Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    संन्यासयोगः

    Saṃnyāsayogaḥ

    अथ पञ्चमोऽध्यायः । संन्यासयोगः

    atha pañcamo'dhyāyaḥ । saṃnyāsayogaḥ

    अर्जुन उवाच ।

    arjuna uvāca ।

    संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
    यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ ५-१॥

    saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi ।
    yacchreya etayorekaṃ tanme brūhi suniścitam ॥ 5-1॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
    तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ ५-२॥

    saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau ।
    tayostu karmasaṃnyāsātkarmayogo viśiṣyate ॥ 5-2॥

    ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।
    निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ५-३॥

    jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati ।
    nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate ॥ 5-3॥

    साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
    एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ५-४॥

    sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ ।
    ekamapyāsthitaḥ samyagubhayorvindate phalam ॥ 5-4॥

    यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
    एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ५-५॥

    yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate ।
    ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ॥ 5-5॥

    संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
    योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ५-६॥

    saṃnyāsastu mahābāho duḥkhamāptumayogataḥ ।
    yogayukto munirbrahma nacireṇādhigacchati ॥ 5-6॥

    योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
    सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ५-७॥

    yogayukto viśuddhātmā vijitātmā jitendriyaḥ ।
    sarvabhūtātmabhūtātmā kurvannapi na lipyate ॥ 5-7॥

    नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
    पश्यञ्श‍ृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ५-८॥

    naiva kiñcitkaromīti yukto manyeta tattvavit ।
    paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan ॥ 5-8॥

    प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
    इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ५-९॥

    pralapanvisṛjangṛhṇannunmiṣannimiṣannapi ।
    indriyāṇīndriyārtheṣu vartanta iti dhārayan ॥ 5-9॥

    ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
    लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ५-१०॥

    brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ ।
    lipyate na sa pāpena padmapatramivāmbhasā ॥ 5-10॥

    कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
    योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ५-११॥

    kāyena manasā buddhyā kevalairindriyairapi ।
    yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ॥ 5-11॥

    युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
    अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ ५-१२॥

    yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm ।
    ayuktaḥ kāmakāreṇa phale sakto nibadhyate ॥ 5-12॥

    सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
    नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ ५-१३॥

    sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī ।
    navadvāre pure dehī naiva kurvanna kārayan ॥ 5-13॥

    न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
    न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ ५-१४॥

    na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ ।
    na karmaphalasaṃyogaṃ svabhāvastu pravartate ॥ 5-14॥

    नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
    अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ ५-१५॥

    nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ ।
    ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ॥ 5-15॥

    ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
    तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ ५-१६॥

    jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ ।
    teṣāmādityavajjñānaṃ prakāśayati tatparam ॥ 5-16॥

    तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
    गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ ५-१७॥

    tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ ।
    gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ॥ 5-17॥

    विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
    शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ ५-१८॥

    vidyāvinayasampanne brāhmaṇe gavi hastini ।
    śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ॥ 5-18॥

    इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
    निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ ५-१९॥

    ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ ।
    nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ ॥ 5-19॥

    न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
    स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ ५-२०॥

    na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam ।
    sthirabuddhirasammūḍho brahmavid brahmaṇi sthitaḥ ॥ 5-20॥

    बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
    स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ ५-२१॥

    bāhyasparśeṣvasaktātmā vindatyātmani yatsukham ।
    sa brahmayogayuktātmā sukhamakṣayamaśnute ॥ 5-21॥

    ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
    आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ ५-२२॥

    ye hi saṃsparśajā bhogā duḥkhayonaya eva te ।
    ādyantavantaḥ kaunteya na teṣu ramate budhaḥ ॥ 5-22॥

    शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।
    कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ ५-२३॥

    śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt ।
    kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ॥ 5-23॥

    योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
    स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ ५-२४॥

    yo'ntaḥsukho'ntarārāmastathāntarjyotireva yaḥ ।
    sa yogī brahmanirvāṇaṃ brahmabhūto'dhigacchati ॥ 5-24॥

    लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
    छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ ५-२५॥

    labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ ।
    chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ॥ 5-25॥

    कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
    अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ ५-२६॥

    kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām ।
    abhito brahmanirvāṇaṃ vartate viditātmanām ॥ 5-26॥

    स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
    प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ ५-२७॥

    sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ ।
    prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ॥ 5-27॥

    यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
    विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ ५-२८॥

    yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ ।
    vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ॥ 5-28॥

    भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
    सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ ५-२९॥

    bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram ।
    suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ॥ 5-29॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    संन्यासयोगो नाम पञ्चमोऽध्यायः ॥ ५॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    saṃnyāsayogo nāma pañcamo'dhyāyaḥ ॥ 5॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact