Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    ज्ञानविज्ञानयोगः

    Jñānavijñānayogaḥ

    अथ सप्तमोऽध्यायः । ज्ञानविज्ञानयोगः

    atha saptamo'dhyāyaḥ । jñānavijñānayogaḥ

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
    असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ ७-१॥

    mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ ।
    asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu ॥ 7-1॥

    ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
    यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ ७-२॥

    jñānaṃ te'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ ।
    yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate ॥ 7-2॥

    मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
    यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ७-३॥

    manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye ।
    yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ ॥ 7-3॥

    भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
    अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ७-४॥

    bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca ।
    ahaṅkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā ॥ 7-4॥

    अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
    जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ७-५॥

    apareyamitastvanyāṃ prakṛtiṃ viddhi me parām ।
    jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ॥ 7-5॥

    एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
    अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ७-६॥

    etadyonīni bhūtāni sarvāṇītyupadhāraya ।
    ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ॥ 7-6॥

    मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
    मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७-७॥

    mattaḥ parataraṃ nānyatkiñcidasti dhanañjaya ।
    mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva ॥ 7-7॥

    रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
    प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ७-८॥

    raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ ।
    praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ॥ 7-8॥

    पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
    जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ७-९॥

    puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau ।
    jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu ॥ 7-9॥

    बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
    बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ ७-१०॥

    bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam ।
    buddhirbuddhimatāmasmi tejastejasvināmaham ॥ 7-10॥

    बलं बलवतां चाहं कामरागविवर्जितम् ।
    धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ७-११॥

    balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam ।
    dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha ॥ 7-11॥

    ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
    मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ ७-१२॥

    ye caiva sāttvikā bhāvā rājasāstāmasāśca ye ।
    matta eveti tānviddhi na tvahaṃ teṣu te mayi ॥ 7-12॥

    त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
    मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ ७-१३॥

    tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat ।
    mohitaṃ nābhijānāti māmebhyaḥ paramavyayam ॥ 7-13॥

    दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
    मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ ७-१४॥

    daivī hyeṣā guṇamayī mama māyā duratyayā ।
    māmeva ye prapadyante māyāmetāṃ taranti te ॥ 7-14॥

    न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
    माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ ७-१५॥

    na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ ।
    māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ ॥ 7-15॥

    चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
    आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ७-१६॥

    caturvidhā bhajante māṃ janāḥ sukṛtino'rjuna ।
    ārto jijñāsurarthārthī jñānī ca bharatarṣabha ॥ 7-16॥

    तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
    प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ ७-१७॥

    teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate ।
    priyo hi jñānino'tyarthamahaṃ sa ca mama priyaḥ ॥ 7-17॥

    उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
    आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ ७-१८॥

    udārāḥ sarva evaite jñānī tvātmaiva me matam ।
    āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim ॥ 7-18॥

    बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
    वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ ७-१९॥

    bahūnāṃ janmanāmante jñānavānmāṃ prapadyate ।
    vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ॥ 7-19॥

    कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
    तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ ७-२०॥

    kāmaistaistairhṛtajñānāḥ prapadyante'nyadevatāḥ ।
    taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā ॥ 7-20॥

    यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
    तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ ७-२१॥

    yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati ।
    tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham ॥ 7-21॥

    स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
    लभते च ततः कामान्मयैव विहितान्हि तान् ॥ ७-२२॥

    sa tayā śraddhayā yuktastasyārādhanamīhate ।
    labhate ca tataḥ kāmānmayaiva vihitānhi tān ॥ 7-22॥

    अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
    देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ ७-२३॥

    antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām ।
    devāndevayajo yānti madbhaktā yānti māmapi ॥ 7-23॥

    अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
    परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ ७-२४॥

    avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ ।
    paraṃ bhāvamajānanto mamāvyayamanuttamam ॥ 7-24॥

    नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
    मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ ७-२५॥

    nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ ।
    mūḍho'yaṃ nābhijānāti loko māmajamavyayam ॥ 7-25॥

    वेदाहं समतीतानि वर्तमानानि चार्जुन ।
    भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ ७-२६॥

    vedāhaṃ samatītāni vartamānāni cārjuna ।
    bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana ॥ 7-26॥

    इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
    सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ ७-२७॥

    icchādveṣasamutthena dvandvamohena bhārata ।
    sarvabhūtāni sammohaṃ sarge yānti parantapa ॥ 7-27॥

    येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
    ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ ७-२८॥

    yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām ।
    te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ ॥ 7-28॥

    जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
    ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ ७-२९॥

    jarāmaraṇamokṣāya māmāśritya yatanti ye ।
    te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam ॥ 7-29॥

    साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
    प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ७-३०॥

    sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ ।
    prayāṇakāle'pi ca māṃ te viduryuktacetasaḥ ॥ 7-30॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥ ७॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    jñānavijñānayogo nāma saptamo'dhyāyaḥ ॥ 7॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact