English Edition
    Library / Philosophy and Religion

    Yajnavalkya Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ याज्ञवल्क्योपनिषत् ॥

    ॥ yājñavalkyopaniṣat ॥

    संन्यासज्ञानसम्पन्ना यान्ति यद्वैष्णवं पदम् ।
    तद्वै पदं ब्रह्मतत्त्वं रामचन्द्रपदं भजे ॥

    saṃnyāsajñānasampannā yānti yadvaiṣṇavaṃ padam ।
    tadvai padaṃ brahmatattvaṃ rāmacandrapadaṃ bhaje ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    अथ जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच
    भगवन्संन्यासमनुब्रूहीति कथं संन्यासलक्षणम् । स
    होवाच याज्ञवल्क्यो ब्रह्मचर्यं समाप्य गृही भवेत् ।
    गृहाद्वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव
    प्रव्रजेद्गृहाद्वा वनाद्वा । अथ पुनर्व्रती वाव्रती वा स्नातको
    वाऽस्नातको वा उत्सन्नाग्निरनग्नोकोऽवा यदहरेव विरजेत्तदहरेव
    प्रव्रजेत् । तदेके प्राजापत्यामेवेष्टिं कुर्वन्ति । अथ वा न
    कुर्यादाग्नेय्यामेव कुर्यात् । अग्निर्हि प्राणः । प्राणमेवैतया करोति ।
    त्रैधातवीयामेव कुर्यात् । एतयैव त्रयो धातवो यदुत सत्त्वं
    रजस्तम इति अयं ते योनिरृत्विजो यतो जातो अरोचथाः । तं जानन्नग्न
    आरोहाथानो वर्धया रयिमित्यनेन मन्त्रेणाग्निमाजिघ्रेत् । एष वा
    अग्नेर्योनिर्यः प्राणं गच्छ स्वां योनिं गच्छ स्वाहेत्येवमेवैत-
    दाग्रामादग्निमाहृत्य पूर्ववदग्निमाजिघ्रेत् यदग्निं न विन्देदप्सु
    जुहुयादापो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति
    साज्यं हविरनामयम् । मोक्षमन्त्रस्त्रय्येवं वेद तद्ब्रह्म
    तदुपासितव्यम् । शिखां यज्ञोपवीतं छित्त्वा संन्यस्तं मयेति
    त्रिवारमुच्चरेत् । एवमेवैतद्भगवन्निति वै याज्ञवल्क्यः ॥ १॥

    atha janako ha vaideho yājñavalkyamupasametyovāca
    bhagavansaṃnyāsamanubrūhīti kathaṃ saṃnyāsalakṣaṇam । sa
    hovāca yājñavalkyo brahmacaryaṃ samāpya gṛhī bhavet ।
    gṛhādvanī bhūtvā pravrajet । yadi vetarathā brahmacaryādeva
    pravrajedgṛhādvā vanādvā । atha punarvratī vāvratī vā snātako
    vā'snātako vā utsannāgniranagnoko'vā yadahareva virajettadahareva
    pravrajet । tadeke prājāpatyāmeveṣṭiṃ kurvanti । atha vā na
    kuryādāgneyyāmeva kuryāt । agnirhi prāṇaḥ । prāṇamevaitayā karoti ।
    traidhātavīyāmeva kuryāt । etayaiva trayo dhātavo yaduta sattvaṃ
    rajastama iti ayaṃ te yonirṛtvijo yato jāto arocathāḥ । taṃ jānannagna
    ārohāthāno vardhayā rayimityanena mantreṇāgnimājighret । eṣa vā
    agneryoniryaḥ prāṇaṃ gaccha svāṃ yoniṃ gaccha svāhetyevamevaita-
    dāgrāmādagnimāhṛtya pūrvavadagnimājighret yadagniṃ na vindedapsu
    juhuyādāpo vai sarvā devatāḥ sarvābhyo devatābhyo juhomi svāheti
    sājyaṃ haviranāmayam । mokṣamantrastrayyevaṃ veda tadbrahma
    tadupāsitavyam । śikhāṃ yajñopavītaṃ chittvā saṃnyastaṃ mayeti
    trivāramuccaret । evamevaitadbhagavanniti vai yājñavalkyaḥ ॥ 1॥

    अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं यज्ञोपवीती
    कथं ब्राह्मण इति । स होवाच याज्ञवल्क्य इदं
    प्रणवमेवास्य तद्यज्ञोपवीतं य आत्मा । प्राश्याचम्यायं
    विधिरथ वा परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही
    भैक्षमाणो ब्रह्म भूयाय भवति । एष पन्थाः
    परिव्राजकानां वीराध्वनि वाऽनाशके वापां प्रवेशे
    वाग्निप्रवेशे वा महाप्रस्थाने वा । एष पन्था ब्रह्मणा
    हानुवित्तस्तेनेति स संन्यासी ब्रह्मविदिति । एवमेवैष भगवन्निति
    वै याज्ञवल्क्य । तत्र परमहंसा नाम संवर्तकारुणि-
    श्वेतकेतुदूर्वासऋभुनिदाघदत्तात्रेयशुकवामदेव-
    हारीतकप्रभृतयोऽव्यक्तलिङ्गाऽव्यक्ताचारा अनुन्मत्ता
    उन्मत्तवदाचरन्तः परस्त्रीपुरपराङ्मुखास्त्रिदण्डं
    कमण्डलुं भुक्तपात्रं जलपवित्रं शिखां यज्ञोपवीतं
    बहिरन्तश्चेत्येतत्सर्वं भूः स्वाहेत्यप्सु परित्यज्यात्मान-
    मन्विच्छेत् । यथा जातरूपधरा निर्द्वन्द्वा निष्परिग्रहा-
    स्तत्त्वब्रह्ममार्गे सम्यक्सम्पन्नाः शुद्धमानसाः
    प्राणसन्धारणार्थं यथोक्तकाले विमुक्तो भैक्षमाचर-
    न्नुदरपात्रेण लाभालाभौ समौ भूत्वा करपात्रेण वा
    कमण्डलूदकपो भैक्षमाचरन्नुदरमात्रसंग्रहः
    पात्रान्तरशून्यो जलस्थलकमण्डलुरबाधकरहःस्थल-
    निकेतनो लाभालाभौ समौ भूत्वा शून्यागारदेवगृह-
    तृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदी-
    पुलुनगिरिकुहरकोटरकन्दरनिर्झरस्थण्डिलेष्वनिकेतनिवास्य-
    प्रयत्नःशुभाशुभकर्मनिर्मूलनपरः संन्यासेन
    देहत्यागं करोति स परमहंसो नामेति । आशाम्बरो न
    नमस्कारो न दारपुत्राभिलाषी लक्ष्यालक्ष्यनिर्वर्तकः
    परिव्राट् परमेश्वरो भवति । अत्रैते श्लोका भवन्ति ।
    यो भवेत्पूर्वसंन्यासी तुल्यो वै धर्मतो यदि ।
    तस्मै प्रणामः कर्तव्यो नेतराय कदाचन ॥ १॥

    atha hainamatriḥ papraccha yājñavalkyaṃ yajñopavītī
    kathaṃ brāhmaṇa iti । sa hovāca yājñavalkya idaṃ
    praṇavamevāsya tadyajñopavītaṃ ya ātmā । prāśyācamyāyaṃ
    vidhiratha vā parivrāḍvivarṇavāsā muṇḍo'parigrahaḥ śuciradrohī
    bhaikṣamāṇo brahma bhūyāya bhavati । eṣa panthāḥ
    parivrājakānāṃ vīrādhvani vā'nāśake vāpāṃ praveśe
    vāgnipraveśe vā mahāprasthāne vā । eṣa panthā brahmaṇā
    hānuvittasteneti sa saṃnyāsī brahmaviditi । evamevaiṣa bhagavanniti
    vai yājñavalkya । tatra paramahaṃsā nāma saṃvartakāruṇi-
    śvetaketudūrvāsaṛbhunidāghadattātreyaśukavāmadeva-
    hārītakaprabhṛtayo'vyaktaliṅgā'vyaktācārā anunmattā
    unmattavadācarantaḥ parastrīpuraparāṅmukhāstridaṇḍaṃ
    kamaṇḍaluṃ bhuktapātraṃ jalapavitraṃ śikhāṃ yajñopavītaṃ
    bahirantaścetyetatsarvaṃ bhūḥ svāhetyapsu parityajyātmāna-
    manvicchet । yathā jātarūpadharā nirdvandvā niṣparigrahā-
    stattvabrahmamārge samyaksampannāḥ śuddhamānasāḥ
    prāṇasandhāraṇārthaṃ yathoktakāle vimukto bhaikṣamācara-
    nnudarapātreṇa lābhālābhau samau bhūtvā karapātreṇa vā
    kamaṇḍalūdakapo bhaikṣamācarannudaramātrasaṃgrahaḥ
    pātrāntaraśūnyo jalasthalakamaṇḍalurabādhakarahaḥsthala-
    niketano lābhālābhau samau bhūtvā śūnyāgāradevagṛha-
    tṛṇakūṭavalmīkavṛkṣamūlakulālaśālāgnihotraśālānadī-
    pulunagirikuharakoṭarakandaranirjharasthaṇḍileṣvaniketanivāsya-
    prayatnaḥśubhāśubhakarmanirmūlanaparaḥ saṃnyāsena
    dehatyāgaṃ karoti sa paramahaṃso nāmeti । āśāmbaro na
    namaskāro na dāraputrābhilāṣī lakṣyālakṣyanirvartakaḥ
    parivrāṭ parameśvaro bhavati । atraite ślokā bhavanti ।
    yo bhavetpūrvasaṃnyāsī tulyo vai dharmato yadi ।
    tasmai praṇāmaḥ kartavyo netarāya kadācana ॥ 1॥

    प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः ।
    संन्यासिनोऽपि दृश्यन्ते देवसंदूषिताशयाः ॥ २॥

    pramādino bahiścittāḥ piśunāḥ kalahotsukāḥ ।
    saṃnyāsino'pi dṛśyante devasaṃdūṣitāśayāḥ ॥ 2॥

    नामादिभ्यः परे भूम्नि स्वाराज्ये चेत्स्थितोऽद्वथे ।
    प्रणमेत्कं तदात्मज्ञो न कार्यं कर्मणा तदा ॥ ३॥

    nāmādibhyaḥ pare bhūmni svārājye cetsthito'dvathe ।
    praṇametkaṃ tadātmajño na kāryaṃ karmaṇā tadā ॥ 3॥

    ईश्वरो जीवकलया प्रविष्टो भगवानिति ।
    प्रणमेद्दण्डवद्भूमावाश्वचण्डालगोखरम् ॥ ४॥

    īśvaro jīvakalayā praviṣṭo bhagavāniti ।
    praṇameddaṇḍavadbhūmāvāśvacaṇḍālagokharam ॥ 4॥

    मांसपाञ्चालिकायास्तु यन्त्रलोकेऽङ्गपञ्जरे ।
    स्नाय्वस्थिग्रन्थिशालिन्यः स्त्रियः किमिव शोभनम् ॥ ५॥

    māṃsapāñcālikāyāstu yantraloke'ṅgapañjare ।
    snāyvasthigranthiśālinyaḥ striyaḥ kimiva śobhanam ॥ 5॥

    त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचने ।
    समालोकय रम्यं चेत्किं मुधा परिमुह्यसि ॥ ६॥

    tvaṅmāṃsaraktabāṣpāmbu pṛthakkṛtvā vilocane ।
    samālokaya ramyaṃ cetkiṃ mudhā parimuhyasi ॥ 6॥

    मेरुशृङ्गतटोल्लासि गङ्गाजलस्योपमा ।
    दृष्टा यस्मिन्मुने मुक्ताहारस्योल्लसशालिता ॥ ७॥

    meruśṛṅgataṭollāsi gaṅgājalasyopamā ।
    dṛṣṭā yasminmune muktāhārasyollasaśālitā ॥ 7॥

    श्मनानेषु दिगन्तेषु स एव ललनास्तनः ।
    श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः ॥ ८॥

    śmanāneṣu diganteṣu sa eva lalanāstanaḥ ।
    śvabhirāsvādyate kāle laghupiṇḍa ivāndhasaḥ ॥ 8॥

    केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः ।
    दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् ॥ ९॥

    keśakajjaladhāriṇyo duḥsparśā locanapriyāḥ ।
    duṣkṛtāgniśikhā nāryo dahanti tṛṇavannaram ॥ 9॥

    ज्वलना अतिदूरेऽपि सरसा अपि नीरसाः ।
    स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् ॥ १०॥

    jvalanā atidūre'pi sarasā api nīrasāḥ ।
    striyo hi narakāgnīnāmindhanaṃ cāru dāruṇam ॥ 10॥

    कामनाम्ना किरातेन विकीर्णा मुग्धचेतसः ।
    नार्यो नरविहङ्गानामङ्गबन्धनवागुराः ॥ ११॥

    kāmanāmnā kirātena vikīrṇā mugdhacetasaḥ ।
    nāryo naravihaṅgānāmaṅgabandhanavāgurāḥ ॥ 11॥

    जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् ।
    पुंसां दुर्वासनारज्जुर्नारीबडिशपिण्डिका ॥ १२॥

    janmapalvalamatsyānāṃ cittakardamacāriṇām ।
    puṃsāṃ durvāsanārajjurnārībaḍiśapiṇḍikā ॥ 12॥

    सर्वेषां दोषरत्नानां सुसमुद्गिकयानया ।
    दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया ॥ १३॥

    sarveṣāṃ doṣaratnānāṃ susamudgikayānayā ।
    duḥkhaśṛṅkhalayā nityamalamastu mama striyā ॥ 13॥

    यस्य स्त्री तस्य भोगेच्छा निस्त्रीकस्य क्व भोगभूः ।
    स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥ १४॥

    yasya strī tasya bhogecchā nistrīkasya kva bhogabhūḥ ।
    striyaṃ tyaktvā jagattyaktaṃ jagattyaktvā sukhī bhavet ॥ 14॥

    अलभ्यमानस्तनयः पितरौ क्लेशयेच्चिरम् ।
    लब्धो हि गर्भपातेन प्रसवेन च बाधते ॥ १५॥

    alabhyamānastanayaḥ pitarau kleśayecciram ।
    labdho hi garbhapātena prasavena ca bādhate ॥ 15॥

    जातस्य ग्रहरोगादि कुमारस्य च धूर्तता ।
    उपनीतेऽप्यविद्यत्वमनुद्वाहश्च पण्डिते ॥ १६॥

    jātasya graharogādi kumārasya ca dhūrtatā ।
    upanīte'pyavidyatvamanudvāhaśca paṇḍite ॥ 16॥

    यूनश्च परदारादि दारिद्र्यं च कुटुम्बिनः ।
    पुत्रदुःखस्य नास्त्यन्तो धनी चेन्म्रियते तदा ॥ १७॥

    yūnaśca paradārādi dāridryaṃ ca kuṭumbinaḥ ।
    putraduḥkhasya nāstyanto dhanī cenmriyate tadā ॥ 17॥

    न पाणिपादचपलो न नेत्रचपलो यतिः ।
    न च वाक्चपलश्चैव ब्रह्मभूतो जितेन्द्रियः ॥ १८॥

    na pāṇipādacapalo na netracapalo yatiḥ ।
    na ca vākcapalaścaiva brahmabhūto jitendriyaḥ ॥ 18॥

    रिपौ बद्धे स्वदेहे च समैकात्म्यं प्रपश्यतः ।
    विवेकिनः कुतः कोपः स्वदेहावयवेष्विव ॥ १९॥

    ripau baddhe svadehe ca samaikātmyaṃ prapaśyataḥ ।
    vivekinaḥ kutaḥ kopaḥ svadehāvayaveṣviva ॥ 19॥

    अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते ।
    धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥ २०॥

    apakāriṇi kopaścetkope kopaḥ kathaṃ na te ।
    dharmārthakāmamokṣāṇāṃ prasahya paripanthini ॥ 20॥

    नमोऽस्तु मम कोपाय स्वाश्रयज्वालिने भृशम् ।
    कोपस्य मम वैराग्यदायिने दोषबोधिने ॥ २१॥

    namo'stu mama kopāya svāśrayajvāline bhṛśam ।
    kopasya mama vairāgyadāyine doṣabodhine ॥ 21॥

    यत्र सुप्ता जना नित्यं प्रबुद्धस्तत्र संयमी ।
    प्रबुद्धा यत्र ते विद्वान्सुषुप्तिं याति योगिराट् ॥ २२॥

    yatra suptā janā nityaṃ prabuddhastatra saṃyamī ।
    prabuddhā yatra te vidvānsuṣuptiṃ yāti yogirāṭ ॥ 22॥

    चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च ।
    चित्त्वं चिदहमेते च लोकाश्चिदिति भावय ॥ २३॥

    cidihāstīti cinmātramidaṃ cinmayameva ca ।
    cittvaṃ cidahamete ca lokāściditi bhāvaya ॥ 23॥

    यतीनां तदुपादेयं पारहंस्यं परं पदम् ।
    नातः परतरं किञ्चिद्विद्यते मुनिपुङ्गवः ॥ २४॥

    yatīnāṃ tadupādeyaṃ pārahaṃsyaṃ paraṃ padam ।
    nātaḥ parataraṃ kiñcidvidyate munipuṅgavaḥ ॥ 24॥

    इत्युपनिषत् ॥

    ityupaniṣat ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ तत्सत् ॥

    hariḥ oṃ tatsat ॥

    इति याज्ञवल्क्योपनिषत्समाप्ता ॥

    iti yājñavalkyopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact