽस्म्यहम् ॥ १॥

    yo rāmaḥ kṛṣṇatāmetya sārvātmyaṃ prāpya līlayā ।
    atoṣayaddevamaunipaṭalaṃ taṃ nato'smyaham ॥ 1॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
    स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣṭuvāṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ।
    svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo'riṣṭanemiḥ svasti no bṛhaspatirdadhātu ।

    ॐ शान्तिः शान्तिः शान्तिः ।

    oṃ śāntiḥ śāntiḥ śāntiḥ ।

    ॥ अथ प्रथम खंडः ॥

    ॥ atha prathama khaṃḍaḥ ॥

    हरिः ॐ । श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं
    दृष्ट्वा सर्वाङ्गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः ।
    तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिङ्गामो भवन्तमिति ।
    भवान्तरे कृष्णावतारे यूयं गोपिका भूत्व मामालिङ्गथ
    अन्ये येऽवतारास्ते हि गोपा न स्त्रीश्च नो कुरु । अन्योन्यविग्रहं
    धार्यं तवाङ्गस्पर्शनादिह । शाश्वतस्पर्शयितास्माकं
    गृण्हीमोऽवतारान्वयम् ॥ १॥

    hariḥ oṃ । śrīmahāviṣṇuṃ saccidānandalakṣaṇaṃ rāmacandraṃ
    dṛṣṭvā sarvāṅgasundaraṃ munayo vanavāsino vismitā babhūvuḥ ।
    taṃ hocurno'vadyamavatārānvai gaṇyante āliṅgāmo bhavantamiti ।
    bhavāntare kṛṣṇāvatāre yūyaṃ gopikā bhūtva māmāliṅgatha
    anye ye'vatārāste hi gopā na strīśca no kuru । anyonyavigrahaṃ
    dhāryaṃ tavāṅgasparśanādiha । śāśvatasparśayitāsmākaṃ
    gṛṇhīmo'vatārānvayam ॥ 1॥

    रुद्रादीनां वचः शृत्वा प्रोवाच भगवान्स्वयम् ।
    अङ्गयङ्गं करिष्यामि भवद्वाक्यं करोम्यहम् ॥ २॥

    rudrādīnāṃ vacaḥ śṛtvā provāca bhagavānsvayam ।
    aṅgayaṅgaṃ kariṣyāmi bhavadvākyaṃ karomyaham ॥ 2॥

    मोदितास्ते सुरा सर्वे कृतकृत्याधुना वयम् ।
    यो नन्दः परमानन्दो यशोदो मुक्तिगेहिनी ॥ ३॥

    moditāste surā sarve kṛtakṛtyādhunā vayam ।
    yo nandaḥ paramānando yaśodo muktigehinī ॥ 3॥

    माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी ।
    प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी ॥ ४॥

    māyā sā trividhā proktā sattvarājasatāmasī ।
    proktā ca sāttvikī rudre bhakte brahmaṇi rājasī ॥ 4॥

    तामसी दैत्यपक्षेषु माया त्रेधा ह्युदाहृता ।
    अजेया वैष्णवी माया जप्येन च सुता पुरा ॥ ५॥

    tāmasī daityapakṣeṣu māyā tredhā hyudāhṛtā ।
    ajeyā vaiṣṇavī māyā japyena ca sutā purā ॥ 5॥

    देवकी ब्रह्मपुत्र सा या वेदैरुपगीयते ।
    निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः ॥ ६॥

    devakī brahmaputra sā yā vedairupagīyate ।
    nigamo vasudevo yo vedārthaḥ kṛṣṇarāmayoḥ ॥ 6॥

    स्तुवते सततं यस्तु सोऽवतीर्णो महीतले ।
    वने वृन्दावने क्रीडङ्गोपगोपीसुरैः सह ॥ ७॥

    stuvate satataṃ yastu so'vatīrṇo mahītale ।
    vane vṛndāvane krīḍaṅgopagopīsuraiḥ saha ॥ 7॥

    गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः ।
    वंशस्तु भगवान् रुद्रः शृङ्गमिन्द्रः सगोसुरः ॥ ८॥

    gopyo gāva ṛcastasya yaṣṭikā kamalāsanaḥ ।
    vaṃśastu bhagavān rudraḥ śṛṅgamindraḥ sagosuraḥ ॥ 8॥

    गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः ।
    लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः ॥ ९॥

    gokulaṃ vanavaikuṇṭhaṃ tāpasāstatra te drumāḥ ।
    lobhakrodhādayo daityāḥ kalikālastiraskṛtaḥ ॥ 9॥

    गोपरूपो हरिः साक्षान्मायाविग्रहधारणः ।
    दुर्बोधं कुहकं तस्य मायया मोहितं जगत् ॥ १०॥

    goparūpo hariḥ sākṣānmāyāvigrahadhāraṇaḥ ।
    durbodhaṃ kuhakaṃ tasya māyayā mohitaṃ jagat ॥ 10॥

    दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्विजः ।
    रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम् ॥ ११॥

    durjayā sā suraiḥ sarvairdhṛṣṭirūpo bhavedvijaḥ ।
    rudro yena kṛto vaṃśastasya māyā jagatkatham ॥ 11॥

    बलं ज्ञानं सुराणां वै तेषां ज्ञानं हृतं क्षणात् ।
    शेशनागो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम् ॥ १२॥

    balaṃ jñānaṃ surāṇāṃ vai teṣāṃ jñānaṃ hṛtaṃ kṣaṇāt ।
    śeśanāgo bhavedrāmaḥ kṛṣṇo brahmaiva śāśvatam ॥ 12॥

    अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा ।
    ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः ॥ १३॥

    aṣṭāvaṣṭasahasre dve śatādhikyaḥ striyastathā ।
    ṛcopaniṣadastā vai brahmarūpā ṛcaḥ striyāḥ ॥ 13॥

    द्वेषाश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः ।
    दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः ॥ १४॥

    dveṣāścāṇūramallo'yaṃ matsaro muṣṭiko jayaḥ ।
    darpaḥ kuvalayāpīḍo garvo rakṣaḥ khago bakaḥ ॥ 14॥

    दया सा रोहिणी माता सत्यभामा धरेति वै ।
    अघासुरो माहाव्याधिः कलिः कंसः स भूपतिः ॥ १५॥

    dayā sā rohiṇī mātā satyabhāmā dhareti vai ।
    aghāsuro māhāvyādhiḥ kaliḥ kaṃsaḥ sa bhūpatiḥ ॥ 15॥

    शमो मित्रः सुदामा च सत्याक्रोद्धवो दमः ।
    यः शङ्खः स स्वयं विष्णुर्लक्ष्मीरुपो व्यवस्थितः ॥ १६॥

    śamo mitraḥ sudāmā ca satyākroddhavo damaḥ ।
    yaḥ śaṅkhaḥ sa svayaṃ viṣṇurlakṣmīrupo vyavasthitaḥ ॥ 16॥

    दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः ।
    दुग्दोदधिः कृतस्तेन भग्नभाण्डो दधिगृहे ॥ १७॥

    dugdhasindhau samutpanno meghaghoṣastu saṃsmṛtaḥ ।
    dugdodadhiḥ kṛtastena bhagnabhāṇḍo dadhigṛhe ॥ 17॥

    क्रीडते बालको भूत्वा पूर्ववत्सुमहोदधौ ।
    संहारार्थं च शत्रूणां रक्षणाय च संस्थितः ॥ १८॥

    krīḍate bālako bhūtvā pūrvavatsumahodadhau ।
    saṃhārārthaṃ ca śatrūṇāṃ rakṣaṇāya ca saṃsthitaḥ ॥ 18॥

    कृपार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् ।
    यत्स्रष्टुमीश्वरेणासीतच्चक्रं ब्रह्मरूपदृक् ॥ १९॥

    kṛpārthe sarvabhūtānāṃ goptāraṃ dharmamātmajam ।
    yatsraṣṭumīśvareṇāsītaccakraṃ brahmarūpadṛk ॥ 19॥

    जयन्तीसंभवो वायुश्चमरो धर्मसंज्ञितः ।
    यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः ॥ २०॥

    jayantīsaṃbhavo vāyuścamaro dharmasaṃjñitaḥ ।
    yasyāsau jvalanābhāsaḥ khaḍgarūpo maheśvaraḥ ॥ 20॥

    कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा ।
    चक्रं शङ्खं च संसिद्धिं बिन्दुं च सर्वमूर्धनि ॥ २१॥

    kaśyapolūkhalaḥ khyāto rajjurmātā'ditistathā ।
    cakraṃ śaṅkhaṃ ca saṃsiddhiṃ binduṃ ca sarvamūrdhani ॥ 21॥

    यावन्ति देवरूपाणि वदन्ति विभुधा जनाः ।
    नमन्ति देवरूपेभ्य एवमादि न संशयः ॥ २२॥

    yāvanti devarūpāṇi vadanti vibhudhā janāḥ ।
    namanti devarūpebhya evamādi na saṃśayaḥ ॥ 22॥

    गदा च काळिका साक्षात्सर्वशत्रुनिबर्हिणी ।
    धनुः शार्ङ्गं स्वमायाच शरत्कालः सुभोजनः ॥ २३॥

    gadā ca kāḻikā sākṣātsarvaśatrunibarhiṇī ।
    dhanuḥ śārṅgaṃ svamāyāca śaratkālaḥ subhojanaḥ ॥ 23॥

    अब्जकाण्डं जगत्बीजं धृतं पाणौ स्वलीलया ।
    गरुडो वटभाण्डीरः सुदामा नारदो मुनिः ॥ २४॥

    abjakāṇḍaṃ jagatbījaṃ dhṛtaṃ pāṇau svalīlayā ।
    garuḍo vaṭabhāṇḍīraḥ sudāmā nārado muniḥ ॥ 24॥

    वृन्दा भक्तिः क्रिया बुद्धीः सर्वजन्तुप्रकाशिनी ।
    तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः ।
    भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम् ॥ २५॥

    vṛndā bhaktiḥ kriyā buddhīḥ sarvajantuprakāśinī ।
    tasmānna bhinnaṃ nābhinnamābhirbhinno na vai vibhuḥ ।
    bhūmāvuttāritaṃ sarvaṃ vaikuṇṭhaṃ svargavāsinām ॥ 25॥

    ॥ इति प्रथम खण्डः ॥

    ॥ iti prathama khaṇḍaḥ ॥

    ॥ अथ द्वितीयः खण्डः ॥

    ॥ atha dvitīyaḥ khaṇḍaḥ ॥

    शेषो ह वै वासुदेवात् संकर्षणो नाम जीव आसीत् ।

    śeṣo ha vai vāsudevāt saṃkarṣaṇo nāma jīva āsīt ।

    सोऽकामयत प्रजाः सृजेयेति ।

    so'kāmayata prajāḥ sṛjeyeti ।

    ततः प्रद्युम्नसंज्ञक आसीत् ।

    tataḥ pradyumnasaṃjñaka āsīt ।

    तस्मात् अहंकारनामानिरुद्धो हिरण्यगर्भोऽजायत ।

    tasmāt ahaṃkāranāmāniruddho hiraṇyagarbho'jāyata ।

    तस्मात् दश प्रजापतयो मरीच्याद्याः
    स्थाणुदक्षकर्दमप्रियव्रतोत्तनपादवायवो व्यजायन्त ।

    tasmāt daśa prajāpatayo marīcyādyāḥ
    sthāṇudakṣakardamapriyavratottanapādavāyavo vyajāyanta ।

    तेभ्योः सर्वाणि भूतानि च ।

    tebhyoḥ sarvāṇi bhūtāni ca ।

    तस्माच्छेषादेव सर्वाणि च भूतानि समुत्पद्यन्ते ।

    tasmāccheṣādeva sarvāṇi ca bhūtāni samutpadyante ।

    तस्मिन्नेव प्रलीयन्ते ।

    tasminneva pralīyante ।

    स एव बहुधा जायमानः सर्वान् परिपाति ।

    sa eva bahudhā jāyamānaḥ sarvān paripāti ।

    स एव काद्रवेयो व्याकरणज्योतिषादिशास्त्रणि निर्मिमाणो
    बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन्
    शीर्ष्ण सिद्धार्थवदवध्रियमाणः सर्वैर्मुनिभिः
    सम्प्रार्थ्यमानः सहस्रशिखराणि मेरोः
    शिरोभिरावार्यमाणो महावाय्वहंकारं निराचकार ।

    sa eva kādraveyo vyākaraṇajyotiṣādiśāstraṇi nirmimāṇo
    bahubhirmumukṣubhirupāsyamāno'khilāṃ bhuvamekasmin
    śīrṣṇa siddhārthavadavadhriyamāṇaḥ sarvairmunibhiḥ
    samprārthyamānaḥ sahasraśikharāṇi meroḥ
    śirobhirāvāryamāṇo mahāvāyvahaṃkāraṃ nirācakāra ।

    स एव भगवान् भगवन्तं बहुधा विप्रीयमाणः अखिलेन स्वेन
    रुपेण युगे युगे तेनैव जयमानः स एव सौमित्रिरैक्ष्वाकः
    सर्वाणि धानुषशास्त्राणि सर्वाण्यस्त्रशास्त्राणि बहुधा
    विप्रीयमानो रक्षांसि सर्वाणि विनिघ्नंश्चातुर्वर्ण्यधर्मान्
    प्रवर्तयामास ।

    sa eva bhagavān bhagavantaṃ bahudhā viprīyamāṇaḥ akhilena svena
    rupeṇa yuge yuge tenaiva jayamānaḥ sa eva saumitriraikṣvākaḥ
    sarvāṇi dhānuṣaśāstrāṇi sarvāṇyastraśāstrāṇi bahudhā
    viprīyamāno rakṣāṃsi sarvāṇi vinighnaṃścāturvarṇyadharmān
    pravartayāmāsa ।

    स एव भगवान् युगसंधिकाले शारदाभ्रसंनिकाशो
    रौहिनेयो वासुदेवः सर्वाणि गदाद्यायुधशास्त्राणि
    व्याचक्षाणो नैकान् राजन्यमण्डलान्निराचिकीर्षुः
    भुभारमखिलं निचखान ।

    sa eva bhagavān yugasaṃdhikāle śāradābhrasaṃnikāśo
    rauhineyo vāsudevaḥ sarvāṇi gadādyāyudhaśāstrāṇi
    vyācakṣāṇo naikān rājanyamaṇḍalānnirācikīrṣuḥ
    bhubhāramakhilaṃ nicakhāna ।

    स एव भगवान् युगे तुरियेऽपि ब्रह्मकुले जायमानः सर्व
    उपनिषदः उद्दिधीर्षुः सर्वाणि धर्मशास्त्राणि
    विस्तारयिष्णुः सर्वानपि जनान् संतारयिष्णुः
    सर्वानपि वैष्णवान् धर्मान् विजृम्भयन्
    सर्वानपि पाषण्डान् निचखान ।

    sa eva bhagavān yuge turiye'pi brahmakule jāyamānaḥ sarva
    upaniṣadaḥ uddidhīrṣuḥ sarvāṇi dharmaśāstrāṇi
    vistārayiṣṇuḥ sarvānapi janān saṃtārayiṣṇuḥ
    sarvānapi vaiṣṇavān dharmān vijṛmbhayan
    sarvānapi pāṣaṇḍān nicakhāna ।

    स एष जगदन्तर्यामी ।

    sa eṣa jagadantaryāmī ।

    स एष सर्वात्मकः ।

    sa eṣa sarvātmakaḥ ।

    स एव मुमुक्षुभिर्ध्येयः ।

    sa eva mumukṣubhirdhyeyaḥ ।

    स एव मोक्षप्रदः ।

    sa eva mokṣapradaḥ ।

    एतं स्मृत्वा सर्वेभ्यः पापेभ्यो मुच्यते ।

    etaṃ smṛtvā sarvebhyaḥ pāpebhyo mucyate ।

    तन्नाम संकीर्तयन् विष्णुसायुज्यं गच्छति ।

    tannāma saṃkīrtayan viṣṇusāyujyaṃ gacchati ।

    तदेतद् दिवा अधीयानः रात्रिकृतं पापं नाशयति ।

    tadetad divā adhīyānaḥ rātrikṛtaṃ pāpaṃ nāśayati ।

    नक्तमधीयानो दिवसकृतं पापं नाशयति ।

    naktamadhīyāno divasakṛtaṃ pāpaṃ nāśayati ।

    तदेतद्वेदानां रहस्यं तदेतदुपनिषदां रहस्यम्
    एतदधीयानः सर्वत्रतुफलं लभते
    शान्तिमेति मनःशुद्धिमेति सर्वतीर्थफलं लभते
    य एवं वेद देहबन्धाद्विमुच्यते इत्युपनिषत् ॥

    tadetadvedānāṃ rahasyaṃ tadetadupaniṣadāṃ rahasyam
    etadadhīyānaḥ sarvatratuphalaṃ labhate
    śāntimeti manaḥśuddhimeti sarvatīrthaphalaṃ labhate
    ya evaṃ veda dehabandhādvimucyate ityupaniṣat ॥

    ॥ इति द्वितीयः खण्डः ॥
    हरिः ॐ तत्सत्

    ॥ iti dvitīyaḥ khaṇḍaḥ ॥
    hariḥ oṃ tatsat

    ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
    स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣṭuvāṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ।
    svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo'riṣṭanemiḥ svasti no bṛhaspatirdadhātu ।

    ॐ शान्तिः शान्तिः शान्तिः ।

    oṃ śāntiḥ śāntiḥ śāntiḥ ।

    ॥ इति कृष्णोपनिषत्समाप्ता ॥

    ॥ iti kṛṣṇopaniṣatsamāptā ॥

    ॥ भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णार्पणमस्तु ॥

    ॥ bhāratīramaṇamukhyaprāṇaṃtargata śrīkṛṣṇārpaṇamastu ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact