English Edition
    Library / Philosophy and Religion

    Sarasvatirahasya Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ श्रीसरस्वतीरहस्योपनिषत् ॥

    ॥ śrīsarasvatīrahasyopaniṣat ॥

    प्रतियोगिविनिर्मुक्तब्रह्मविद्यैकगोचरम् ।

    pratiyogivinirmuktabrahmavidyaikagocaram ।

    अखण्डनिर्विकल्पं तद्रामचन्द्रपदं भजे ॥

    akhaṇḍanirvikalpaṃ tadrāmacandrapadaṃ bhaje ॥

    ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि
    प्रतिष्ठित-माविरावीर्म एधि ॥

    oṃ vāṅme manasi pratiṣṭhitā mano me vāci
    pratiṣṭhita-māvirāvīrma edhi ॥

    वेदस्य म आणीस्थः श्रुतं मे
    प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधामि ऋतं
    वदिष्यामि सत्यं वदिष्यामि तन्मामवतु अवतु मामवतु
    वक्तार-मवतु वक्तारम् ॥

    vedasya ma āṇīsthaḥ śrutaṃ me
    prahāsīranenādhītenāhorātrānsandadhāmi ṛtaṃ
    vadiṣyāmi satyaṃ vadiṣyāmi tanmāmavatu avatu māmavatu
    vaktāra-mavatu vaktāram ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    ऋषयो ह वै भगवन्तमाश्वलायनं सम्पूज्य
    पप्रच्छुः केनोपायेन तज्ज्ञानं तत्पदार्थावभासकम् ।

    ṛṣayo ha vai bhagavantamāśvalāyanaṃ sampūjya
    papracchuḥ kenopāyena tajjñānaṃ tatpadārthāvabhāsakam ।

    यदुपासनया तत्त्वं जानासि भगवन्वद ॥ १॥

    yadupāsanayā tattvaṃ jānāsi bhagavanvada ॥ 1॥

    सरस्वती दशश्लोक्या सऋचा बीजमिश्रया ।

    sarasvatī daśaślokyā saṛcā bījamiśrayā ।

    स्तुत्वा जप्त्वा परां सिद्धिमलभं मुनिपुङ्गवाः ॥ २॥

    stutvā japtvā parāṃ siddhimalabhaṃ munipuṅgavāḥ ॥ 2॥

    ऋषय ऊचुः ।

    ṛṣaya ūcuḥ ।

    कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।

    kathaṃ sārasvataprāptiḥ kena dhyānena suvrata ।

    महासरस्वती येन तुष्टा भगवती वद ॥ ३॥

    mahāsarasvatī yena tuṣṭā bhagavatī vada ॥ 3॥

    स होवाचाश्वलायनः ।

    sa hovācāśvalāyanaḥ ।

    अस्य श्रीसरस्वतीदशश्लोकीमहामन्त्रस्य ।

    asya śrīsarasvatīdaśaślokīmahāmantrasya ।

    अहमाश्वलायन ऋषिः ।

    ahamāśvalāyana ṛṣiḥ ।

    अनुष्टुप् छन्दः ।

    anuṣṭup chandaḥ ।

    श्री वागीश्वरी देवता ।

    śrī vāgīśvarī devatā ।

    यद्वागिति बीजम् ।

    yadvāgiti bījam ।

    देवीं वाचमिति शक्तिः ।

    devīṃ vācamiti śaktiḥ ।

    प्रणो देवीति कीलकम् ।

    praṇo devīti kīlakam ।

    विनियोगस्तत्प्रीत्यर्थे ।

    viniyogastatprītyarthe ।

    श्रद्धा मेधा प्रज्ञा धारणा वाग्देवता
    महासरस्वतीत्येतैरङ्गन्यासः ॥

    śraddhā medhā prajñā dhāraṇā vāgdevatā
    mahāsarasvatītyetairaṅganyāsaḥ ॥

    नीहारहारघनसारसुधाकराभां
    कल्याणदां कनकचम्पकदामभूषाम् ।

    nīhārahāraghanasārasudhākarābhāṃ
    kalyāṇadāṃ kanakacampakadāmabhūṣām ।

    उत्तुङ्गपीनकुचकुम्भ-मनोहराङ्गीं वाणीं नमामि
    मनसा वचसा विभूत्यै ॥ १॥

    uttuṅgapīnakucakumbha-manoharāṅgīṃ vāṇīṃ namāmi
    manasā vacasā vibhūtyai ॥ 1॥

    ॐ प्रणोदेवीत्यस्य मन्त्रस्य भरद्वाज ऋषिः ।

    oṃ praṇodevītyasya mantrasya bharadvāja ṛṣiḥ ।

    गायत्री छन्दः ।

    gāyatrī chandaḥ ।

    श्रीसरस्वती देवता ।

    śrīsarasvatī devatā ।

    प्रणवेन बीजशक्तिः कीलकम् ।

    praṇavena bījaśaktiḥ kīlakam ।

    इष्टार्थे विनियोगः ।

    iṣṭārthe viniyogaḥ ।

    मन्त्रेण न्यासः ॥

    mantreṇa nyāsaḥ ॥

    या वेदान्तार्थतत्त्वैकस्वरूपा परमार्थतः ।

    yā vedāntārthatattvaikasvarūpā paramārthataḥ ।

    नामरूपात्मना व्यक्ता सा मां पातु सरस्वती ॥

    nāmarūpātmanā vyaktā sā māṃ pātu sarasvatī ॥

    ॐ प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती ॥

    oṃ praṇo devī sarasvatī vājebhirvājinīvatī ॥

    धीनामवित्र्यवतु ॥ १॥

    dhīnāmavitryavatu ॥ 1॥

    आ नो दिव इति मन्त्रस्य अत्रिरृषिः ।

    ā no diva iti mantrasya atrirṛṣiḥ ।

    त्रिष्टुप् छन्दः ।

    triṣṭup chandaḥ ।

    सरस्वती देवता ।

    sarasvatī devatā ।

    ह्रीमिति बीजशक्तिः कीलकम् ।

    hrīmiti bījaśaktiḥ kīlakam ।

    इष्टार्थे विनियोगः ।

    iṣṭārthe viniyogaḥ ।

    मन्त्रेण न्यासः ॥

    mantreṇa nyāsaḥ ॥

    या साङ्गोपाङ्गवेदेषु चतुर्ष्वेकैव गीयते ।

    yā sāṅgopāṅgavedeṣu caturṣvekaiva gīyate ।

    अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥

    advaitā brahmaṇaḥ śaktiḥ sā māṃ pātu sarasvatī ॥

    ह्रीं आ नो दिवो बृहतः पर्वतादा सरस्वती
    यजतागं तु यज्ञम् ।

    hrīṃ ā no divo bṛhataḥ parvatādā sarasvatī
    yajatāgaṃ tu yajñam ।

    हवं देवी जुजुषाणा घृताची
    शग्मां नो वाचमुशती श्रुणोतु ॥ २॥

    havaṃ devī jujuṣāṇā ghṛtācī
    śagmāṃ no vācamuśatī śruṇotu ॥ 2॥

    पावका न इति मन्त्रस्य ।

    pāvakā na iti mantrasya ।

    मधुच्छन्द ऋषिः ।

    madhucchanda ṛṣiḥ ।

    गायत्री छन्दः ।

    gāyatrī chandaḥ ।

    सरस्वती देवता ।

    sarasvatī devatā ।

    श्रीमिति बीजशक्तिः कीलकम् ।

    śrīmiti bījaśaktiḥ kīlakam ।

    इष्टार्थे विनियोगः ।

    iṣṭārthe viniyogaḥ ।

    मन्त्रेण न्यासः ॥

    mantreṇa nyāsaḥ ॥

    या वर्णपदवाक्यार्थ-स्वरूपेणैव वर्तते ।

    yā varṇapadavākyārtha-svarūpeṇaiva vartate ।

    अनादिनिधनानन्ता सा मां पातु सरस्वती ॥

    anādinidhanānantā sā māṃ pātu sarasvatī ॥

    श्रीं पावका नः सरस्वती वाजेभिर्वाजिनीवती ।

    śrīṃ pāvakā naḥ sarasvatī vājebhirvājinīvatī ।

    यज्ञं वष्टु धिया वसुः ॥ ३॥

    yajñaṃ vaṣṭu dhiyā vasuḥ ॥ 3॥

    चोदयित्रीति मन्त्रस्य मधुच्छन्द ऋषिः ।

    codayitrīti mantrasya madhucchanda ṛṣiḥ ।

    गायत्री छन्दः ।

    gāyatrī chandaḥ ।

    सरस्वती देवता ।

    sarasvatī devatā ।

    ब्लूमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ॥

    blūmiti bījaśaktiḥ kīlakam । mantreṇa nyāsaḥ ॥

    अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी ।

    adhyātmamadhidaivaṃ ca devānāṃ samyagīśvarī ।

    प्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती ॥

    pratyagāste vadantī yā sā māṃ pātu sarasvatī ॥

    ब्लूं चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।

    blūṃ codayitrī sūnṛtānāṃ cetantī sumatīnām ।

    यज्ञं दधे सरस्वती ॥ ४॥

    yajñaṃ dadhe sarasvatī ॥ 4॥

    महो अर्ण इति मन्त्रस्य ।

    maho arṇa iti mantrasya ।

    मधुच्छन्द ऋषिः ।

    madhucchanda ṛṣiḥ ।

    गायत्री छन्दः ।

    gāyatrī chandaḥ ।

    सरस्वती देवता ।

    sarasvatī devatā ।

    सौरिति बीजशक्तिः कीलकम् ।

    sauriti bījaśaktiḥ kīlakam ।

    मन्त्रेण न्यासः ।

    mantreṇa nyāsaḥ ।

    अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति ।

    antaryāmyātmanā viśvaṃ trailokyaṃ yā niyacchati ।

    रुद्रादित्यारूपस्था यस्यामावेश्य तां पुनः ।

    rudrādityārūpasthā yasyāmāveśya tāṃ punaḥ ।

    ध्यायन्ति सर्वरूपैका सा मां पातु सरस्वती ।

    dhyāyanti sarvarūpaikā sā māṃ pātu sarasvatī ।

    सौः महो अर्णः सरस्वती प्रचेतयति केतुना ।

    sauḥ maho arṇaḥ sarasvatī pracetayati ketunā ।

    धियो विश्वा विराजति ॥ ५॥

    dhiyo viśvā virājati ॥ 5॥

    चत्वारि वागिति मन्त्रस्य उचथ्यपुत्र ऋषिः ।

    catvāri vāgiti mantrasya ucathyaputra ṛṣiḥ ।

    त्रिष्टुप् छन्दः ।

    triṣṭup chandaḥ ।

    सरस्वती देवता ।

    sarasvatī devatā ।

    ऐमिति बीजशक्तिः कीलकम् ।

    aimiti bījaśaktiḥ kīlakam ।

    मन्त्रेण न्यासः ।

    mantreṇa nyāsaḥ ।

    या प्रत्यग्दृष्टिभिर्जीवैर्व्यज्यमानानुभूयते ।

    yā pratyagdṛṣṭibhirjīvairvyajyamānānubhūyate ।

    व्यापिनी ज़्`नप्तिरूपैका सा मां पातु सरस्वती ॥

    vyāpinī `naptirūpaikā sā māṃ pātu sarasvatī ॥

    ऐं चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा
    ये मनीषिणः ।

    aiṃ catvāri vāk parimitā padāni tāni vidurbrāhmaṇā
    ye manīṣiṇaḥ ।

    गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं
    वाचो मनुष्या वदन्ति ॥ ६॥

    guhā trīṇi nihitā neṅgayanti turīyaṃ
    vāco manuṣyā vadanti ॥ 6॥

    यद्राग्वदन्तीति मन्त्रस्य भार्गव ऋषिः ।

    yadrāgvadantīti mantrasya bhārgava ṛṣiḥ ।

    त्रिष्टुप् छन्दः ।

    triṣṭup chandaḥ ।

    सरस्वती देवता ।

    sarasvatī devatā ।

    क्लीमिति बीजशक्तिः कीलकम् ।

    klīmiti bījaśaktiḥ kīlakam ।

    मन्त्रेण न्यासः ।

    mantreṇa nyāsaḥ ।

    नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता ।

    nāmajātyādibhirbhedairaṣṭadhā yā vikalpitā ।

    निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती ॥

    nirvikalpātmanā vyaktā sā māṃ pātu sarasvatī ॥

    क्लीं यद्वाग्वदन्त्यविचेतनानि
    राष्ट्री देवानां निषसाद मन्द्रा ।

    klīṃ yadvāgvadantyavicetanāni
    rāṣṭrī devānāṃ niṣasāda mandrā ।

    चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः
    परमं जगाम ॥ ७॥

    catasra ūrjaṃ duduhe payāṃsi kva svidasyāḥ
    paramaṃ jagāma ॥ 7॥

    देवीं वाचमिति मन्त्रस्य भार्गव ऋषिः ।

    devīṃ vācamiti mantrasya bhārgava ṛṣiḥ ।

    त्रिष्टुप् छन्दः ।

    triṣṭup chandaḥ ।

    सरस्वती देवता ।

    sarasvatī devatā ।

    सौरिति बीजशक्तिः कीलकम् ।

    sauriti bījaśaktiḥ kīlakam ।

    मन्त्रेण न्यासः ।

    mantreṇa nyāsaḥ ।

    व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् ।

    vyaktāvyaktagiraḥ sarve vedādyā vyāharanti yām ।

    सर्वकामदुधा धेनुः सा मां पातु सरस्वती ॥

    sarvakāmadudhā dhenuḥ sā māṃ pātu sarasvatī ॥

    सौः देवीं वाचमजनयन्त देवास्ता विश्वरूपाः
    पशवो वदन्ति ।

    sauḥ devīṃ vācamajanayanta devāstā viśvarūpāḥ
    paśavo vadanti ।

    सा नो मन्द्रेषमूर्जं दुहाना
    धेनुर्वागस्मानुपसुष्टुतैतु ॥ ८॥

    sā no mandreṣamūrjaṃ duhānā
    dhenurvāgasmānupasuṣṭutaitu ॥ 8॥

    उत त्व इति मन्त्रस्य बृहस्पतिरृषिः ।

    uta tva iti mantrasya bṛhaspatirṛṣiḥ ।

    त्रिष्टुप् छन्दः ।

    triṣṭup chandaḥ ।

    सरस्वती देवता ।

    sarasvatī devatā ।

    समिति बीजशक्तिः कीलकम् ।

    samiti bījaśaktiḥ kīlakam ।

    मन्त्रेण न्यासः ।

    mantreṇa nyāsaḥ ।

    यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना ।

    yāṃ viditvākhilaṃ bandhaṃ nirmathyākhilavartmanā ।

    योगी याति परं स्थानं सा मां पातु सरस्वती ॥

    yogī yāti paraṃ sthānaṃ sā māṃ pātu sarasvatī ॥

    सं उत त्वः पश्यन्न ददर्श वाचमुत त्वः
    श्रुण्वन्न श्रुणोत्येनाम् ।

    saṃ uta tvaḥ paśyanna dadarśa vācamuta tvaḥ
    śruṇvanna śruṇotyenām ।

    उतो त्वस्मै तन्वं १ विसस्रे जायेव
    पत्य उशती सुवासाः ॥ ९॥

    uto tvasmai tanvaṃ 1 visasre jāyeva
    patya uśatī suvāsāḥ ॥ 9॥

    अम्बितम इति मन्त्रस्य गृत्समद ऋषिः ।

    ambitama iti mantrasya gṛtsamada ṛṣiḥ ।

    अनुष्टुप् छन्दः ।

    anuṣṭup chandaḥ ।

    सरस्वती देवता ।

    sarasvatī devatā ।

    ऐमिति बीजशक्तिः कीलकम् ।

    aimiti bījaśaktiḥ kīlakam ।

    मन्त्रेण न्यासः ।

    mantreṇa nyāsaḥ ।

    नामरूपात्मकं सर्वं यस्यामावेश्य तां पुनः ।

    nāmarūpātmakaṃ sarvaṃ yasyāmāveśya tāṃ punaḥ ।

    ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती ॥

    dhyāyanti brahmarūpaikā sā māṃ pātu sarasvatī ॥

    ऐं अम्बितमे नदीतमे देवितमे सरस्वती ।

    aiṃ ambitame nadītame devitame sarasvatī ।

    अप्रशस्ता इव स्मसि प्रशस्तिमम्ब
    नस्कृधि ॥ १०॥

    apraśastā iva smasi praśastimamba
    naskṛdhi ॥ 10॥

    चतुर्मुखमुखाम्भोजवनहंसवधूर्मम ।

    caturmukhamukhāmbhojavanahaṃsavadhūrmama ।

    मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ १॥

    mānase ramatāṃ nityaṃ sarvaśuklā sarasvatī ॥ 1॥

    नमस्ते शारदे देवि काश्मीरपुरवासिनि ।

    namaste śārade devi kāśmīrapuravāsini ।

    त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥ २॥

    tvāmahaṃ prārthaye nityaṃ vidyādānaṃ ca dehi me ॥ 2॥

    अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी ।

    akṣasūtrāṅkuśadharā pāśapustakadhāriṇī ।

    मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा ॥ ३॥

    muktāhārasamāyuktā vāci tiṣṭhatu me sadā ॥ 3॥

    कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषिता ।

    kambukaṇṭhī sutāmroṣṭhī sarvābharaṇabhūṣitā ।

    महासरस्वती देवी जिह्वाग्रे संनिविश्यताम् ॥ ४॥

    mahāsarasvatī devī jihvāgre saṃniviśyatām ॥ 4॥

    या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा ।

    yā śraddhā dhāraṇā medhā vāgdevī vidhivallabhā ।

    भक्तजिह्वाग्रसदना शमादिगुणदायिनी ॥ ५॥

    bhaktajihvāgrasadanā śamādiguṇadāyinī ॥ 5॥

    नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् ।

    namāmi yāminīnāthalekhālaṅkṛtakuntalām ।

    भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ ६॥

    bhavānīṃ bhavasantāpanirvāpaṇasudhānadīm ॥ 6॥

    यः कवित्वं निरातङ्कं भुक्तिमुक्ती च वाञ्छति ।

    yaḥ kavitvaṃ nirātaṅkaṃ bhuktimuktī ca vāñchati ।

    सोऽभैर्च्यैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम् ॥ ७॥

    so'bhaircyaināṃ daśaślokyā nityaṃ stauti sarasvatīm ॥ 7॥

    तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् ।

    tasyaivaṃ stuvato nityaṃ samabhyarcya sarasvatīm ।

    भक्तिश्रद्धाभियुक्तस्य षण्मासात्प्रत्ययो भवेत् ॥ ८॥

    bhaktiśraddhābhiyuktasya ṣaṇmāsātpratyayo bhavet ॥ 8॥

    ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा ।

    tataḥ pravartate vāṇī svecchayā lalitākṣarā ।

    गद्यपद्यात्मकैः शब्दैरप्रमेयैर्विवक्षितैः ॥ ९॥

    gadyapadyātmakaiḥ śabdairaprameyairvivakṣitaiḥ ॥ 9॥

    अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ।

    aśruto budhyate granthaḥ prāyaḥ sārasvataḥ kaviḥ ।

    इत्येवं निश्चयं विप्राः सा होवाच सरस्वती ॥ १०॥

    ityevaṃ niścayaṃ viprāḥ sā hovāca sarasvatī ॥ 10॥

    आत्मविद्या मया लब्ध्वा ब्रह्मणैव सनातनी ।

    ātmavidyā mayā labdhvā brahmaṇaiva sanātanī ।

    ब्रह्मत्वं मे सदा नित्यं सच्चिदानन्दरूपतः ॥ ११॥

    brahmatvaṃ me sadā nityaṃ saccidānandarūpataḥ ॥ 11॥

    प्रकृतित्वं ततः सृष्टं सत्त्वादिगुणसाम्यतः ।

    prakṛtitvaṃ tataḥ sṛṣṭaṃ sattvādiguṇasāmyataḥ ।

    सत्यमाभाति चिच्छाया दर्पणे प्रतिबिम्बवत् ॥ १२॥

    satyamābhāti cicchāyā darpaṇe pratibimbavat ॥ 12॥

    तेन चित्प्रतिबिम्बेन त्रिविधा भाति सा पुनः ।

    tena citpratibimbena trividhā bhāti sā punaḥ ।

    प्रकृत्यवच्छिन्नतया पुरुषत्वं पुनश्च ते ॥ १३॥

    prakṛtyavacchinnatayā puruṣatvaṃ punaśca te ॥ 13॥

    शुद्धसत्त्वप्रधानायां मायायां बिम्बितो ह्यजः ।

    śuddhasattvapradhānāyāṃ māyāyāṃ bimbito hyajaḥ ।

    सत्त्वप्रधाना प्रकृतिर्मायेति प्रतिपाद्यते ॥ १४॥

    sattvapradhānā prakṛtirmāyeti pratipādyate ॥ 14॥

    सा माया स्ववशोपाधिः सर्वज्ञस्येश्वरस्य हि ।

    sā māyā svavaśopādhiḥ sarvajñasyeśvarasya hi ।

    वश्यमायत्वमेकत्वं सर्वज्ञत्वं च तस्य तु ॥ १५॥

    vaśyamāyatvamekatvaṃ sarvajñatvaṃ ca tasya tu ॥ 15॥

    सात्विकत्वात्समष्टित्वात्साक्षित्वाज्जगतामपि ।

    sātvikatvātsamaṣṭitvātsākṣitvājjagatāmapi ।

    जगत्कर्तुमकर्तुं वा चान्यथा कर्तुमीशते ॥ १६॥

    jagatkartumakartuṃ vā cānyathā kartumīśate ॥ 16॥

    यः स ईश्वर इत्युक्तः सर्वज्ञत्वादिभिर्गुणैः ।

    yaḥ sa īśvara ityuktaḥ sarvajñatvādibhirguṇaiḥ ।

    शक्तिद्वयं हि मायाया विक्षेपावृतिरूपकम् ॥ १७॥

    śaktidvayaṃ hi māyāyā vikṣepāvṛtirūpakam ॥ 17॥

    विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत्सृजेत् ।

    vikṣepaśaktirliṅgādibrahmāṇḍāntaṃ jagatsṛjet ।

    अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः ॥ १८॥

    antardṛgdṛśyayorbhedaṃ bahiśca brahmasargayoḥ ॥ 18॥

    आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् ।

    āvṛṇotyaparā śaktiḥ sā saṃsārasya kāraṇam ।

    साक्षिणः पुरतो भातं लिङ्गदेहेन संयुतम् ॥ १९॥

    sākṣiṇaḥ purato bhātaṃ liṅgadehena saṃyutam ॥ 19॥

    चितिच्छायासमावेशाज्जीवः स्याद्व्यावहारिकः ।

    citicchāyāsamāveśājjīvaḥ syādvyāvahārikaḥ ।

    अस्य जीवत्वमारोपात्साक्षिण्यप्यवभासते ॥ २०॥

    asya jīvatvamāropātsākṣiṇyapyavabhāsate ॥ 20॥

    आवृतौ तु विनष्टायां भेदे भातेऽपयाति तत् ।

    āvṛtau tu vinaṣṭāyāṃ bhede bhāte'payāti tat ।

    तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति ॥ २१॥

    tathā sargabrahmaṇośca bhedamāvṛtya tiṣṭhati ॥ 21॥

    या शक्तिस्त्वद्वशाद्ब्रह्म विकृतत्वेन भासते ।

    yā śaktistvadvaśādbrahma vikṛtatvena bhāsate ।

    अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः ॥ २२॥

    atrāpyāvṛtināśena vibhāti brahmasargayoḥ ॥ 22॥

    भेदस्तयोर्विकारः स्यात्सर्गे न ब्रह्मणि क्वचित् ।

    bhedastayorvikāraḥ syātsarge na brahmaṇi kvacit ।

    अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ॥ २३॥

    asti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam ॥ 23॥

    आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ।

    ādyatrayaṃ brahmarūpaṃ jagadrūpaṃ tato dvayam ।

    अपेक्ष्य नामरूपद्वे सच्चिदानन्दतत्परः ॥ २४॥

    apekṣya nāmarūpadve saccidānandatatparaḥ ॥ 24॥

    समाधिं सर्वदा कुर्याधृदये वाथ वा बहिः ।

    samādhiṃ sarvadā kuryādhṛdaye vātha vā bahiḥ ।

    सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि ॥ २५॥

    savikalpo nirvikalpaḥ samādhirdvividho hṛdi ॥ 25॥

    दृश्यशब्दानुभेदेन स विकल्पः पुनर्द्विधा ।

    dṛśyaśabdānubhedena sa vikalpaḥ punardvidhā ।

    कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् ॥ २६॥

    kāmādyāścittagā dṛśyāstatsākṣitvena cetanam ॥ 26॥

    ध्यायद्दृश्यानुविद्धोऽयं समाधिः सविकल्पकः ।

    dhyāyaddṛśyānuviddho'yaṃ samādhiḥ savikalpakaḥ ।

    स्वानुभूतिरसावेशाद्दृश्यशब्दाद्यपेक्षितुः ॥ २८॥

    svānubhūtirasāveśāddṛśyaśabdādyapekṣituḥ ॥ 28॥

    निर्विकल्पः समाधिः स्यान्निवान्तस्थितदीपवत् ।

    nirvikalpaḥ samādhiḥ syānnivāntasthitadīpavat ।

    हृदीव बाह्यदेशेऽपि यस्मिन्कस्मिंश्च वस्तुनि ॥ २९॥

    hṛdīva bāhyadeśe'pi yasminkasmiṃśca vastuni ॥ 29॥

    समाधिराद्यसन्मात्रान्नामरूपपृथक्कृतिः ।

    samādhirādyasanmātrānnāmarūpapṛthakkṛtiḥ ।

    स्तब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः ॥ ३०॥

    stabdhībhāvo rasāsvādāttṛtīyaḥ pūrvavanmataḥ ॥ 30॥

    एतैः समाधिभिः षड्भिर्नयेत्कालं निरन्तरम् ।

    etaiḥ samādhibhiḥ ṣaḍbhirnayetkālaṃ nirantaram ।

    देहाभिमाने गलिते विज्ञाते परमात्मनि ।

    dehābhimāne galite vijñāte paramātmani ।

    यत्र यत्र मनो याति तत्र तत्र परामृतम् ॥ ३१॥

    yatra yatra mano yāti tatra tatra parāmṛtam ॥ 31॥

    भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

    bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ ।

    क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ३२॥

    kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare ॥ 32॥

    मयि जीवत्वमीशत्वं कल्पितं वस्तुतो नहि ।

    mayi jīvatvamīśatvaṃ kalpitaṃ vastuto nahi ।

    इति यस्तु विजानाति स मुक्तो नात्र संशयः ॥ ३३॥

    iti yastu vijānāti sa mukto nātra saṃśayaḥ ॥ 33॥

    इत्युपनिषत् ॥

    ityupaniṣat ॥

    ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि
    प्रतिष्ठित-माविरावीर्म एधि ॥

    oṃ vāṅme manasi pratiṣṭhitā mano me vāci
    pratiṣṭhita-māvirāvīrma edhi ॥

    वेदस्य म आणीस्थः श्रुतं मे मा
    प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधामि ऋतं
    वदिष्यामि सत्यं वदिष्यामि तन्मामवतु
    तद्वक्तारमवत्ववतु मामवतु
    वक्तारमवतु वक्तारम् ॥

    vedasya ma āṇīsthaḥ śrutaṃ me mā
    prahāsīranenādhītenāhorātrānsandadhāmi ṛtaṃ
    vadiṣyāmi satyaṃ vadiṣyāmi tanmāmavatu
    tadvaktāramavatvavatu māmavatu
    vaktāramavatu vaktāram ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति सरस्वतीरहस्योपनिषत्समाप्ता ॥

    iti sarasvatīrahasyopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact