English Edition
    Library / Philosophy and Religion

    Garuda Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ गरुडोपनिषत् ॥

    ॥ garuḍopaniṣat ॥

    विषं ब्रह्मातिरिक्तं स्यादमृतं ब्रह्ममात्रकम् ।

    viṣaṃ brahmātiriktaṃ syādamṛtaṃ brahmamātrakam ।

    ब्रह्मातिरिक्तं विषवद्ब्रह्ममात्रं खगेडहम् ॥

    brahmātiriktaṃ viṣavadbrahmamātraṃ khageḍaham ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ॥

    भद्रं पश्येमाक्षभिर्यजत्राः ॥

    bhadraṃ paśyemākṣabhiryajatrāḥ ॥

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ॥

    व्यशेम देवहितं यदायुः ॥

    vyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

    svasti na indro vṛddhaśravāḥ ॥

    स्वस्ति नः पूषा विश्ववेदाः ॥

    svasti naḥ pūṣā viśvavedāḥ ॥

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

    svasti nastārkṣyo ariṣṭanemiḥ ॥

    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    गारुडब्रह्मविद्यां प्रवक्ष्यामि यां ब्रह्मा विद्यां
    नारदाय प्रोवाच नारदो बृहत्सेनाय बृहत्सेन
    इन्द्राय इन्द्रो भरद्वाजाय भरद्वाजो जीवत्कामेभ्यः
    शिष्येभ्यः प्रायच्छत् ।

    gāruḍabrahmavidyāṃ pravakṣyāmi yāṃ brahmā vidyāṃ
    nāradāya provāca nārado bṛhatsenāya bṛhatsena
    indrāya indro bharadvājāya bharadvājo jīvatkāmebhyaḥ
    śiṣyebhyaḥ prāyacchat ।

    अस्याः श्रीमहागरुडब्रह्मविद्याया ब्रह्मा ऋषिः ।

    asyāḥ śrīmahāgaruḍabrahmavidyāyā brahmā ṛṣiḥ ।

    गायत्री छन्दः ।

    gāyatrī chandaḥ ।

    श्रीभगवान्महागरुडो देवता ।

    śrībhagavānmahāgaruḍo devatā ।

    श्रीमहागरुडप्रीत्यर्थे मम सकलविषविनाशनार्थे
    जपे विनियोगः ।

    śrīmahāgaruḍaprītyarthe mama sakalaviṣavināśanārthe
    jape viniyogaḥ ।

    ॐ नमो भगवते अङ्गुष्ठाभ्यां नमः ।

    oṃ namo bhagavate aṅguṣṭhābhyāṃ namaḥ ।

    श्री महागरुडाय तर्जनीभ्यां स्वाहा ।

    śrī mahāgaruḍāya tarjanībhyāṃ svāhā ।

    पक्षीन्द्राय मध्यमाभ्यां वषट् ।

    pakṣīndrāya madhyamābhyāṃ vaṣaṭ ।

    श्रीविष्णुवल्लभाय अनामिकाभ्यां हुम् ।

    śrīviṣṇuvallabhāya anāmikābhyāṃ hum ।

    त्रैलोक्य परिपूजिताय कनिष्ठिकाभ्यां वौषट् ।

    trailokya paripūjitāya kaniṣṭhikābhyāṃ vauṣaṭ ।

    उग्रभयङ्करकालानलरूपाय
    करतलकरपृष्ठाभ्यां फट् ।

    ugrabhayaṅkarakālānalarūpāya
    karatalakarapṛṣṭhābhyāṃ phaṭ ।

    एवं हृदयादिन्यासः ।

    evaṃ hṛdayādinyāsaḥ ।

    भूर्भुवः सुवरोमिति दिग्बन्धः । ध्यानम् ।

    bhūrbhuvaḥ suvaromiti digbandhaḥ । dhyānam ।

    स्वस्तिको दक्षिणं पादं वामपादं तु कुञ्चितम् ।

    svastiko dakṣiṇaṃ pādaṃ vāmapādaṃ tu kuñcitam ।

    प्राञ्जलीकृतदोर्युग्मं गरुडं हरिवल्लभम् ॥ १॥

    prāñjalīkṛtadoryugmaṃ garuḍaṃ harivallabham ॥ 1॥

    अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः ।

    ananto vāmakaṭako yajñasūtraṃ tu vāsukiḥ ।

    तक्षकाः कटिसूत्रं तु हारः कार्कोट उच्यते ॥ २॥

    takṣakāḥ kaṭisūtraṃ tu hāraḥ kārkoṭa ucyate ॥ 2॥

    पद्मो दक्षिणकर्णे तु महापद्मस्तु वामके ।

    padmo dakṣiṇakarṇe tu mahāpadmastu vāmake ।

    शङ्खः शिरःप्रदेशे तु गुलिकस्तु भुजान्तरे ॥ ३॥

    śaṅkhaḥ śiraḥpradeśe tu gulikastu bhujāntare ॥ 3॥

    पौण्ड्रकालिकनागाभ्यां चामराभ्यां स्वीजितम् ।

    pauṇḍrakālikanāgābhyāṃ cāmarābhyāṃ svījitam ।

    एलापुत्रकनागाद्यैः सेव्यमानं मुदान्वितम् ॥ ४॥

    elāputrakanāgādyaiḥ sevyamānaṃ mudānvitam ॥ 4॥

    कपिलाक्षं गरुत्मन्तं सुवर्णसदृशप्रभम् ।

    kapilākṣaṃ garutmantaṃ suvarṇasadṛśaprabham ।

    दीर्घबाहुं बृहत्स्कन्धं नादाभरणभूषितम् ॥ ५॥

    dīrghabāhuṃ bṛhatskandhaṃ nādābharaṇabhūṣitam ॥ 5॥

    आजानुतः सुवर्णाभमाकट्योस्तुहिनप्रभम् ।

    ājānutaḥ suvarṇābhamākaṭyostuhinaprabham ।

    कुङ्कुमारुणमाकण्ठं शतचन्द्र निभाननम् ॥ ६॥

    kuṅkumāruṇamākaṇṭhaṃ śatacandra nibhānanam ॥ 6॥

    नीलाग्रनासिकावक्त्रं सुमहच्चारुकुण्डलम् ।

    nīlāgranāsikāvaktraṃ sumahaccārukuṇḍalam ।

    दंष्ट्राकरालवदनं किरीटमुकुटोज्ज्वलम् ॥ ७॥

    daṃṣṭrākarālavadanaṃ kirīṭamukuṭojjvalam ॥ 7॥

    कुङ्कुमारुणसर्वाङ्गं कुन्देन्दुधवलाननम् ।

    kuṅkumāruṇasarvāṅgaṃ kundendudhavalānanam ।

    विष्णुवाह नमस्तुभ्यं क्षेमं कुरु सदा मम ॥ ८॥

    viṣṇuvāha namastubhyaṃ kṣemaṃ kuru sadā mama ॥ 8॥

    एवं ध्यायेत्त्रिसन्ध्यासु गरुडं नागभूषणम् ।

    evaṃ dhyāyettrisandhyāsu garuḍaṃ nāgabhūṣaṇam ।

    विषं नाशयते शीघ्रं तूलरशिमिवानलः ॥ ९॥

    viṣaṃ nāśayate śīghraṃ tūlaraśimivānalaḥ ॥ 9॥

    ओमीमों नमो भगवते श्रीमहागरुडाय पक्षीन्द्राय
    विष्णुवल्लभाय त्रैलोक्यपरिपूजिताय
    उग्रभयंकरकालानलरूपाय वज्रनखाय वज्रतुण्डाय
    वज्रदन्ताय वज्रदंष्ट्राय वज्रपुच्छाय
    वज्रपक्षालक्षितशरीराय ओमीकेह्येहि
    श्रीमहागरुडाप्रतिशासनास्मिन्नाविशाविश दुष्टानां
    विषं दूषयदूषय स्पृष्टानां नाशयनाशय
    दन्दशूकानां विषं दारयदारय प्रलीनं विषं
    प्रणाशयप्रणाशय सर्वविषं नाशयनाशय हनहन
    दहदह पचपच भस्मीकुरुभस्मीकुरु हुं फट् स्वाहा ॥

    omīmoṃ namo bhagavate śrīmahāgaruḍāya pakṣīndrāya
    viṣṇuvallabhāya trailokyaparipūjitāya
    ugrabhayaṃkarakālānalarūpāya vajranakhāya vajratuṇḍāya
    vajradantāya vajradaṃṣṭrāya vajrapucchāya
    vajrapakṣālakṣitaśarīrāya omīkehyehi
    śrīmahāgaruḍāpratiśāsanāsminnāviśāviśa duṣṭānāṃ
    viṣaṃ dūṣayadūṣaya spṛṣṭānāṃ nāśayanāśaya
    dandaśūkānāṃ viṣaṃ dārayadāraya pralīnaṃ viṣaṃ
    praṇāśayapraṇāśaya sarvaviṣaṃ nāśayanāśaya hanahana
    dahadaha pacapaca bhasmīkurubhasmīkuru huṃ phaṭ svāhā ॥

    चन्द्रमण्डलसंकाश सूर्यमण्डलमुष्टिक ।

    candramaṇḍalasaṃkāśa sūryamaṇḍalamuṣṭika ।

    पृथ्वीमण्डलमुद्राङ्ग श्रीमहागरुडाय विषं
    हरहर हुं फट् स्वाहा ॥

    pṛthvīmaṇḍalamudrāṅga śrīmahāgaruḍāya viṣaṃ
    harahara huṃ phaṭ svāhā ॥

    ॐ क्षिप स्वाहा ॥

    oṃ kṣipa svāhā ॥

    ओमीं सचरति सचरति तत्कारी मत्कारी विषाणां
    च विषरूपिणी विषदूषिणी विषशोषणी विषनाशिनी
    विषहारिणी हतं विषं नष्टं विषमन्तःप्रलीनं
    विषं प्रनष्टं विषं हतं ते ब्रह्मणा विषं
    हतमिन्द्रस्य वज्रेण स्वाहा ॥

    omīṃ sacarati sacarati tatkārī matkārī viṣāṇāṃ
    ca viṣarūpiṇī viṣadūṣiṇī viṣaśoṣaṇī viṣanāśinī
    viṣahāriṇī hataṃ viṣaṃ naṣṭaṃ viṣamantaḥpralīnaṃ
    viṣaṃ pranaṣṭaṃ viṣaṃ hataṃ te brahmaṇā viṣaṃ
    hatamindrasya vajreṇa svāhā ॥

    ॐ नमो भगवते महागरुडाय विष्णुवाहनाय
    त्रैलोक्यपरिपूजिताय वज्रनखवज्रतुण्डाय
    वज्रपक्षालंकृत-शरीराय एह्येहि महागरुड
    विषं छिन्धिच्छिन्धि आवेशयावेशय हुं फट् स्वाहा ॥

    oṃ namo bhagavate mahāgaruḍāya viṣṇuvāhanāya
    trailokyaparipūjitāya vajranakhavajratuṇḍāya
    vajrapakṣālaṃkṛta-śarīrāya ehyehi mahāgaruḍa
    viṣaṃ chindhicchindhi āveśayāveśaya huṃ phaṭ svāhā ॥

    सुपर्णोऽसि गरुत्मात्त्रिवृत्ते शिरो गायत्रं
    चक्षुः स्तोम आत्मा साम ते तनूर्वमदेव्यं
    बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छं
    छन्दांस्यङ्गानि धिष्णिया शफा यजूंशि नाम ॥

    suparṇo'si garutmāttrivṛtte śiro gāyatraṃ
    cakṣuḥ stoma ātmā sāma te tanūrvamadevyaṃ
    bṛhadrathantare pakṣau yajñāyajñiyaṃ pucchaṃ
    chandāṃsyaṅgāni dhiṣṇiyā śaphā yajūṃśi nāma ॥

    सुपर्णोऽसि गरुत्मान्दिवं गच्छ सुवः पत ओमीं
    ब्रह्मविद्या-ममावास्यायां पौर्णमास्यां पुरोवाच
    सचरति सचरति तत्कारी मत्कारी विषनाशिनी
    विषदूषिणी विषहारिणी हतं विषं नष्टं
    विषं प्रनष्टं विषं हतमिन्द्रस्य वज्रेण स्वाहा ॥

    suparṇo'si garutmāndivaṃ gaccha suvaḥ pata omīṃ
    brahmavidyā-mamāvāsyāyāṃ paurṇamāsyāṃ purovāca
    sacarati sacarati tatkārī matkārī viṣanāśinī
    viṣadūṣiṇī viṣahāriṇī hataṃ viṣaṃ naṣṭaṃ
    viṣaṃ pranaṣṭaṃ viṣaṃ hatamindrasya vajreṇa svāhā ॥

    तस्र्यम् ।

    tasryam ।

    यद्यनन्तकदूतोऽसि यदि वानन्तकः स्वयं सचरति
    सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी
    हतं विषं नष्टं विषं हतमिन्द्रस्य
    वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य
    वज्रेण स्वाहा ।

    yadyanantakadūto'si yadi vānantakaḥ svayaṃ sacarati
    sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī
    hataṃ viṣaṃ naṣṭaṃ viṣaṃ hatamindrasya
    vajreṇa viṣaṃ hataṃ te brahmaṇā viṣamindrasya
    vajreṇa svāhā ।

    यदि वासुकिदूतोऽसि यदि वा वासुकिः स्वयं सचरति
    सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी
    हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण
    विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा
    यदि वा तक्षकः स्वयं सचरति सचरति तत्कारी
    मत्कारी विषनाशिनी विषदूषिणी हतं विषं
    नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं
    ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

    yadi vāsukidūto'si yadi vā vāsukiḥ svayaṃ sacarati
    sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī
    hataṃ viṣaṃ naṣṭaṃ viṣaṃ hatamindrasya vajreṇa
    viṣaṃ hataṃ te brahmaṇā viṣamindrasya vajreṇa svāhā
    yadi vā takṣakaḥ svayaṃ sacarati sacarati tatkārī
    matkārī viṣanāśinī viṣadūṣiṇī hataṃ viṣaṃ
    naṣṭaṃ viṣaṃ hatamindrasya vajreṇa viṣaṃ hataṃ
    brahmaṇā viṣamindrasya vajreṇa svāhā ॥

    यदि कर्कोटकदूतोऽसि यदि वा कर्कोटकः स्वयं
    सचरति सचरति तत्कारी मत्कारी विषनाशिनी
    विषदूषिणी हतं विषं नष्टं विषं
    हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा
    विषमिन्द्रस्य वज्रेण स्वाहा ॥

    yadi karkoṭakadūto'si yadi vā karkoṭakaḥ svayaṃ
    sacarati sacarati tatkārī matkārī viṣanāśinī
    viṣadūṣiṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ
    hatamindrasya vajreṇa viṣaṃ hataṃ te brahmaṇā
    viṣamindrasya vajreṇa svāhā ॥

    यदि पद्मकदूतोऽसि यदि वा पद्मकः स्वयं सचरति
    सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी
    हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण
    विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

    yadi padmakadūto'si yadi vā padmakaḥ svayaṃ sacarati
    sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī
    hataṃ viṣaṃ naṣṭaṃ viṣaṃ hatamindrasya vajreṇa
    viṣaṃ hataṃ te brahmaṇā viṣamindrasya vajreṇa svāhā ॥

    यदि महापद्मकदूतोऽसि यदि वा महापद्मकः स्वयं
    सचरति सचरति तत्कारी मत्कारी विषनाशिनी
    विषदूषिणी हतं विषं नष्टं विषं
    हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा
    विषमिन्द्रस्य वज्रेण स्वाहा ॥

    yadi mahāpadmakadūto'si yadi vā mahāpadmakaḥ svayaṃ
    sacarati sacarati tatkārī matkārī viṣanāśinī
    viṣadūṣiṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ
    hatamindrasya vajreṇa viṣaṃ hataṃ te brahmaṇā
    viṣamindrasya vajreṇa svāhā ॥

    यदि शङ्खकदूतोऽसि यदि वा शङ्खकः स्वयं
    सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी
    हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं
    हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

    yadi śaṅkhakadūto'si yadi vā śaṅkhakaḥ svayaṃ
    sacarati sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī
    hataṃ viṣaṃ naṣṭaṃ viṣaṃ hatamindrasya vajreṇa viṣaṃ
    hataṃ te brahmaṇā viṣamindrasya vajreṇa svāhā ॥

    यदि गुलिकदूतोऽसि यदि वा गुलिकः स्वयं सचरति
    सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी
    विषहारिणी हतं विषं नष्टं विषं
    हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा
    विषमिन्द्रस्य वज्रेण स्वाहा ॥

    yadi gulikadūto'si yadi vā gulikaḥ svayaṃ sacarati
    sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī
    viṣahāriṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ
    hatamindrasya vajreṇa viṣaṃ hataṃ te brahmaṇā
    viṣamindrasya vajreṇa svāhā ॥

    यदि पौण्ड्रकालिकदूतोऽसि यदि वा पौण्ड्रकालिकः स्वयं
    सचरति सचरति तत्कारी मत्कारी विषनाशिनी
    विषदूषिणी विषहारिणी हतं विषं नष्टं
    विषं हतमिन्द्रस्य वज्रेण विषं हतं
    ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

    yadi pauṇḍrakālikadūto'si yadi vā pauṇḍrakālikaḥ svayaṃ
    sacarati sacarati tatkārī matkārī viṣanāśinī
    viṣadūṣiṇī viṣahāriṇī hataṃ viṣaṃ naṣṭaṃ
    viṣaṃ hatamindrasya vajreṇa viṣaṃ hataṃ
    te brahmaṇā viṣamindrasya vajreṇa svāhā ॥

    यदि नागकदूतोऽसि यदि वा नागकः स्वयं सचरति
    सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी
    विषहारिणी हतं विषं नष्टं विषं
    हतमिन्द्रस्य वज्रेण विषं हतं
    ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥

    yadi nāgakadūto'si yadi vā nāgakaḥ svayaṃ sacarati
    sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī
    viṣahāriṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ
    hatamindrasya vajreṇa viṣaṃ hataṃ
    te brahmaṇā viṣamindrasya vajreṇa svāhā ॥

    यदि लूतानां प्रलूतानां यदि वृश्चिकानां
    यदि घोटकानां यदि स्थावरजङ्गमानां सचरति
    सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी
    विषहारिणी हतं विषं नष्टं विषं
    हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा
    विषमिन्द्रस्य वज्रेण स्वाहा ।

    yadi lūtānāṃ pralūtānāṃ yadi vṛścikānāṃ
    yadi ghoṭakānāṃ yadi sthāvarajaṅgamānāṃ sacarati
    sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī
    viṣahāriṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ
    hatamindrasya vajreṇa viṣaṃ hataṃ te brahmaṇā
    viṣamindrasya vajreṇa svāhā ।

    अनन्तवासुकितक्षककर्कोटकपद्मकमहापद्मक-
    शङ्खकगुलिकपौण्ड्रकालिकनागक इत्येषां दिव्यानां
    महानागानां महानागादिरूपाणां विषतुण्डानां
    विषदन्तानां विषदंष्ट्राणां विषाङ्गानां
    विषपुच्छानां विश्वचाराणां वृश्चिकानां
    लूतानां प्रलूतानां मूषिकाणां गृहगौलिकानां
    गृहगोधिकानां घ्रणासानां
    गृहगिरिगह्वरकालानलवल्मीकोद्भूतानां तार्णानां
    पार्णानां काष्ठदारुवृक्षकोटरस्थानां
    मूलत्वग्दारुनिर्यासपत्रपुष्पफलोद्भूतानां
    दुष्टकीटकपिश्वान-मार्जारजंबुकव्याघ्रवराहाणां
    जरायुजाण्डजोद्भिज्जस्वेदजानां
    शस्त्रबाणक्षतस्फोटव्रणमहाव्रणकृतानां
    कृत्रिमाणामन्येषां
    भूतवेतालकूष्माण्डपिशाचप्रेतराक्षसयक्षभयप्रदानां
    विषतुण्डदंष्ट्रानां विषाङ्गानां विषपुच्छानां
    विषाणां विषरूपिणी विषदूषिणी विषशोषिणी
    विषनाशिनी विषहारिणी हतं विषं नष्टं
    विषमन्तःप्रलीनं विषं प्रनष्टं विषं हतं
    ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ।

    anantavāsukitakṣakakarkoṭakapadmakamahāpadmaka-
    śaṅkhakagulikapauṇḍrakālikanāgaka ityeṣāṃ divyānāṃ
    mahānāgānāṃ mahānāgādirūpāṇāṃ viṣatuṇḍānāṃ
    viṣadantānāṃ viṣadaṃṣṭrāṇāṃ viṣāṅgānāṃ
    viṣapucchānāṃ viśvacārāṇāṃ vṛścikānāṃ
    lūtānāṃ pralūtānāṃ mūṣikāṇāṃ gṛhagaulikānāṃ
    gṛhagodhikānāṃ ghraṇāsānāṃ
    gṛhagirigahvarakālānalavalmīkodbhūtānāṃ tārṇānāṃ
    pārṇānāṃ kāṣṭhadāruvṛkṣakoṭarasthānāṃ
    mūlatvagdāruniryāsapatrapuṣpaphalodbhūtānāṃ
    duṣṭakīṭakapiśvāna-mārjārajaṃbukavyāghravarāhāṇāṃ
    jarāyujāṇḍajodbhijjasvedajānāṃ
    śastrabāṇakṣatasphoṭavraṇamahāvraṇakṛtānāṃ
    kṛtrimāṇāmanyeṣāṃ
    bhūtavetālakūṣmāṇḍapiśācapretarākṣasayakṣabhayapradānāṃ
    viṣatuṇḍadaṃṣṭrānāṃ viṣāṅgānāṃ viṣapucchānāṃ
    viṣāṇāṃ viṣarūpiṇī viṣadūṣiṇī viṣaśoṣiṇī
    viṣanāśinī viṣahāriṇī hataṃ viṣaṃ naṣṭaṃ
    viṣamantaḥpralīnaṃ viṣaṃ pranaṣṭaṃ viṣaṃ hataṃ
    te brahmaṇā viṣamindrasya vajreṇa svāhā ।

    य इमां ब्रह्मविद्याममावास्यायां पठेच्छृणुयाद्वा
    यावज्जीवं न हिंसन्ति सर्पाः ।

    ya imāṃ brahmavidyāmamāvāsyāyāṃ paṭhecchṛṇuyādvā
    yāvajjīvaṃ na hiṃsanti sarpāḥ ।

    अष्टौ ब्राह्मणान्ग्राहयित्वा तृणेन मोचयेत् ।

    aṣṭau brāhmaṇāngrāhayitvā tṛṇena mocayet ।

    शतं ब्राह्मणान्ग्राहयित्वा चक्षुषा मोचयेत् ।

    śataṃ brāhmaṇāngrāhayitvā cakṣuṣā mocayet ।

    सहस्रं ब्राह्मणान्ग्राहयित्वा मनसा मोचयेत् ।

    sahasraṃ brāhmaṇāngrāhayitvā manasā mocayet ।

    सर्पाञ्जले न मुञ्चन्ति ।

    sarpāñjale na muñcanti ।

    तृणे न मुञ्चन्ति ।

    tṛṇe na muñcanti ।

    काष्ठे न मुञ्चन्तीत्याह भगवान्ब्रह्मेत्युपनिषत् ॥

    kāṣṭhe na muñcantītyāha bhagavānbrahmetyupaniṣat ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ॥

    भद्रं पश्येमाक्षभिर्यजत्राः ॥

    bhadraṃ paśyemākṣabhiryajatrāḥ ॥

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ॥

    व्यशेम देवहितं यदायुः ॥

    vyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

    svasti na indro vṛddhaśravāḥ ॥

    स्वस्ति नः पूषा विश्ववेदाः ॥

    svasti naḥ pūṣā viśvavedāḥ ॥

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

    svasti nastārkṣyo ariṣṭanemiḥ ॥

    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ तत्सत् ॥

    hariḥ oṃ tatsat ॥

    इति श्रीगारुडोपनिषत्समाप्ता ॥

    iti śrīgāruḍopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact