English Edition
    Library / Philosophy and Religion

    Saubhagyalaksmi Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ सौभाग्यलक्ष्म्युपनिषत् ॥

    ॥ saubhāgyalakṣmyupaniṣat ॥

    (ऋग्वेदीया)

    (ṛgvedīyā)

    सौभाग्यलक्ष्मीकैवल्यविद्यावेद्यसुखाकृति ।

    saubhāgyalakṣmīkaivalyavidyāvedyasukhākṛti ।

    त्रिपान्नारायणानन्दरमचन्द्रपदं भजे ॥

    tripānnārāyaṇānandaramacandrapadaṃ bhaje ॥

    ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि
    प्रतिष्ठितमाविरावीर्म एधि ॥

    oṃ vāṅme manasi pratiṣṭhitā mano me vāci
    pratiṣṭhitamāvirāvīrma edhi ॥

    वेदस्य म आणीस्थः श्रुतं मे मा
    प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं
    वदिष्यामि सत्यं वदिष्यामि ॥

    vedasya ma āṇīsthaḥ śrutaṃ me mā
    prahāsīranenādhītenāhorātrānsandadhāmyṛtaṃ
    vadiṣyāmi satyaṃ vadiṣyāmi ॥

    तन्मामवतु तद्वक्तारमवतु अवतु मामवतु
    वक्तारमवतु वक्तारम् ॥

    tanmāmavatu tadvaktāramavatu avatu māmavatu
    vaktāramavatu vaktāram ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    (सौभाग्यलक्ष्मीविद्याजिज्ञासा)

    (saubhāgyalakṣmīvidyājijñāsā)

    हरिः ॐ ॥

    hariḥ oṃ ॥

    अथ भगवन्तं देवा ऊचुर्हे
    भगवन्नः कथय सौभाग्यलक्ष्मीविद्याम् ।

    atha bhagavantaṃ devā ūcurhe
    bhagavannaḥ kathaya saubhāgyalakṣmīvidyām ।

    तथेत्यवोचद्भगवानादिनारायणः सर्वे देवा
    यूयं सावधानमनसो भूत्वा शृणुत
    तुरीयरूपां तुरीयातीतान् सर्वोत्कटां
    सर्वमन्त्रासनगतां पीठोपपीठदेवतापरिवृतां
    चतुर्भुजां श्रियं हिरण्यवर्णामिति
    पञ्चदशर्ग्भिर्ध्यायेत् ।

    tathetyavocadbhagavānādinārāyaṇaḥ sarve devā
    yūyaṃ sāvadhānamanaso bhūtvā śṛṇuta
    turīyarūpāṃ turīyātītān sarvotkaṭāṃ
    sarvamantrāsanagatāṃ pīṭhopapīṭhadevatāparivṛtāṃ
    caturbhujāṃ śriyaṃ hiraṇyavarṇāmiti
    pañcadaśargbhirdhyāyet ।

    अथ पञ्चदश ऋगात्मकस्य
    श्रीसूक्तस्यानन्दकर्दमचिक्लीतेन्दिरासुता ऋषयः ।

    atha pañcadaśa ṛgātmakasya
    śrīsūktasyānandakardamaciklītendirāsutā ṛṣayaḥ ।

    श्रीऋष्याद्या ऋचः
    चतुर्दशानमृचामानन्दाद्यृषयः ।

    śrīṛṣyādyā ṛcaḥ
    caturdaśānamṛcāmānandādyṛṣayaḥ ।

    हिरण्यवर्णाद्याद्यत्रयस्यानुष्टुप् छन्दः ।

    hiraṇyavarṇādyādyatrayasyānuṣṭup chandaḥ ।

    कांसोस्मीत्यस्य बृहती छन्दः ।

    kāṃsosmītyasya bṛhatī chandaḥ ।

    तदन्ययोर्द्वयोस्त्रिष्टुप् ।

    tadanyayordvayostriṣṭup ।

    पुनरष्टकस्यानुष्टुप् ।

    punaraṣṭakasyānuṣṭup ।

    शेषस्य प्रस्तारपङ्क्तिः ।

    śeṣasya prastārapaṅktiḥ ।

    श्र्यग्निर्देवता ।

    śryagnirdevatā ।

    हिरण्यवर्णामिति बीजम् ।

    hiraṇyavarṇāmiti bījam ।

    कांसोऽस्मीति शक्तिः ।

    kāṃso'smīti śaktiḥ ।

    हिरण्मया चन्द्रा रजतस्रजा हिरण्या हिरण्यवर्णेति
    प्रणवादिनमोन्तैश्चतुर्थ्यन्तैरङ्गन्यासः ।

    hiraṇmayā candrā rajatasrajā hiraṇyā hiraṇyavarṇeti
    praṇavādinamontaiścaturthyantairaṅganyāsaḥ ।

    अथ वक्त्रत्रयैरङ्गन्यासः ।

    atha vaktratrayairaṅganyāsaḥ ।

    मस्तकलोचनश्रुतिघ्राण-
    वदनकण्ठबाहुद्वयहृदयनाभिगुह्यपायूरुजानुजङ्घेषु
    श्रीसूक्तैरेव क्रमशो न्यसेत् ।

    mastakalocanaśrutighrāṇa-
    vadanakaṇṭhabāhudvayahṛdayanābhiguhyapāyūrujānujaṅgheṣu
    śrīsūktaireva kramaśo nyaset ।

    अरुणकमलसंस्था तद्रजःपुञ्जवर्णा
    करकमलधृतेष्टाऽभीतियुग्माम्बुजा च ।

    aruṇakamalasaṃsthā tadrajaḥpuñjavarṇā
    karakamaladhṛteṣṭā'bhītiyugmāmbujā ca ।

    मणिकटकविचित्रालङ्कृताकल्पजालैः सकलभुवनमाता
    सन्ततं श्रीः श्रियै नः ॥ १॥

    maṇikaṭakavicitrālaṅkṛtākalpajālaiḥ sakalabhuvanamātā
    santataṃ śrīḥ śriyai naḥ ॥ 1॥

    (सौभग्यलक्ष्मीचक्रम्)

    (saubhagyalakṣmīcakram)

    तत्पीठकर्णिकायां ससाध्यं श्रीबीजम् ।

    tatpīṭhakarṇikāyāṃ sasādhyaṃ śrībījam ।

    वस्वादित्यकलापद्मेषु श्रीसूक्तगतार्धार्धर्चा
    तद्बहिर्यः शुचिरिति मातृकया च श्रियं
    यन्त्राङ्गदशकं च विलिख्य श्रियमावाहयेत् ।

    vasvādityakalāpadmeṣu śrīsūktagatārdhārdharcā
    tadbahiryaḥ śuciriti mātṛkayā ca śriyaṃ
    yantrāṅgadaśakaṃ ca vilikhya śriyamāvāhayet ।

    अङ्गैः प्रथमा वृत्तिः ।

    aṅgaiḥ prathamā vṛttiḥ ।

    पद्मादिभिर्द्वितीया ।

    padmādibhirdvitīyā ।

    सोकेशैस्तृतीया ।

    sokeśaistṛtīyā ।

    तदायुधैस्तुरीया वृत्तिर्भवति ।

    tadāyudhaisturīyā vṛttirbhavati ।

    श्रीसूक्तैरावाहनादि ।

    śrīsūktairāvāhanādi ।

    षोडशसहस्रजपः ।

    ṣoḍaśasahasrajapaḥ ।

    (एकाक्षरीमन्त्रस्य ऋष्यादि)

    (ekākṣarīmantrasya ṛṣyādi)

    सौभाग्यरमैकाक्षर्या भृगुनिचृद्गायत्री ।

    saubhāgyaramaikākṣaryā bhṛgunicṛdgāyatrī ।

    श्रिय ऋष्यादयः ।

    śriya ṛṣyādayaḥ ।

    शमिति बीजशक्तिः ।

    śamiti bījaśaktiḥ ।

    श्रीमित्यादि षडङ्गम् ।

    śrīmityādi ṣaḍaṅgam ।

    भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा
    शुभ्राभ्राभेभयुग्म-
    द्वयकरधृतकुम्भाद्भिरासिच्यमाना ।

    bhūyādbhūyo dvipadmābhayavaradakarā taptakārtasvarābhā
    śubhrābhrābhebhayugma-
    dvayakaradhṛtakumbhādbhirāsicyamānā ।

    रक्तौघाबद्धमौलि-र्विमलतरदुकूलार्तवालेपनाढ्या
    पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा
    श्रीः श्रियै नः ॥ १॥

    raktaughābaddhamauli-rvimalataradukūlārtavālepanāḍhyā
    padmākṣī padmanābhorasi kṛtavasatiḥ padmagā
    śrīḥ śriyai naḥ ॥ 1॥

    (एकाक्षरीचक्रम्)

    (ekākṣarīcakram)

    तत्पीठम् । अष्टपत्रं वृत्तत्रयं द्वादशराशिखण्डं
    चतुरस्रं रमापीठं भवति । कर्णिकायां ससाध्यं श्रीबीजम् ।

    tatpīṭham । aṣṭapatraṃ vṛttatrayaṃ dvādaśarāśikhaṇḍaṃ
    caturasraṃ ramāpīṭhaṃ bhavati । karṇikāyāṃ sasādhyaṃ śrībījam ।

    विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिः सन्नतिर्व्युष्टिः
    सत्कृष्टिरृद्धिरिति प्रणवादिनमो तैश्चतुर्थ्यन्तैर्नवशक्तिं
    यजेत् । अङ्गे प्रथमा वृतिः ।

    vibhūtirunnatiḥ kāntiḥ sṛṣṭiḥ kīrtiḥ sannatirvyuṣṭiḥ
    satkṛṣṭirṛddhiriti praṇavādinamo taiścaturthyantairnavaśaktiṃ
    yajet । aṅge prathamā vṛtiḥ ।

    वासुदेवाभिर्द्वितीया । बालाक्यादिभिस्तृतीया ।

    vāsudevābhirdvitīyā । bālākyādibhistṛtīyā ।

    इन्द्रादिभिश्चतुर्थी भवति ।

    indrādibhiścaturthī bhavati ।

    द्वादशलक्षजपः ।

    dvādaśalakṣajapaḥ ।

    (लक्ष्मीमन्त्रविशेषाः)

    (lakṣmīmantraviśeṣāḥ)

    श्रीलक्ष्मीर्वरदा विष्णुपत्नी
    वसुप्रदा हिरण्यरूपा
    स्वर्णमालिनी रजतस्रजा स्वर्णप्रभा स्वर्णप्राकारा
    पद्मवासिनी पद्महस्ता
    पद्मप्रिया मुक्तालङ्कारा चन्द्रसूर्या बिल्वप्रिया ईश्वरी
    भुक्तिर्मुक्तिर्विभूतिरृद्धिः समृद्धिः कृष्टिः
    पुष्टिर्धनदा धनेश्वरी
    श्रद्धा भोगिनी भोगदा सावित्री धात्री
    विधात्रीत्यादिप्रणवादिनमोन्ताश्चतुर्थ्यन्ता
    मन्त्राः ।

    śrīlakṣmīrvaradā viṣṇupatnī
    vasupradā hiraṇyarūpā
    svarṇamālinī rajatasrajā svarṇaprabhā svarṇaprākārā
    padmavāsinī padmahastā
    padmapriyā muktālaṅkārā candrasūryā bilvapriyā īśvarī
    bhuktirmuktirvibhūtirṛddhiḥ samṛddhiḥ kṛṣṭiḥ
    puṣṭirdhanadā dhaneśvarī
    śraddhā bhoginī bhogadā sāvitrī dhātrī
    vidhātrītyādipraṇavādinamontāścaturthyantā
    mantrāḥ ।

    एकाक्षरवदङ्गादिपीठम् ।

    ekākṣaravadaṅgādipīṭham ।

    लक्षजपः ।

    lakṣajapaḥ ।

    दशांशं तर्पणम् ।

    daśāṃśaṃ tarpaṇam ।

    दशांशं हवनम् ।

    daśāṃśaṃ havanam ।

    द्विजतृप्तिः ।

    dvijatṛptiḥ ।

    निष्कामानामेव श्रीविद्यासिद्धिः ।

    niṣkāmānāmeva śrīvidyāsiddhiḥ ।

    न कदापि सकामानामिति ॥ १॥

    na kadāpi sakāmānāmiti ॥ 1॥

    द्वितीयः खण्डः

    dvitīyaḥ khaṇḍaḥ

    (उत्तमाधिकारिणां ज्ञानयोगः)

    (uttamādhikāriṇāṃ jñānayogaḥ)

    अथ हैनं देवा ऊचुस्तुरीयया मायया निर्दिष्टं
    तत्त्वं ब्रूहीति ।

    atha hainaṃ devā ūcusturīyayā māyayā nirdiṣṭaṃ
    tattvaṃ brūhīti ।

    तथेति स होवाच ।

    tatheti sa hovāca ।

    योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्धते ।

    yogena yogo jñātavyo yogo yogātpravardhate ।

    योऽप्रमत्तस्तु योगेन स योगी रमते चिरम् ॥ १॥

    yo'pramattastu yogena sa yogī ramate ciram ॥ 1॥

    समापय्य निद्रां सिजीर्णेऽल्पभोजी
    श्रमत्याज्यबाधे विविक्ते प्रदेशे ।

    samāpayya nidrāṃ sijīrṇe'lpabhojī
    śramatyājyabādhe vivikte pradeśe ।

    सदा शीतनिस्तृष्ण एष प्रयत्नोऽथ
    वा प्राणरोधो निजाभ्यासमार्गात् ॥ २॥

    sadā śītanistṛṣṇa eṣa prayatno'tha
    vā prāṇarodho nijābhyāsamārgāt ॥ 2॥

    वक्त्रेणापूर्य वायुं हुतवलनिलयेऽपानमाकृष्य
    धृत्वा स्वाङ्गुष्ठाद्यङ्गुलीभिर्वरकरतलयोः
    षड्भिरेवं निरुध्य ।

    vaktreṇāpūrya vāyuṃ hutavalanilaye'pānamākṛṣya
    dhṛtvā svāṅguṣṭhādyaṅgulībhirvarakaratalayoḥ
    ṣaḍbhirevaṃ nirudhya ।

    श्रोत्रे नेत्रे च नासापुटयुगलमतोऽनेन मार्गेण
    सम्यक-्पश्यन्ति प्रत्ययाशं
    प्रणवबहुविधध्यानसंलीनचित्ताः ॥ ३॥

    śrotre netre ca nāsāpuṭayugalamato'nena mārgeṇa
    samyak-paśyanti pratyayāśaṃ
    praṇavabahuvidhadhyānasaṃlīnacittāḥ ॥ 3॥

    (नादाविर्भावपूर्वको ग्रन्थित्रयभेदः)

    (nādāvirbhāvapūrvako granthitrayabhedaḥ)

    श्रवणमुखनयननासानिरोधनेनैव कर्तव्यम् ।

    śravaṇamukhanayananāsānirodhanenaiva kartavyam ।

    शुद्धसुषुम्नासरणौ स्फुटममलं श्रूयते नादः ॥ ४॥

    śuddhasuṣumnāsaraṇau sphuṭamamalaṃ śrūyate nādaḥ ॥ 4॥

    विचित्रघोषसंयुक्तानाहते श्रूयते ध्वनिः ।

    vicitraghoṣasaṃyuktānāhate śrūyate dhvaniḥ ।

    दिव्यदेहश्च तेजस्वी दिव्यगन्धोऽप्यरोगवान् ॥ ५॥

    divyadehaśca tejasvī divyagandho'pyarogavān ॥ 5॥

    सम्पूर्णहृदयः शून्ये त्वारम्भे योगवान्भवेत् ।

    sampūrṇahṛdayaḥ śūnye tvārambhe yogavānbhavet ।

    द्वितीया विघटीकृत्य वायुर्भवति मध्यगः ॥ ६॥

    dvitīyā vighaṭīkṛtya vāyurbhavati madhyagaḥ ॥ 6॥

    दृढासनो भवेद्योगी पद्माद्यासनसंस्थितः ।

    dṛḍhāsano bhavedyogī padmādyāsanasaṃsthitaḥ ।

    विष्णुग्रन्थेस्ततो भेदात्परमानन्दसम्भवः ॥ ७॥

    viṣṇugranthestato bhedātparamānandasambhavaḥ ॥ 7॥

    अतिशून्यो विमर्दश्च भेरीशब्दस्ततो भवेत् ।

    atiśūnyo vimardaśca bherīśabdastato bhavet ।

    तृतीयां यत्नतो भित्त्वा निनादो मर्दलध्वनिः ॥ ८॥

    tṛtīyāṃ yatnato bhittvā ninādo mardaladhvaniḥ ॥ 8॥

    (अखण्डब्रह्माकारवृत्तिः)

    (akhaṇḍabrahmākāravṛttiḥ)

    महाशून्यं ततो याति सर्वसिद्धिसमाश्रयम् ।

    mahāśūnyaṃ tato yāti sarvasiddhisamāśrayam ।

    चित्तानन्दं ततो भित्त्वा सर्वपीठगतानिलः ॥ ९॥

    cittānandaṃ tato bhittvā sarvapīṭhagatānilaḥ ॥ 9॥

    निष्पत्तौ वैष्णवः शब्दः क्वणतीति क्वणो भवेत् ।

    niṣpattau vaiṣṇavaḥ śabdaḥ kvaṇatīti kvaṇo bhavet ।

    एकीभूतं तदा चित्तं सनकादिमुनीडितम् ॥ १०॥

    ekībhūtaṃ tadā cittaṃ sanakādimunīḍitam ॥ 10॥

    अन्तेऽनन्तं समारोप्य खण्डेऽखण्डं समर्पयन् ।

    ante'nantaṃ samāropya khaṇḍe'khaṇḍaṃ samarpayan ।

    भूमानं प्रकृतिं ध्यात्वा कृतकृत्योऽमृतो
    भवेत् ॥ ११॥

    bhūmānaṃ prakṛtiṃ dhyātvā kṛtakṛtyo'mṛto
    bhavet ॥ 11॥

    (निर्विकल्पभावः)

    (nirvikalpabhāvaḥ)

    योगेन योगं संरोध्य भावं भावेन चाञ्जसा ।

    yogena yogaṃ saṃrodhya bhāvaṃ bhāvena cāñjasā ।

    निर्विकल्पं परं तत्त्वं सदा भूत्वा परं भवेत् ॥ १२॥

    nirvikalpaṃ paraṃ tattvaṃ sadā bhūtvā paraṃ bhavet ॥ 12॥

    अहंभावं परित्यज्य जगद्भावमनीदृशम् ।

    ahaṃbhāvaṃ parityajya jagadbhāvamanīdṛśam ।

    निर्विकल्पे स्थितो विद्वान्भूयो नाप्यनुशोचति ॥ १३॥

    nirvikalpe sthito vidvānbhūyo nāpyanuśocati ॥ 13॥

    सलिले सैन्धावं यद्वत्साम्यं भवति योगतः ।

    salile saindhāvaṃ yadvatsāmyaṃ bhavati yogataḥ ।

    तथात्ममनसौरेक्यं समाधिरभिधीयते ॥ १४॥

    tathātmamanasaurekyaṃ samādhirabhidhīyate ॥ 14॥

    यदा संक्षीयते प्राणो मानसं च प्रलीयते ।

    yadā saṃkṣīyate prāṇo mānasaṃ ca pralīyate ।

    तदा समरसत्वं यत्समाधिरभिधीयते ॥ १५॥

    tadā samarasatvaṃ yatsamādhirabhidhīyate ॥ 15॥

    यत्समत्वं तयोरत्र जीवात्मपरमात्मनोः ।

    yatsamatvaṃ tayoratra jīvātmaparamātmanoḥ ।

    समस्तनष्टसङ्कल्पः समाधिरभिधीयते ॥ १६॥

    samastanaṣṭasaṅkalpaḥ samādhirabhidhīyate ॥ 16॥

    प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् ।

    prabhāśūnyaṃ manaḥśūnyaṃ buddhiśūnyaṃ nirāmayam ।

    सर्वशून्यं निराभासं समाधिरभिधीयते ॥ १७॥

    sarvaśūnyaṃ nirābhāsaṃ samādhirabhidhīyate ॥ 17॥

    तृतीय खण्डः

    tṛtīya khaṇḍaḥ

    (आधारचकम्)

    (ādhāracakam)

    स्वयमुच्चलिते देहे देही नित्यसमाधिना ।

    svayamuccalite dehe dehī nityasamādhinā ।

    निश्चलं तं विजानीयात्समाधिरभिधीयते ॥ १८॥

    niścalaṃ taṃ vijānīyātsamādhirabhidhīyate ॥ 18॥

    यत्रयत्र मनो याति तत्रतत्र परं पदम् ।

    yatrayatra mano yāti tatratatra paraṃ padam ।

    तत्रतत्र परं ब्रह्म सर्वत्र समवस्थितम् ॥ १९॥

    tatratatra paraṃ brahma sarvatra samavasthitam ॥ 19॥

    इति॥

    iti॥

    ॥ २॥

    ॥ 2॥

    अथ हैनं देवा ऊचुर्नवचक्रविवेकमनुब्रूहीति ।

    atha hainaṃ devā ūcurnavacakravivekamanubrūhīti ।

    तथेति स होवाच आधारे ब्रह्मचक्रं त्रिरावृत्तं
    भगमण्डलाकारम् ।

    tatheti sa hovāca ādhāre brahmacakraṃ trirāvṛttaṃ
    bhagamaṇḍalākāram ।

    तत्र मूलकन्दे शक्तिः पावकाकारं ध्यायेत् ।

    tatra mūlakande śaktiḥ pāvakākāraṃ dhyāyet ।

    तत्रैव कामरूपपीठं सर्वकामप्रदं भवति ।

    tatraiva kāmarūpapīṭhaṃ sarvakāmapradaṃ bhavati ।

    इत्याधारचक्रम् ।

    ityādhāracakram ।

    द्वितीयं स्वाधिष्ठानचक्रं षड्दलम् ।

    dvitīyaṃ svādhiṣṭhānacakraṃ ṣaḍdalam ।

    तन्मध्ये पश्चिमाभिमुखं लिङ्गं
    प्रवालाङ्कुरसदृशं ध्यायेत् ।

    tanmadhye paścimābhimukhaṃ liṅgaṃ
    pravālāṅkurasadṛśaṃ dhyāyet ।

    तत्रैवोड्याणपीठं जगदाकर्षणसिद्धिदं भवति ।

    tatraivoḍyāṇapīṭhaṃ jagadākarṣaṇasiddhidaṃ bhavati ।

    तृतीयं नाभिचक्रं पञ्चावर्तं सर्पकुटिलाकारम् ।

    tṛtīyaṃ nābhicakraṃ pañcāvartaṃ sarpakuṭilākāram ।

    तन्मध्ये कुण्डलिनीं बालार्ककोटिप्रभां
    तनुमध्यां ध्यायेत् ।

    tanmadhye kuṇḍalinīṃ bālārkakoṭiprabhāṃ
    tanumadhyāṃ dhyāyet ।

    सामर्थ्यशक्तिः सर्वसिद्धिप्रदा भवति ।

    sāmarthyaśaktiḥ sarvasiddhipradā bhavati ।

    मणिपूरचक्रं हृदयचक्रम् ।

    maṇipūracakraṃ hṛdayacakram ।

    अष्टदलमधोमुखम् ।

    aṣṭadalamadhomukham ।

    तन्मध्ये ज्योतिर्मयलिङ्गाकारं ध्यायेत् ।

    tanmadhye jyotirmayaliṅgākāraṃ dhyāyet ।

    सैव हंसकला सर्वप्रिया
    सर्वलोकवश्यकरी भवति ।

    saiva haṃsakalā sarvapriyā
    sarvalokavaśyakarī bhavati ।

    कण्ठचक्रं चतुरङ्गुलम् ।

    kaṇṭhacakraṃ caturaṅgulam ।

    तत्र वामे इडा चन्द्रनाडी दक्षिणे पिङ्गला
    सूर्यनाडी तन्मध्ये सुषुम्नां श्वेतवर्णां ध्यायेत् ।

    tatra vāme iḍā candranāḍī dakṣiṇe piṅgalā
    sūryanāḍī tanmadhye suṣumnāṃ śvetavarṇāṃ dhyāyet ।

    य एवं वेदानाहता सिद्धिदा भवति ।

    ya evaṃ vedānāhatā siddhidā bhavati ।

    तालुचक्रम् ।

    tālucakram ।

    तत्रामृतधाराप्रवाहः ।

    tatrāmṛtadhārāpravāhaḥ ।

    घण्टिकालिङ्गमूलचक्ररन्ध्रे
    राजदन्तावलम्बिनीविवरं दशद्वादशारम् ।

    ghaṇṭikāliṅgamūlacakrarandhre
    rājadantāvalambinīvivaraṃ daśadvādaśāram ।

    तत्र शून्यं ध्यायेत् ।

    tatra śūnyaṃ dhyāyet ।

    चित्तलयो भवति ।

    cittalayo bhavati ।

    सप्तमं भ्रूचक्रमङ्गुष्ठमात्रम् ।

    saptamaṃ bhrūcakramaṅguṣṭhamātram ।

    तत्र ज्ञाननेत्रं दीपशिखाकारं ध्यायेत् ।

    tatra jñānanetraṃ dīpaśikhākāraṃ dhyāyet ।

    तदेव कपालकन्दवाक्सिद्धिदं भवति ।

    tadeva kapālakandavāksiddhidaṃ bhavati ।

    आज्ञाचक्रमष्टमम् ।

    ājñācakramaṣṭamam ।

    ब्रह्मरन्ध्रं निर्वाणचक्रम् ।

    brahmarandhraṃ nirvāṇacakram ।

    तत्र सूचिकागृहेतरं धूम्रशिखाकारं ध्यायेत् ।

    tatra sūcikāgṛhetaraṃ dhūmraśikhākāraṃ dhyāyet ।

    तत्र जालन्धरपीठं मोक्षप्रदं भवतीति
    परब्रह्मचक्रम् ।

    tatra jālandharapīṭhaṃ mokṣapradaṃ bhavatīti
    parabrahmacakram ।

    नवममाकाशचक्रम् ।

    navamamākāśacakram ।

    तत्र षोडशदलपद्ममूर्ध्वमुखं
    तन्मध्यकर्णिकात्रिकूटाकारम् ।

    tatra ṣoḍaśadalapadmamūrdhvamukhaṃ
    tanmadhyakarṇikātrikūṭākāram ।

    तन्मध्ये ऊर्ध्वशक्तिः ।

    tanmadhye ūrdhvaśaktiḥ ।

    तां पश्यन्ध्यायेत् ।

    tāṃ paśyandhyāyet ।

    तत्रैव पूर्णगिरिपीठं सर्वेच्छासिद्धिसाधनं
    भवति ।

    tatraiva pūrṇagiripīṭhaṃ sarvecchāsiddhisādhanaṃ
    bhavati ।

    सौभाग्यलक्ष्म्युपनिषदं नित्यमधीते
    योऽग्निपूतो भवति ।

    saubhāgyalakṣmyupaniṣadaṃ nityamadhīte
    yo'gnipūto bhavati ।

    स वायुपूतो भवति ।

    sa vāyupūto bhavati ।

    स सकलधनधान्यसत्पुत्रकलत्रहयभूगजपशुमहिषीदासीदास-
    योगज्ञानवान्भवति ।

    sa sakaladhanadhānyasatputrakalatrahayabhūgajapaśumahiṣīdāsīdāsa-
    yogajñānavānbhavati ।

    न स पुनरावर्तते न स पुनरावर्तत इत्युपनिषत् ।

    na sa punarāvartate na sa punarāvartata ityupaniṣat ।

    ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि
    प्रतिष्ठितम् आविरावीर्म एधि ॥

    oṃ vāṅme manasi pratiṣṭhitā mano me vāci
    pratiṣṭhitam āvirāvīrma edhi ॥

    वेदस्य म आणीस्थः श्रुतं मे मा
    प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि
    सत्यं वदिष्यामि ॥

    vedasya ma āṇīsthaḥ śrutaṃ me mā
    prahāsīranenādhītenāhorātrānsandadhāmyṛtaṃ vadiṣyāmi
    satyaṃ vadiṣyāmi ॥

    तन्मामवतु तद्वक्तारमवतु अवतु मामवतु
    वक्तारमवतु वक्तारम् ॥

    tanmāmavatu tadvaktāramavatu avatu māmavatu
    vaktāramavatu vaktāram ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति श्रीसौभाग्यलक्ष्म्युपनिषत्समाप्ता ॥

    iti śrīsaubhāgyalakṣmyupaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact