English Edition
    Library / Philosophy and Religion

    Hayagriva Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ हयग्रीवोपनिषत् ॥

    ॥ hayagrīvopaniṣat ॥

    स्वज्ञोऽपि यत्प्रसादेन ज्ञानं तत्फलमाप्नुयात् ।

    svajño'pi yatprasādena jñānaṃ tatphalamāpnuyāt ।

    सोऽयं हयास्यो भगवान्हृदि मे भातु सर्वदा ॥

    so'yaṃ hayāsyo bhagavānhṛdi me bhātu sarvadā ॥

    ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः ।

    oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ ।

    भद्रं पश्येमाक्षभिर्यजत्राः ।

    bhadraṃ paśyemākṣabhiryajatrāḥ ।

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ।

    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ।

    व्यशेम देवहितं यदायुः ॥

    vyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः ।

    svasti na indro vṛddhaśravāḥ ।

    स्वस्ति नः पूषा विश्ववेदाः ।

    svasti naḥ pūṣā viśvavedāḥ ।

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।

    svasti nastārkṣyo ariṣṭanemiḥ ।

    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    नारदो ब्रह्माणमुपसमेत्योवाचाधीहि भगवन्
    ब्रह्मविद्यां वरिष्ठां यया चिरात्सर्वपापं व्यपोह्य
    ब्रह्मविद्यां लब्ध्वैश्वर्यवान्भवति ।

    nārado brahmāṇamupasametyovācādhīhi bhagavan
    brahmavidyāṃ variṣṭhāṃ yayā cirātsarvapāpaṃ vyapohya
    brahmavidyāṃ labdhvaiśvaryavānbhavati ।

    ब्रह्मोवाच हयग्रीवदैवत्यान्मन्त्रान्यो वेद
    स श्रुतिस्मृतीतिहासपुराणानि वेद ।

    brahmovāca hayagrīvadaivatyānmantrānyo veda
    sa śrutismṛtītihāsapurāṇāni veda ।

    स सर्वैश्वर्यवान्भवति ।

    sa sarvaiśvaryavānbhavati ।

    त एते मन्त्राः ।

    ta ete mantrāḥ ।

    विश्वोत्तीर्णस्वरूपाय चिन्मयानन्दरूपिणे ।

    viśvottīrṇasvarūpāya cinmayānandarūpiṇe ।

    तुभ्यं नमो हयग्रीव विद्याराजाय स्वाहा स्वाहा नमः ॥ १॥

    tubhyaṃ namo hayagrīva vidyārājāya svāhā svāhā namaḥ ॥ 1॥

    ऋग्यजुःसामरूपाय वेदाहरणकर्मणे ।

    ṛgyajuḥsāmarūpāya vedāharaṇakarmaṇe ।

    प्रणवोद्गीथवपुषे महाश्वशिरसे नमः स्वाहा स्वाहा नमः ॥ २॥

    praṇavodgīthavapuṣe mahāśvaśirase namaḥ svāhā svāhā namaḥ ॥ 2॥

    उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर ।

    udgītha praṇavodgītha sarvavāgīśvareśvara ।

    सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय स्वाहा स्वाहा नमः ॥ ३॥

    sarvavedamayācintya sarvaṃ bodhaya bodhaya svāhā svāhā namaḥ ॥ 3॥

    ब्रह्मात्रिरविसवितृभार्गवा ऋषयः ।

    brahmātriravisavitṛbhārgavā ṛṣayaḥ ।

    गायत्रीत्रिष्टुबनुष्टुप् छन्दांसि ।

    gāyatrītriṣṭubanuṣṭup chandāṃsi ।

    श्रीमान् हयग्रीवः परमात्मा देवतेति ।

    śrīmān hayagrīvaḥ paramātmā devateti ।

    ह्लौ(ह्सौ)मिति बीजम् ।

    hlau(hsau)miti bījam ।

    सोऽहमिति शक्तिः ।

    so'hamiti śaktiḥ ।

    ह्लू(ह्सौ)मिति कीलकम् ।

    hlū(hsau)miti kīlakam ।

    भोगमोक्षयोर्विनियोगः ।

    bhogamokṣayorviniyogaḥ ।

    अकारोकारमकारैरङ्गन्यासः ।

    akārokāramakārairaṅganyāsaḥ ।

    ध्यानम् ।

    dhyānam ।

    शङ्खचक्रमहामुद्रापुस्तकाढ्यं चतुर्भुजम् ।

    śaṅkhacakramahāmudrāpustakāḍhyaṃ caturbhujam ।

    सम्पूर्णचन्द्रसंकाशं हयग्रीवमुपास्महे ॥

    sampūrṇacandrasaṃkāśaṃ hayagrīvamupāsmahe ॥

    ॐ श्रीमिति द्वे अक्षरे ।

    oṃ śrīmiti dve akṣare ।

    ह्लौ(ह्सौ)मित्येकाक्षरम् ।

    hlau(hsau)mityekākṣaram ।

    ॐ नमो भगवत इति सप्ताक्षराणि ।

    oṃ namo bhagavata iti saptākṣarāṇi ।

    हयग्रीवायेति पञ्चाक्षराणि ।

    hayagrīvāyeti pañcākṣarāṇi ।

    विष्णव इति त्र्यक्षराणि ।

    viṣṇava iti tryakṣarāṇi ।

    मह्यं मेधां प्रज्ञामिति षडक्षराणि ।

    mahyaṃ medhāṃ prajñāmiti ṣaḍakṣarāṇi ।

    प्रयच्छ स्वाहेति पञ्चाक्षराणि ।

    prayaccha svāheti pañcākṣarāṇi ।

    हयग्रीवस्य तुरीयो भवति ॥ ४॥

    hayagrīvasya turīyo bhavati ॥ 4॥

    ॐ श्रीमिति द्वे अक्षरे ।

    oṃ śrīmiti dve akṣare ।

    ह्लौ(ह्सौ)मित्येकाक्षरम् ।

    hlau(hsau)mityekākṣaram ।

    ऐमैमैमिति त्रीण्यक्षराणि ।

    aimaimaimiti trīṇyakṣarāṇi ।

    क्लीं क्लीमिति द्वे अक्षरे ।

    klīṃ klīmiti dve akṣare ।

    सौः सौरिति द्वे अक्षरे ।

    sauḥ sauriti dve akṣare ।

    ह्रीमित्येकाक्षरम् ।

    hrīmityekākṣaram ।

    ॐ नमो भगवत इति सप्ताक्षराणि ।

    oṃ namo bhagavata iti saptākṣarāṇi ।

    मह्यं मेधां प्रज्ञामिति षडक्षराणि ।

    mahyaṃ medhāṃ prajñāmiti ṣaḍakṣarāṇi ।

    प्रयच्छ स्वाहेति पञ्चाक्षराणि ।

    prayaccha svāheti pañcākṣarāṇi ।

    पञ्चमो मनुर्भवति ॥ ५॥

    pañcamo manurbhavati ॥ 5॥

    इति हयग्रीवोपनिषत्सु प्रथमोपनिषत् ॥ १ ॥

    iti hayagrīvopaniṣatsu prathamopaniṣat ॥ 1 ॥

    हयग्रीवैकाक्षरेण ब्रह्मविद्यां प्रवक्ष्यामि ।

    hayagrīvaikākṣareṇa brahmavidyāṃ pravakṣyāmi ।

    ब्रह्मा महेश्वराय महेश्वरः संकर्षणाय
    संकर्षणो नारदाय नारदो व्यासाय व्यासो लोकेभ्यः
    प्रायच्छदिति हकारोंसकारोमकारों
    त्रयमेकस्वरूपं भवति ।

    brahmā maheśvarāya maheśvaraḥ saṃkarṣaṇāya
    saṃkarṣaṇo nāradāya nārado vyāsāya vyāso lokebhyaḥ
    prāyacchaditi hakāroṃsakāromakāroṃ
    trayamekasvarūpaṃ bhavati ।

    ह्लौं(ह्सौं) बीजाक्षरं भवति ।

    hlauṃ(hsauṃ) bījākṣaraṃ bhavati ।

    बीजाक्षरेण ह्लौं(ह्सौं) रूपेण तज्जापकानां
    सम्पत्सारस्वतौ भवतः ।

    bījākṣareṇa hlauṃ(hsauṃ) rūpeṇa tajjāpakānāṃ
    sampatsārasvatau bhavataḥ ।

    तत्स्वरूपज्ञानां वैदेही मुक्तिश्च भवति ।

    tatsvarūpajñānāṃ vaidehī muktiśca bhavati ।

    दिक्पालानां राज्ञां नागानां किन्नराणामधिपतिर्भवति ।

    dikpālānāṃ rājñāṃ nāgānāṃ kinnarāṇāmadhipatirbhavati ।

    हयग्रीवैकाक्षरजपशीलाज्ञया सूर्यादयः स्वतः
    स्वस्वकर्मणि प्रवर्तन्ते ।

    hayagrīvaikākṣarajapaśīlājñayā sūryādayaḥ svataḥ
    svasvakarmaṇi pravartante ।

    सर्वेषां बीजानां हयग्रीवैकाक्षरबीजमनुत्तमं
    मन्त्रराजात्मकं भवति ।

    sarveṣāṃ bījānāṃ hayagrīvaikākṣarabījamanuttamaṃ
    mantrarājātmakaṃ bhavati ।

    ह्लौं(ह्सौं) हयग्रीवस्वरूपो भवति ।

    hlauṃ(hsauṃ) hayagrīvasvarūpo bhavati ।

    अमृतं कुरु कुरु स्वाहा ।

    amṛtaṃ kuru kuru svāhā ।

    तज्जापकानां वाक्सिद्धिः
    श्रीसिद्धिरष्टाङ्गयोगसिद्धिश्च भवति ।

    tajjāpakānāṃ vāksiddhiḥ
    śrīsiddhiraṣṭāṅgayogasiddhiśca bhavati ।

    ह्लौं(ह्सौं) सकलसाम्राज्येन सिद्धिं कुरु कुरु स्वाहा ।

    hlauṃ(hsauṃ) sakalasāmrājyena siddhiṃ kuru kuru svāhā ।

    तानेतान्मन्त्रान्यो वेद अपवित्रः पवित्रो भवति ।

    tānetānmantrānyo veda apavitraḥ pavitro bhavati ।

    अब्रह्मचारी सुब्रह्मचारी भवति ।

    abrahmacārī subrahmacārī bhavati ।

    अगम्यागमनात्पूतो भवति ।

    agamyāgamanātpūto bhavati ।

    पतितसम्भाषणात्पूतो भवति ।

    patitasambhāṣaṇātpūto bhavati ।

    ब्रह्महत्यादिपातकैर्मुक्तो भवति ।

    brahmahatyādipātakairmukto bhavati ।

    गृहं ऋहपतिरिव देही देहान्ते
    परमात्मानं प्रविशति ।

    gṛhaṃ ṛhapatiriva dehī dehānte
    paramātmānaṃ praviśati ।

    प्रज्ञानमानन्दं ब्रह्म तत्त्वमसि अयमात्मा ब्रह्म
    अहं ब्रह्मास्मीति महावाक्यैः प्रतिपादितमर्थं
    त एते मन्त्राः प्रतिपादयन्ति ।

    prajñānamānandaṃ brahma tattvamasi ayamātmā brahma
    ahaṃ brahmāsmīti mahāvākyaiḥ pratipāditamarthaṃ
    ta ete mantrāḥ pratipādayanti ।

    स्वरव्यञ्जनभेदेन द्विधा एते ।

    svaravyañjanabhedena dvidhā ete ।

    अथानुमन्त्राञ्जपति ।

    athānumantrāñjapati ।

    यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां
    निषसाद मन्द्रा ।

    yadvāgvadantyavicetanāni rāṣṭrī devānāṃ
    niṣasāda mandrā ।

    चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः
    परमं जगाम ॥ १॥

    catasra ūrjaṃ duduhe payāṃsi kva svidasyāḥ
    paramaṃ jagāma ॥ 1॥

    गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी
    सा चतुष्पदी ।

    gaurīrmimāya salilāni takṣatyekapadī dvipadī
    sā catuṣpadī ।

    अष्टापदी नवपदी बभूवुषी सहस्राक्षरा
    परमे व्योमन् ॥ २॥

    aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā
    parame vyoman ॥ 2॥

    ओष्ठापिधाना नकुली दन्तैः परिवृता पविः ।

    oṣṭhāpidhānā nakulī dantaiḥ parivṛtā paviḥ ।

    सर्वस्यै वाच ईशाना चारु मामिह वादयेति
    च वाग्रसः ॥ ३॥

    sarvasyai vāca īśānā cāru māmiha vādayeti
    ca vāgrasaḥ ॥ 3॥

    ससर्परीरमतिं बाधमान बृहन्मिमाय जमदग्निदत्त ।

    sasarparīramatiṃ bādhamāna bṛhanmimāya jamadagnidatta ।

    आसूर्यस्य दुरिता तनान श्रवो देवेष्वमृतमजुर्यम् ॥ ४॥

    āsūryasya duritā tanāna śravo deveṣvamṛtamajuryam ॥ 4॥

    य इमां ब्रह्मविद्यामेकादश्यां पठेद्धयग्रीवप्रभावेन
    महापुरुषो भवति ।

    ya imāṃ brahmavidyāmekādaśyāṃ paṭheddhayagrīvaprabhāvena
    mahāpuruṣo bhavati ।

    स जीवन्मुक्तो भवति ।

    sa jīvanmukto bhavati ।

    ॐ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता
    भूयासं कर्णयोः श्रुतं माच्योढ्वं
    ममामुष्य ओमित्युपनिषत् ॥

    oṃ namo brahmaṇe dhāraṇaṃ me astvanirākaraṇaṃ dhārayitā
    bhūyāsaṃ karṇayoḥ śrutaṃ mācyoḍhvaṃ
    mamāmuṣya omityupaniṣat ॥

    ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः ।

    oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ ।

    भद्रं पश्येमाक्षभिर्यजत्राः ।

    bhadraṃ paśyemākṣabhiryajatrāḥ ।

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिर्व्यशेम
    देवहितं यदायुः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhirvyaśema
    devahitaṃ yadāyuḥ ॥

    ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।

    oṃ svasti na indro vṛddhaśravāḥ ।

    स्वस्ति नः पूषा विश्ववेदाः ।

    svasti naḥ pūṣā viśvavedāḥ ।

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।

    svasti nastārkṣyo ariṣṭanemiḥ ।

    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ तत्सत् ॥

    hariḥ oṃ tatsat ॥

    इति हयग्रीवोपनिषत्समाप्ता ॥

    iti hayagrīvopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact