Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    विभूतियोगः

    Vibhūtiyogaḥ

    अथ दशमोऽध्यायः । विभूतियोगः

    atha daśamo'dhyāyaḥ । vibhūtiyogaḥ

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    भूय एव महाबाहो श‍ृणु मे परमं वचः ।
    यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०-१॥

    bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ ।
    yatte'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā ॥ 10-1॥

    न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
    अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ १०-२॥

    na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ ।
    ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ ॥ 10-2॥

    यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
    असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ १०-३॥

    yo māmajamanādiṃ ca vetti lokamaheśvaram ।
    asammūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate ॥ 10-3॥

    बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।
    सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ १०-४॥

    buddhirjñānamasammohaḥ kṣamā satyaṃ damaḥ śamaḥ ।
    sukhaṃ duḥkhaṃ bhavo'bhāvo bhayaṃ cābhayameva ca ॥ 10-4॥

    अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
    भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ १०-५॥

    ahiṃsā samatā tuṣṭistapo dānaṃ yaśo'yaśaḥ ।
    bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ॥ 10-5॥

    महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
    मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ १०-६॥

    maharṣayaḥ sapta pūrve catvāro manavastathā ।
    madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ ॥ 10-6॥

    एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
    सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ १०-७॥

    etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ ।
    so'vikampena yogena yujyate nātra saṃśayaḥ ॥ 10-7॥

    अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
    इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ १०-८॥

    ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate ।
    iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ॥ 10-8॥

    मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
    कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ १०-९॥

    maccittā madgataprāṇā bodhayantaḥ parasparam ।
    kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca ॥ 10-9॥

    तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
    ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १०-१०॥

    teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam ।
    dadāmi buddhiyogaṃ taṃ yena māmupayānti te ॥ 10-10॥

    तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
    नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ १०-११॥

    teṣāmevānukampārthamahamajñānajaṃ tamaḥ ।
    nāśayāmyātmabhāvastho jñānadīpena bhāsvatā ॥ 10-11॥

    अर्जुन उवाच ।

    arjuna uvāca ।

    परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
    पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १०-१२॥

    paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān ।
    puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum ॥ 10-12॥

    आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
    असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १०-१३॥

    āhustvāmṛṣayaḥ sarve devarṣirnāradastathā ।
    asito devalo vyāsaḥ svayaṃ caiva bravīṣi me ॥ 10-13॥

    सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
    न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १०-१४॥

    sarvametadṛtaṃ manye yanmāṃ vadasi keśava ।
    na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ ॥ 10-14॥

    स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
    भूतभावन भूतेश देवदेव जगत्पते ॥ १०-१५॥

    svayamevātmanātmānaṃ vettha tvaṃ puruṣottama ।
    bhūtabhāvana bhūteśa devadeva jagatpate ॥ 10-15॥

    वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
    याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १०-१६॥

    vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ ।
    yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi ॥ 10-16॥

    कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
    केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १०-१७॥

    kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan ।
    keṣu keṣu ca bhāveṣu cintyo'si bhagavanmayā ॥ 10-17॥

    विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
    भूयः कथय तृप्तिर्हि श‍ृण्वतो नास्ति मेऽमृतम् ॥ १०-१८॥

    vistareṇātmano yogaṃ vibhūtiṃ ca janārdana ।
    bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me'mṛtam ॥ 10-18॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
    प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १०-१९॥

    hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ ।
    prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ॥ 10-19॥

    अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
    अहमादिश्च मध्यं च भूतानामन्त एव च ॥ १०-२०॥

    ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ ।
    ahamādiśca madhyaṃ ca bhūtānāmanta eva ca ॥ 10-20॥

    आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
    मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ १०-२१॥

    ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān ।
    marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī ॥ 10-21॥

    वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
    इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ १०-२२॥

    vedānāṃ sāmavedo'smi devānāmasmi vāsavaḥ ।
    indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā ॥ 10-22॥

    रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
    वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ १०-२३॥

    rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām ।
    vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham ॥ 10-23॥

    पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
    सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ १०-२४॥

    purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim ।
    senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ॥ 10-24॥

    महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
    यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ १०-२५॥

    maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram ।
    yajñānāṃ japayajño'smi sthāvarāṇāṃ himālayaḥ ॥ 10-25॥

    अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
    गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ १०-२६॥

    aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ ।
    gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ ॥ 10-26॥

    उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
    ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ १०-२७॥

    uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam ।
    airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam ॥ 10-27॥

    आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
    प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ १०-२८॥

    āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk ।
    prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ॥ 10-28॥

    अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
    पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ १०-२९॥

    anantaścāsmi nāgānāṃ varuṇo yādasāmaham ।
    pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham ॥ 10-29॥

    प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
    मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ १०-३०॥

    prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham ।
    mṛgāṇāṃ ca mṛgendro'haṃ vainateyaśca pakṣiṇām ॥ 10-30॥

    पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
    झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ १०-३१॥

    pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham ।
    jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī ॥ 10-31॥

    सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
    अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ १०-३२॥

    sargāṇāmādirantaśca madhyaṃ caivāhamarjuna ।
    adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ॥ 10-32॥

    अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
    अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ १०-३३॥

    akṣarāṇāmakāro'smi dvandvaḥ sāmāsikasya ca ।
    ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ ॥ 10-33॥

    मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
    कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ १०-३४॥

    mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām ।
    kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā ॥ 10-34॥

    बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
    मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ १०-३५॥

    bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham ।
    māsānāṃ mārgaśīrṣo'hamṛtūnāṃ kusumākaraḥ ॥ 10-35॥

    द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
    जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ १०-३६॥

    dyūtaṃ chalayatāmasmi tejastejasvināmaham ।
    jayo'smi vyavasāyo'smi sattvaṃ sattvavatāmaham ॥ 10-36॥

    वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
    मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ १०-३७॥

    vṛṣṇīnāṃ vāsudevo'smi pāṇḍavānāṃ dhanañjayaḥ ।
    munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ॥ 10-37॥

    दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
    मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ १०-३८॥

    daṇḍo damayatāmasmi nītirasmi jigīṣatām ।
    maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham ॥ 10-38॥

    यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
    न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ १०-३९॥

    yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna ।
    na tadasti vinā yatsyānmayā bhūtaṃ carācaram ॥ 10-39॥

    नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
    एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ १०-४०॥

    nānto'sti mama divyānāṃ vibhūtīnāṃ parantapa ।
    eṣa tūddeśataḥ prokto vibhūtervistaro mayā ॥ 10-40॥

    यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
    तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ १०-४१॥

    yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā ।
    tattadevāvagaccha tvaṃ mama tejoṃ'śasambhavam ॥ 10-41॥

    अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
    विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ १०-४२॥

    athavā bahunaitena kiṃ jñātena tavārjuna ।
    viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ॥ 10-42॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    विभूतियोगो नाम दशमोऽध्यायः ॥ १०॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    vibhūtiyogo nāma daśamo'dhyāyaḥ ॥ 10॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact