Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    ज्ञानकर्मसंन्यासयोगः

    Jñānakarmasaṃnyāsayogaḥ

    अथ चतुर्थोऽध्यायः । ज्ञानकर्मसंन्यासयोगः

    atha caturtho'dhyāyaḥ । jñānakarmasaṃnyāsayogaḥ

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
    विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ ४-१॥

    imaṃ vivasvate yogaṃ proktavānahamavyayam ।
    vivasvānmanave prāha manurikṣvākave'bravīt ॥ 4-1॥

    एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।
    स कालेनेह महता योगो नष्टः परन्तप ॥ ४-२॥

    evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ ।
    sa kāleneha mahatā yogo naṣṭaḥ parantapa ॥ 4-2॥

    स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
    भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ४-३॥

    sa evāyaṃ mayā te'dya yogaḥ proktaḥ purātanaḥ ।
    bhakto'si me sakhā ceti rahasyaṃ hyetaduttamam ॥ 4-3॥

    अर्जुन उवाच ।

    arjuna uvāca ।

    अपरं भवतो जन्म परं जन्म विवस्वतः ।
    कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४-४॥

    aparaṃ bhavato janma paraṃ janma vivasvataḥ ।
    kathametadvijānīyāṃ tvamādau proktavāniti ॥ 4-4॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
    तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ४-५॥

    bahūni me vyatītāni janmāni tava cārjuna ।
    tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ॥ 4-5॥

    अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
    प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ४-६॥

    ajo'pi sannavyayātmā bhūtānāmīśvaro'pi san ।
    prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā ॥ 4-6॥

    यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
    अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ४-७॥

    yadā yadā hi dharmasya glānirbhavati bhārata ।
    abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ॥ 4-7॥

    परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
    धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ४-८॥

    paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām ।
    dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ॥ 4-8॥

    जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
    त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ४-९॥

    janma karma ca me divyamevaṃ yo vetti tattvataḥ ।
    tyaktvā dehaṃ punarjanma naiti māmeti so'rjuna ॥ 4-9॥

    वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
    बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ ४-१०॥

    vītarāgabhayakrodhā manmayā māmupāśritāḥ ।
    bahavo jñānatapasā pūtā madbhāvamāgatāḥ ॥ 4-10॥

    ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
    मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ४-११॥

    ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham ।
    mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ॥ 4-11॥

    काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
    क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ ४-१२॥

    kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ ।
    kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā ॥ 4-12॥

    चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
    तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ ४-१३॥

    cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ ।
    tasya kartāramapi māṃ viddhyakartāramavyayam ॥ 4-13॥

    न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
    इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ ४-१४॥

    na māṃ karmāṇi limpanti na me karmaphale spṛhā ।
    iti māṃ yo'bhijānāti karmabhirna sa badhyate ॥ 4-14॥

    एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
    कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ ४-१५॥

    evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ ।
    kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ॥ 4-15॥

    किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
    तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ४-१६॥

    kiṃ karma kimakarmeti kavayo'pyatra mohitāḥ ।
    tatte karma pravakṣyāmi yajjñātvā mokṣyase'śubhāt ॥ 4-16॥

    कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
    अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ ४-१७॥

    karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ ।
    akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ॥ 4-17॥

    कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
    स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ४-१८॥

    karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ ।
    sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ॥ 4-18॥

    यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।
    ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ ४-१९॥

    yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ ।
    jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ॥ 4-19॥

    त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
    कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ ४-२०॥

    tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ ।
    karmaṇyabhipravṛtto'pi naiva kiñcitkaroti saḥ ॥ 4-20॥

    निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
    शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४-२१॥

    nirāśīryatacittātmā tyaktasarvaparigrahaḥ ।
    śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam ॥ 4-21॥

    यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
    समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ ४-२२॥

    yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ ।
    samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ॥ 4-22॥

    गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
    यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ ४-२३॥

    gatasaṅgasya muktasya jñānāvasthitacetasaḥ ।
    yajñāyācarataḥ karma samagraṃ pravilīyate ॥ 4-23॥

    ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
    ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ४-२४॥

    brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam ।
    brahmaiva tena gantavyaṃ brahmakarmasamādhinā ॥ 4-24॥

    दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
    ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ ४-२५॥

    daivamevāpare yajñaṃ yoginaḥ paryupāsate ।
    brahmāgnāvapare yajñaṃ yajñenaivopajuhvati ॥ 4-25॥

    श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
    शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ ४-२६॥

    śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati ।
    śabdādīnviṣayānanya indriyāgniṣu juhvati ॥ 4-26॥

    सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
    आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ ४-२७॥

    sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare ।
    ātmasaṃyamayogāgnau juhvati jñānadīpite ॥ 4-27॥

    द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
    स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ ४-२८॥

    dravyayajñāstapoyajñā yogayajñāstathāpare ।
    svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ॥ 4-28॥

    अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
    प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ ४-२९॥

    apāne juhvati prāṇaṃ prāṇe'pānaṃ tathāpare ।
    prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ॥ 4-29॥

    अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
    सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ४-३०॥

    apare niyatāhārāḥ prāṇānprāṇeṣu juhvati ।
    sarve'pyete yajñavido yajñakṣapitakalmaṣāḥ ॥ 4-30॥

    यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
    नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ४-३१॥

    yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam ।
    nāyaṃ loko'styayajñasya kuto'nyaḥ kurusattama ॥ 4-31॥

    एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
    कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ४-३२॥

    evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe ।
    karmajānviddhi tānsarvānevaṃ jñātvā vimokṣyase ॥ 4-32॥

    श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
    सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ४-३३॥

    śreyāndravyamayādyajñājjñānayajñaḥ parantapa ।
    sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate ॥ 4-33॥

    तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
    उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ४-३४॥

    tadviddhi praṇipātena paripraśnena sevayā ।
    upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ ॥ 4-34॥

    यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
    येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ४-३५॥ var अशेषाणि

    yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava ।
    yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi ॥ 4-35॥ var aśeṣāṇi

    अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
    सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ४-३६॥

    api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ ।
    sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi ॥ 4-36॥

    यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
    ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ४-३७॥

    yathaidhāṃsi samiddho'gnirbhasmasātkurute'rjuna ।
    jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ॥ 4-37॥

    न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
    तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ४-३८॥

    na hi jñānena sadṛśaṃ pavitramiha vidyate ।
    tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati ॥ 4-38॥

    श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
    ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ४-३९॥

    śraddhāvā~llabhate jñānaṃ tatparaḥ saṃyatendriyaḥ ।
    jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati ॥ 4-39॥

    अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
    नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४-४०॥

    ajñaścāśraddadhānaśca saṃśayātmā vinaśyati ।
    nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ ॥ 4-40॥

    योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।
    आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४-४१॥

    yogasaṃnyastakarmāṇaṃ jñānasañchinnasaṃśayam ।
    ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ॥ 4-41॥

    तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
    छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४-४२॥

    tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ ।
    chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata ॥ 4-42॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥ ४॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    jñānakarmasaṃnyāsayogo nāma caturtho'dhyāyaḥ ॥ 4॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact