English Edition
    Library / Philosophy and Religion

    Jabali Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ जाबाल्युपनिषत् ॥

    ॥ jābālyupaniṣat ॥

    जाबाल्युपनिषद्वेद्यपदतत्त्वस्वरूपकम् ।

    jābālyupaniṣadvedyapadatattvasvarūpakam ।

    पारमैश्वर्यविभवं रामचन्द्रपदं भजे ॥

    pāramaiśvaryavibhavaṃ rāmacandrapadaṃ bhaje ॥

    ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च ॥

    oṃ āpyāyantu māmāṅgāni vākprāṇaścakṣuḥ
    śrotramatho balamindriyāṇi ca ॥

    सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां
    मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं
    मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
    मयि सन्तु ते मयि सन्तु ॥

    sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ
    mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ
    mestu tadātmani nirate ya upaniṣatsu dharmāste
    mayi santu te mayi santu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    अथ हैनं भगवन्तं जाबालिं पैप्पलादिः
    पप्रच्छ भगवन्मे ब्रूहि परमतत्त्वरहस्यम् ।

    atha hainaṃ bhagavantaṃ jābāliṃ paippalādiḥ
    papraccha bhagavanme brūhi paramatattvarahasyam ।

    किं तत्त्वं को जीवः कः पशुः क ईशः
    को मोक्षोपाय इति ।

    kiṃ tattvaṃ ko jīvaḥ kaḥ paśuḥ ka īśaḥ
    ko mokṣopāya iti ।

    स तं होवाच साधु पृष्टं सर्वं निवेदयामि
    यथाज्ञातमिति ।

    sa taṃ hovāca sādhu pṛṣṭaṃ sarvaṃ nivedayāmi
    yathājñātamiti ।

    पुनः स तमुवाच कुतस्त्वया ज्ञातमिति ।

    punaḥ sa tamuvāca kutastvayā jñātamiti ।

    पुनः स तमुवाच षडाननादिति ।

    punaḥ sa tamuvāca ṣaḍānanāditi ।

    पुनः स तमुवाच तेनाथ कुतो ज्ञातमिति ।

    punaḥ sa tamuvāca tenātha kuto jñātamiti ।

    पुनः स तमुवाच तेनेशानादिति ।

    punaḥ sa tamuvāca teneśānāditi ।

    पुनः स तमुवाच कथं तस्मात्तेन ज्ञातमिति ।

    punaḥ sa tamuvāca kathaṃ tasmāttena jñātamiti ।

    पुनः स तमुवाच तदु[पासनादिति ।

    punaḥ sa tamuvāca tadu[pāsanāditi ।

    पुनः स तमुवाच भगवन्कृपया मे सरहस्यं
    सर्वं निवेदयेति ।

    punaḥ sa tamuvāca bhagavankṛpayā me sarahasyaṃ
    sarvaṃ nivedayeti ।

    स तेन पृष्टः सर्वं निवेदयामास तत्त्वम् ।

    sa tena pṛṣṭaḥ sarvaṃ nivedayāmāsa tattvam ।

    पशुपतिरहङ्काराविष्टः संसारी
    जीवः स एव पशुः ।

    paśupatirahaṅkārāviṣṭaḥ saṃsārī
    jīvaḥ sa eva paśuḥ ।

    सर्वज्ञः पञ्चकृत्यसम्पन्नः
    सर्वेश्वर ईशः पशुपतिः ।

    sarvajñaḥ pañcakṛtyasampannaḥ
    sarveśvara īśaḥ paśupatiḥ ।

    के पशव इति पुनः स तमुवाच जीवाः पशव उक्ताः ।

    ke paśava iti punaḥ sa tamuvāca jīvāḥ paśava uktāḥ ।

    तत्पतित्वात्पशुपतिः ।

    tatpatitvātpaśupatiḥ ।

    स पुनस्तं होवाच कथं जीवाः पशव इति ।

    sa punastaṃ hovāca kathaṃ jīvāḥ paśava iti ।

    कथं तत्पतिरिति ।

    kathaṃ tatpatiriti ।

    स तमुवाच यथा तृणाशिनो विवेकहीनाः परप्रेष्याः
    कृष्यादिकर्मसु नियुक्ताः सकलदुःखसहाः
    स्वस्वामिबध्यमाना गवादयः पशवः ।

    sa tamuvāca yathā tṛṇāśino vivekahīnāḥ parapreṣyāḥ
    kṛṣyādikarmasu niyuktāḥ sakaladuḥkhasahāḥ
    svasvāmibadhyamānā gavādayaḥ paśavaḥ ।

    यथा तत्स्वामिन इव सर्वज्ञ ईशः पशुपतिः ।

    yathā tatsvāmina iva sarvajña īśaḥ paśupatiḥ ।

    तज्ज्ञानं केनोपायेन जायते ।

    tajjñānaṃ kenopāyena jāyate ।

    पुनः स तमुवाच विभूतिधारणादेव ।

    punaḥ sa tamuvāca vibhūtidhāraṇādeva ।

    तत्प्रकारः कथमिति ।

    tatprakāraḥ kathamiti ।

    कुत्रकुत्र धार्यम् ।

    kutrakutra dhāryam ।

    पुनः स तमुवाच
    सद्योजातादिपञ्चब्रह्ममन्त्रैर्भस्म
    संगृह्याग्निरिति भस्मेत्यनेनाभिमन्त्र्य मानस्तोक
    इति समुद्धृत्य जलेन संसृज्य त्र्यायुपमिति
    शिरोललाटवक्षःस्कन्धेष्विति
    तिसृभिस्त्र्यायुपैस्त्रियम्बकैस्तिस्रो
    रेखाः प्रकुर्वीत ।

    punaḥ sa tamuvāca
    sadyojātādipañcabrahmamantrairbhasma
    saṃgṛhyāgniriti bhasmetyanenābhimantrya mānastoka
    iti samuddhṛtya jalena saṃsṛjya tryāyupamiti
    śirolalāṭavakṣaḥskandheṣviti
    tisṛbhistryāyupaistriyambakaistisro
    rekhāḥ prakurvīta ।

    व्रतमेतच्छाम्भवं सर्वेषु वेदेषु
    वेदवादिभिरुक्तं भवति ।

    vratametacchāmbhavaṃ sarveṣu vedeṣu
    vedavādibhiruktaṃ bhavati ।

    तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय ।

    tatsamācarenmumukṣurna punarbhavāya ।

    अथ सनत्कुमारः प्रमाणं पृच्छति ।

    atha sanatkumāraḥ pramāṇaṃ pṛcchati ।

    त्रिपुण्ड्रधारणस्य त्रिधः रेखा
    आललाटादाचक्षुषोराभ्रुवोर्मध्यतश्च ।

    tripuṇḍradhāraṇasya tridhaḥ rekhā
    ālalāṭādācakṣuṣorābhruvormadhyataśca ।

    यास्य प्रथमा रेखा सा गार्हपत्यश्चाकारो
    रजो भूर्लोकः स्वात्मा क्रियाशक्तिः ऋग्वेदः
    प्रातःसवनं प्रजापतिर्देवो देवतेति ।

    yāsya prathamā rekhā sā gārhapatyaścākāro
    rajo bhūrlokaḥ svātmā kriyāśaktiḥ ṛgvedaḥ
    prātaḥsavanaṃ prajāpatirdevo devateti ।

    यास्य द्वितीया रेखा सा दक्षिणाग्निरुकारः
    सत्वमन्तरिक्षमन्तरात्मा चेच्छाशक्तिर्यजुर्वेदो
    माध्यन्दिनसवनं विष्णुर्देवो देवतेति ।

    yāsya dvitīyā rekhā sā dakṣiṇāgnirukāraḥ
    satvamantarikṣamantarātmā cecchāśaktiryajurvedo
    mādhyandinasavanaṃ viṣṇurdevo devateti ।

    यास्य तृतीया रेखा साहवनीयो मकारस्तमो
    द्यौर्लोकः परमात्मा ज्ञानशक्तिः
    सामवेदस्तृतीयसवनं महादेवो देवतेति
    त्रिपुण्ड्रं भस्मना करोति ।

    yāsya tṛtīyā rekhā sāhavanīyo makārastamo
    dyaurlokaḥ paramātmā jñānaśaktiḥ
    sāmavedastṛtīyasavanaṃ mahādevo devateti
    tripuṇḍraṃ bhasmanā karoti ।

    यो विद्वान्ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स
    महापातकोपपातकेभ्यः पूतो भवति ।

    yo vidvānbrahmacārī gṛhī vānaprastho yatirvā sa
    mahāpātakopapātakebhyaḥ pūto bhavati ।

    स सर्वान्देवान्ध्यातो भवति ।

    sa sarvāndevāndhyāto bhavati ।

    स सर्वेषु तीर्थेषु स्नातो भवति ।

    sa sarveṣu tīrtheṣu snāto bhavati ।

    स सकलरुद्रमन्त्रजापी भवति ।

    sa sakalarudramantrajāpī bhavati ।

    न स पुनरावर्तते न स पुनरावर्तते ॥

    na sa punarāvartate na sa punarāvartate ॥

    इति ।

    iti ।

    ॐ सत्यमित्युपनिषत् ॥

    oṃ satyamityupaniṣat ॥

    ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च ॥

    oṃ āpyāyantu māmāṅgāni vākprāṇaścakṣuḥ
    śrotramatho balamindriyāṇi ca ॥

    सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां
    मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं
    मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
    मयि सन्तु ते मयि सन्तु ॥

    sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ
    mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ
    mestu tadātmani nirate ya upaniṣatsu dharmāste
    mayi santu te mayi santu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ तत्सत् ॥

    hariḥ oṃ tatsat ॥

    इति श्रीजाबाल्युपनिषत्समाप्ता ॥

    iti śrījābālyupaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact