English Edition
    Library / Philosophy and Religion

    Shatyayani Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ शाट्यायनीयोपनिषत् ॥

    ॥ śāṭyāyanīyopaniṣat ॥

    शाट्यायनीब्रह्मविद्याखण्डाकारसुखाकृति ।

    śāṭyāyanībrahmavidyākhaṇḍākārasukhākṛti ।

    यतिवृन्दहृदागारं रामचन्द्रपदं भजे ॥

    yativṛndahṛdāgāraṃ rāmacandrapadaṃ bhaje ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।

    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।

    mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ ।

    बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ १॥

    bandhāya viṣayāsaktaṃ muktyai nirviṣayaṃ smṛtam ॥ 1॥

    समासक्तं सदा चित्तं जन्तोर्विषयगोचरे ।

    samāsaktaṃ sadā cittaṃ jantorviṣayagocare ।

    यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ २॥

    yadyevaṃ brahmaṇi syāttatko na mucyeta bandhanāt ॥ 2॥

    वित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् ।

    vittameva hi saṃsārastatprayatnena śodhayet ।

    यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ ३॥

    yaccittastanmayo bhavati guhyametatsanātanam ॥ 3॥

    नावेदविन्मनुते तं बृहन्तं
    नाब्रह्मवित्परमं प्रैति धाम ।

    nāvedavinmanute taṃ bṛhantaṃ
    nābrahmavitparamaṃ praiti dhāma ।

    विष्णुक्रान्तं वासुदेवं विजान-
    न्विप्रो विप्रत्वं गच्छते तत्त्वदर्शी ॥ ४॥

    viṣṇukrāntaṃ vāsudevaṃ vijāna-
    nvipro vipratvaṃ gacchate tattvadarśī ॥ 4॥

    अथाह यत्परमं ब्रह्म सनातनं
    ये श्रोत्रिया अकामहता अधीयुः ।

    athāha yatparamaṃ brahma sanātanaṃ
    ye śrotriyā akāmahatā adhīyuḥ ।

    शान्तो दान्त उपरतिस्तितिक्षुहु-
    र्योऽनूचानो ह्यभिजज्ञौ समानः ॥ ५॥

    śānto dānta uparatistitikṣuhu-
    ryo'nūcāno hyabhijajñau samānaḥ ॥ 5॥

    त्यक्तेषणो ह्यनृणस्तं विदित्वा
    मौनी वसेदाश्रमे यत्र कुत्र ।

    tyakteṣaṇo hyanṛṇastaṃ viditvā
    maunī vasedāśrame yatra kutra ।

    अथाश्रमं चरमं सम्प्रविश्य
    यथोपपत्तिं पञ्चमात्रां दधानः ॥ ६॥

    athāśramaṃ caramaṃ sampraviśya
    yathopapattiṃ pañcamātrāṃ dadhānaḥ ॥ 6॥

    त्रिदण्डमुपवीतं च वासः कौपीनवेष्टनम् ।

    tridaṇḍamupavītaṃ ca vāsaḥ kaupīnaveṣṭanam ।

    शिक्यं पवित्रमित्येतद्विभृयाद्यावदायुषम् ॥ ७॥

    śikyaṃ pavitramityetadvibhṛyādyāvadāyuṣam ॥ 7॥

    पञ्चैतास्तु यतेर्मात्रास्ता मात्रा ब्रह्मणे श्रुताः ।

    pañcaitāstu yatermātrāstā mātrā brahmaṇe śrutāḥ ।

    न त्यजेद्यावदुत्क्रान्तिरन्तेऽपि निखनेत्सह ॥ ८॥

    na tyajedyāvadutkrāntirante'pi nikhanetsaha ॥ 8॥

    विष्णुलिङ्गं द्विधा प्रोक्तं व्यक्तमव्यक्तमेव च ।

    viṣṇuliṅgaṃ dvidhā proktaṃ vyaktamavyaktameva ca ।

    तयोरेकमपि त्यक्त्वा पतत्येव न संशयः ॥ ९॥

    tayorekamapi tyaktvā patatyeva na saṃśayaḥ ॥ 9॥

    त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् ।

    tridaṇḍaṃ vaiṣṇavaṃ liṅgaṃ viprāṇāṃ muktisādhanam ।

    निर्वाणं सर्वधर्माणामिति वेदानुशासनम् ॥ १०॥

    nirvāṇaṃ sarvadharmāṇāmiti vedānuśāsanam ॥ 10॥

    अथ खलु सौम्य कुटीचको बहूदको हंसः
    परमहंस इत्येते परिव्राजकाश्चतुर्विधा भवन्ति ।

    atha khalu saumya kuṭīcako bahūdako haṃsaḥ
    paramahaṃsa ityete parivrājakāścaturvidhā bhavanti ।

    सर्व एते विष्णुलिङ्गिनः शिखिनोपवीतिनः
    शुद्धचित्ता आत्मानमात्मना ब्रह्म भावयन्तः
    शुद्धचिद्रूपोपासनरता जपयमवन्तो नियमवन्तः
    सुशीलिनः पुण्यश्लोका भवन्ति ।

    sarva ete viṣṇuliṅginaḥ śikhinopavītinaḥ
    śuddhacittā ātmānamātmanā brahma bhāvayantaḥ
    śuddhacidrūpopāsanaratā japayamavanto niyamavantaḥ
    suśīlinaḥ puṇyaślokā bhavanti ।

    तदेतदृचाभ्युक्तम् ।

    tadetadṛcābhyuktam ।

    कुटीचको बहूदकश्चापि हंसः
    परमहंस इव वृत्त्या च भिन्नाः ।

    kuṭīcako bahūdakaścāpi haṃsaḥ
    paramahaṃsa iva vṛttyā ca bhinnāḥ ।

    सर्व एते विष्णुलिङ्गं दधाना
    वृत्त्या व्यक्तं बहिरन्तश्च नित्यम् ।

    sarva ete viṣṇuliṅgaṃ dadhānā
    vṛttyā vyaktaṃ bahirantaśca nityam ।

    पञ्चयज्ञा वेदशिरःप्रविष्टाः
    क्रियावन्तोऽमी सङ्गता ब्रह्मविद्याम् ।

    pañcayajñā vedaśiraḥpraviṣṭāḥ
    kriyāvanto'mī saṅgatā brahmavidyām ।

    त्यक्त्वा वृक्षं वृक्षमूलं श्रितासः
    संन्यस्तपुष्पा रसमेवाश्नुवानाः ।

    tyaktvā vṛkṣaṃ vṛkṣamūlaṃ śritāsaḥ
    saṃnyastapuṣpā rasamevāśnuvānāḥ ।

    विष्णुक्रीडा विष्णुरतयो विमुक्ता
    विष्ण्वात्मका विष्णुमेवापियन्ति ॥ ११॥

    viṣṇukrīḍā viṣṇuratayo vimuktā
    viṣṇvātmakā viṣṇumevāpiyanti ॥ 11॥

    त्रिसन्ध्यं शक्तितः स्नानं तर्पणं मार्जनं तथा ।

    trisandhyaṃ śaktitaḥ snānaṃ tarpaṇaṃ mārjanaṃ tathā ।

    उपस्थानं पञ्चयज्ञान्कुर्यादामरणान्तिकम् ॥ १२॥

    upasthānaṃ pañcayajñānkuryādāmaraṇāntikam ॥ 12॥

    दशभिः प्रणवैः सप्तव्याहृतिभिश्चतुष्पदा ।

    daśabhiḥ praṇavaiḥ saptavyāhṛtibhiścatuṣpadā ।

    गायत्रीजपयज्ञश्च त्रिसन्ध्यं शिरसा सह ॥ १३॥

    gāyatrījapayajñaśca trisandhyaṃ śirasā saha ॥ 13॥

    योगयज्ञः सदैकाग्रभक्त्या सेवा हरेर्गुरोः ।

    yogayajñaḥ sadaikāgrabhaktyā sevā harerguroḥ ।

    अहिंसा तु तपोयज्ञो वाङ्मनःकायकर्मभिः ॥ १४॥

    ahiṃsā tu tapoyajño vāṅmanaḥkāyakarmabhiḥ ॥ 14॥

    नानोपनिषदभ्यासः स्वाध्यायो यज्ञ ईरितः ।

    nānopaniṣadabhyāsaḥ svādhyāyo yajña īritaḥ ।

    ॐइत्यात्मानमव्यग्रो ब्रह्मण्यग्ना जुहोति यत् ॥ १५॥

    oṃityātmānamavyagro brahmaṇyagnā juhoti yat ॥ 15॥

    ज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमोत्तमः ।

    jñānayajñaḥ sa vijñeyaḥ sarvayajñottamottamaḥ ।

    ज्ञानदण्डा ज्ञानशिखा ज्ञानयज्ञोपवीतिनः ॥ १६॥

    jñānadaṇḍā jñānaśikhā jñānayajñopavītinaḥ ॥ 16॥

    शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।

    śikhā jñānamayī yasya upavītaṃ ca tanmayam ।

    ब्राह्मण्यं सकलं तस्य इति वेदानुशासनम् ॥ १७॥

    brāhmaṇyaṃ sakalaṃ tasya iti vedānuśāsanam ॥ 17॥

    अथ खलु सौम्येत परिव्राजका यथा प्रादुर्भवन्ति
    तथा भवन्ति ।

    atha khalu saumyeta parivrājakā yathā prādurbhavanti
    tathā bhavanti ।

    कामक्रोधलोभमोहदम्भदर्पासूया-
    ममत्वाहङ्कारादींस्तितीर्य मानावमानौ निन्दास्तुती
    च वर्जयित्वा वृक्ष इव तिष्ठासेत् ।

    kāmakrodhalobhamohadambhadarpāsūyā-
    mamatvāhaṅkārādīṃstitīrya mānāvamānau nindāstutī
    ca varjayitvā vṛkṣa iva tiṣṭhāset ।

    छिद्यमानो न ब्रूयात् ।

    chidyamāno na brūyāt ।

    तदैवं विद्वांस इहैवामृता भवन्ति ।

    tadaivaṃ vidvāṃsa ihaivāmṛtā bhavanti ।

    तदेतदृचाभ्युक्तम् ।

    tadetadṛcābhyuktam ।

    बन्धुपुत्रमनुमोदयित्वा-
    नवेक्ष्यमाणो द्वन्द्वसहः प्रशान्तः ।

    bandhuputramanumodayitvā-
    navekṣyamāṇo dvandvasahaḥ praśāntaḥ ।

    प्राचीमुदीचिं वा निर्वर्तयंश्चरेत
    पात्री दण्डी युगमात्रावलोकी ।

    prācīmudīciṃ vā nirvartayaṃścareta
    pātrī daṇḍī yugamātrāvalokī ।

    शिखी मुण्डी चोपवीती कुटुम्बी
    यात्रामात्रं प्रतिगृह्णन्मनुष्यात् ॥ १८॥

    śikhī muṇḍī copavītī kuṭumbī
    yātrāmātraṃ pratigṛhṇanmanuṣyāt ॥ 18॥

    अयाचितं याचितं वोत भैक्षं
    मृद्दार्वलाबूफलपर्णपात्रम् ।

    ayācitaṃ yācitaṃ vota bhaikṣaṃ
    mṛddārvalābūphalaparṇapātram ।

    क्षीणं क्षौमं तृणं कन्थाजिने च पर्ण-
    माच्छादनं स्यादहतं वा विमुक्तः ॥ १९॥

    kṣīṇaṃ kṣaumaṃ tṛṇaṃ kanthājine ca parṇa-
    mācchādanaṃ syādahataṃ vā vimuktaḥ ॥ 19॥

    ऋतुसन्धौ मुण्डयेन्मुण्डमात्रं
    नाधो नाक्षं जातु शिखां न वापयेत् ।

    ṛtusandhau muṇḍayenmuṇḍamātraṃ
    nādho nākṣaṃ jātu śikhāṃ na vāpayet ।

    चतुरो मासान्ध्रुवशीलतः स्या-
    त्स यावत्सुप्तोऽन्तरात्मा पुरुषो विश्वरूपः ।

    caturo māsāndhruvaśīlataḥ syā-
    tsa yāvatsupto'ntarātmā puruṣo viśvarūpaḥ ।

    अन्यानथाष्टौ पुनरुत्थितेऽस्मि-
    न्स्वकर्मलिप्सुर्विहरेद्वा वसेद्वा ॥ २०॥

    anyānathāṣṭau punarutthite'smi-
    nsvakarmalipsurviharedvā vasedvā ॥ 20॥

    देवाग्न्यगारे तरुमूले गुहायां
    वसेदसङ्गोऽलक्षितशीलवृत्तः ।

    devāgnyagāre tarumūle guhāyāṃ
    vasedasaṅgo'lakṣitaśīlavṛttaḥ ।

    अनिन्धनो ज्योतिरिवोपशान्तो
    न चोद्विजेदुद्विजेद्यत्र कुत्र ॥ २१॥

    anindhano jyotirivopaśānto
    na codvijedudvijedyatra kutra ॥ 21॥

    आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।

    ātmānaṃ cedvijānīyādayamasmīti pūruṣaḥ ।

    किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ॥ २२॥

    kimicchankasya kāmāya śarīramanusaṃjvaret ॥ 22॥

    तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।

    tameva dhīro vijñāya prajñāṃ kurvīta brāhmaṇaḥ ।

    नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥ २३॥

    nānudhyāyādbahūñchabdānvāco viglāpanaṃ hi tat ॥ 23॥

    बाल्येनैव हि तिष्ठासेन्निर्विद्य ब्रह्मवेदनम् ।

    bālyenaiva hi tiṣṭhāsennirvidya brahmavedanam ।

    ब्रह्मविद्या च बाल्यं च निर्विद्य मुनिरात्मवान् ॥ २४॥

    brahmavidyā ca bālyaṃ ca nirvidya munirātmavān ॥ 24॥

    यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।

    yadā sarve pramucyante kāmā ye'sya hṛdi śritāḥ ।

    अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ २५॥

    atha martyo'mṛto bhavatyatra brahma samaśnute ॥ 25॥

    अथ खलु सौम्येदं परिव्राज्यं
    नैष्ठिकमात्मधर्मं यो विजहाति स वीरहा भवति ।

    atha khalu saumyedaṃ parivrājyaṃ
    naiṣṭhikamātmadharmaṃ yo vijahāti sa vīrahā bhavati ।

    स ब्रह्महा भवति ।

    sa brahmahā bhavati ।

    स भ्रूणहा भवति ।

    sa bhrūṇahā bhavati ।

    स महापातकी भवति ।

    sa mahāpātakī bhavati ।

    य इमां वैष्णवीं निष्ठां परित्यज्यति ।

    ya imāṃ vaiṣṇavīṃ niṣṭhāṃ parityajyati ।

    स स्तेनो भवति ।

    sa steno bhavati ।

    स गुरुतल्पगो भवति ।

    sa gurutalpago bhavati ।

    स मित्रध्रुग्भवति ।

    sa mitradhrugbhavati ।

    स कृतघ्नो भवति ।

    sa kṛtaghno bhavati ।

    स सर्वस्माल्लोकात्प्रच्युतो भवति ।

    sa sarvasmāllokātpracyuto bhavati ।

    तदेतदृचाभ्युक्तम् ।

    tadetadṛcābhyuktam ।

    स्तेनः सुरापो गुरुतल्पगामी
    मित्रध्रुगेते निष्कृतेर्यान्ति शुद्धिम् ।

    stenaḥ surāpo gurutalpagāmī
    mitradhrugete niṣkṛteryānti śuddhim ।

    व्यक्तमव्यक्तं वा विधृतं विष्णुलिङ्गं
    त्यजन्न शुद्ध्येदखिलैरात्मभासा ॥ २६॥

    vyaktamavyaktaṃ vā vidhṛtaṃ viṣṇuliṅgaṃ
    tyajanna śuddhyedakhilairātmabhāsā ॥ 26॥

    त्यक्त्वा विष्णोर्लिङ्गमन्तर्बहिर्वा
    यः स्वाश्रमं सेवतेऽनाश्रमं वा ।

    tyaktvā viṣṇorliṅgamantarbahirvā
    yaḥ svāśramaṃ sevate'nāśramaṃ vā ।

    प्रत्यपत्तिं भजते वातिमूढो
    नैषां गतिः कल्पकोट्यापि दृष्टा ॥ २७॥

    pratyapattiṃ bhajate vātimūḍho
    naiṣāṃ gatiḥ kalpakoṭyāpi dṛṣṭā ॥ 27॥

    त्यक्त्वा सर्वाश्रमान्धीरो वसेन्मोक्षाश्रमे चिरम् ।

    tyaktvā sarvāśramāndhīro vasenmokṣāśrame ciram ।

    मोक्षाश्रमात्परिभ्रष्टो न गतिस्तस्य विद्यते ॥ २८॥

    mokṣāśramātparibhraṣṭo na gatistasya vidyate ॥ 28॥

    पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति ।

    pārivrājyaṃ gṛhītvā tu yaḥ svadharme na tiṣṭhati ।

    तमारूढच्युतं विद्यादिति वेदानुशासनम् ॥ २९॥

    tamārūḍhacyutaṃ vidyāditi vedānuśāsanam ॥ 29॥

    अथ खलु सौम्येमं सनातनमात्मधर्मं वैष्णवीं
    निष्ठां लब्ध्वा यस्तामदूषयन्वर्तते स वशी भवति ।

    atha khalu saumyemaṃ sanātanamātmadharmaṃ vaiṣṇavīṃ
    niṣṭhāṃ labdhvā yastāmadūṣayanvartate sa vaśī bhavati ।

    स पुण्यश्लोको भवति ।

    sa puṇyaśloko bhavati ।

    स लोकज्ञो भवति ।

    sa lokajño bhavati ।

    स वेदान्तज्ञो भवति ।

    sa vedāntajño bhavati ।

    स ब्रह्मज्ञो भवति ।

    sa brahmajño bhavati ।

    स सर्वज्ञो भवति ।

    sa sarvajño bhavati ।

    स स्वराड् भवति ।

    sa svarāḍ bhavati ।

    स परं ब्रह्म भगवन्तमाप्नोति ।

    sa paraṃ brahma bhagavantamāpnoti ।

    स पितॄन्सम्बन्धिनो बान्धवान्सुहृदो मित्राणि
    च भवादुत्तरयति ।

    sa pitṝnsambandhino bāndhavānsuhṛdo mitrāṇi
    ca bhavāduttarayati ।

    तदेतदृचाभ्युक्तम् ।

    tadetadṛcābhyuktam ।

    शतं कुलानां प्रथमं बभूव
    तथा पराणां त्रिशतं समग्रम् ।

    śataṃ kulānāṃ prathamaṃ babhūva
    tathā parāṇāṃ triśataṃ samagram ।

    एते भवन्ति सुकृतस्य लोके
    येषं कुले संन्यसतीह विद्वान् ॥ ३०॥

    ete bhavanti sukṛtasya loke
    yeṣaṃ kule saṃnyasatīha vidvān ॥ 30॥

    त्रिंशत्परास्त्रिंशदपरांस्त्रिंशच्च परतः परान् ।

    triṃśatparāstriṃśadaparāṃstriṃśacca parataḥ parān ।

    उत्तरयति धर्मिष्ठः परिव्राडिति वै श्रुतिः ॥ ३१॥

    uttarayati dharmiṣṭhaḥ parivrāḍiti vai śrutiḥ ॥ 31॥

    संयस्तमिति यो ब्रूयात्कण्ठस्थप्राणवानपि ।

    saṃyastamiti yo brūyātkaṇṭhasthaprāṇavānapi ।

    तारिताः पितरस्तेन इति वेदानुशासनम् ॥ ३२॥

    tāritāḥ pitarastena iti vedānuśāsanam ॥ 32॥

    अथ खलु सौम्येमं सनातनमात्मधर्मं वैष्णवीं
    निष्ठां नासमाप्य प्रब्रूयात् ।

    atha khalu saumyemaṃ sanātanamātmadharmaṃ vaiṣṇavīṃ
    niṣṭhāṃ nāsamāpya prabrūyāt ।

    नानूचानाय नानात्मविदे नावीतरागाय नाविशुद्धाय
    नानुपसन्नाय नाप्रयतमानसायेति ह स्माहुः ।

    nānūcānāya nānātmavide nāvītarāgāya nāviśuddhāya
    nānupasannāya nāprayatamānasāyeti ha smāhuḥ ।

    तदेतदृचाभ्युक्तम् ।

    tadetadṛcābhyuktam ।

    विद्या ह वै ब्राह्मणमाजगाम
    गोपाय मां शेवधिष्टेऽहमस्मि ।

    vidyā ha vai brāhmaṇamājagāma
    gopāya māṃ śevadhiṣṭe'hamasmi ।

    असूयकायानृजवे शठाय
    मा मा ब्रूया वीर्यवती तथा स्याम् ॥ ३३॥

    asūyakāyānṛjave śaṭhāya
    mā mā brūyā vīryavatī tathā syām ॥ 33॥

    यमेव विद्याश्रुतमप्रमत्तं
    मेधाविनं ब्रह्मचर्योपपन्नम् ।

    yameva vidyāśrutamapramattaṃ
    medhāvinaṃ brahmacaryopapannam ।

    अस्मा इमामुपसन्नाय सम्यक्
    परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥ ३४॥

    asmā imāmupasannāya samyak
    parīkṣya dadyādvaiṣṇavīmātmaniṣṭhām ॥ 34॥

    अध्यापिता ये गुरुं नाद्रियन्ते
    विप्रा वाचा मनसा कर्मणा वा ।

    adhyāpitā ye guruṃ nādriyante
    viprā vācā manasā karmaṇā vā ।

    यथैव तेन न गुरुर्भोजनीय-
    स्तथैव चानं न भुनक्ति श्रुतं तत् ॥ ३५॥

    yathaiva tena na gururbhojanīya-
    stathaiva cānaṃ na bhunakti śrutaṃ tat ॥ 35॥

    गुरुरेव परो धर्मो गुरुरेव परा गतिः ।

    gurureva paro dharmo gurureva parā gatiḥ ।

    एकाक्षरप्रदातारं यो गुरुं नाभिनन्दति ।

    ekākṣarapradātāraṃ yo guruṃ nābhinandati ।

    तस्य श्रुतं तथा ज्ञानं स्रवत्यामघटाम्बुवत् ॥ ३६॥

    tasya śrutaṃ tathā jñānaṃ sravatyāmaghaṭāmbuvat ॥ 36॥

    यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।

    yasya deve parā bhaktiryathā deve tathā gurau ।

    स ब्रह्मवित्परं प्रेयादिति वेदानुशासनम् ॥ ३७॥

    sa brahmavitparaṃ preyāditi vedānuśāsanam ॥ 37॥

    इत्युपनिषत् ॥

    ityupaniṣat ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।

    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ तत्सत् ॥

    hariḥ oṃ tatsat ॥

    इति शाट्यायनीयोपनिषत्समाप्ता ॥

    iti śāṭyāyanīyopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact