Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    साङ्ख्ययोगः

    Sāṅkhyayogaḥ

    अथ द्वितीयोऽध्यायः । साङ्ख्ययोगः

    atha dvitīyo'dhyāyaḥ । sāṅkhyayogaḥ

    सञ्जय उवाच ।

    sañjaya uvāca ।

    तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
    विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २-१॥

    taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam ।
    viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ ॥ 2-1॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
    अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २-२॥

    kutastvā kaśmalamidaṃ viṣame samupasthitam ।
    anāryajuṣṭamasvargyamakīrtikaramarjuna ॥ 2-2॥

    क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
    क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ २-३॥

    klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate ।
    kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa ॥ 2-3॥

    अर्जुन उवाच ।

    arjuna uvāca ।

    कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।
    इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ २-४॥

    kathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana ।
    iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ॥ 2-4॥

    गुरूनहत्वा हि महानुभावान्
    श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
    हत्वार्थकामांस्तु गुरूनिहैव
    भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ २-५॥

    gurūnahatvā hi mahānubhāvān
    śreyo bhoktuṃ bhaikṣyamapīha loke ।
    hatvārthakāmāṃstu gurūnihaiva
    bhuñjīya bhogān rudhirapradigdhān ॥ 2-5॥

    न चैतद्विद्मः कतरन्नो गरीयो
    यद्वा जयेम यदि वा नो जयेयुः ।
    यानेव हत्वा न जिजीविषामस्-
    तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ २-६॥

    na caitadvidmaḥ kataranno garīyo
    yadvā jayema yadi vā no jayeyuḥ ।
    yāneva hatvā na jijīviṣāmas-
    te'vasthitāḥ pramukhe dhārtarāṣṭrāḥ ॥ 2-6॥

    कार्पण्यदोषोपहतस्वभावः
    पृच्छामि त्वां धर्मसम्मूढचेताः ।
    यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
    शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ २-७॥

    kārpaṇyadoṣopahatasvabhāvaḥ
    pṛcchāmi tvāṃ dharmasammūḍhacetāḥ ।
    yacchreyaḥ syānniścitaṃ brūhi tanme
    śiṣyaste'haṃ śādhi māṃ tvāṃ prapannam ॥ 2-7॥

    न हि प्रपश्यामि ममापनुद्याद्
    यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
    अवाप्य भूमावसपत्नमृद्धं
    राज्यं सुराणामपि चाधिपत्यम् ॥ २-८॥

    na hi prapaśyāmi mamāpanudyād
    yacchokamucchoṣaṇamindriyāṇām ।
    avāpya bhūmāvasapatnamṛddhaṃ
    rājyaṃ surāṇāmapi cādhipatyam ॥ 2-8॥

    सञ्जय उवाच ।

    sañjaya uvāca ।

    एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।
    न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ २-९॥

    evamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapa ।
    na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha ॥ 2-9॥

    तमुवाच हृषीकेशः प्रहसन्निव भारत ।
    सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ २-१०॥

    tamuvāca hṛṣīkeśaḥ prahasanniva bhārata ।
    senayorubhayormadhye viṣīdantamidaṃ vacaḥ ॥ 2-10॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
    गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ २-११॥

    aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase ।
    gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ॥ 2-11॥

    न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
    न चैव न भविष्यामः सर्वे वयमतः परम् ॥ २-१२॥

    na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ ।
    na caiva na bhaviṣyāmaḥ sarve vayamataḥ param ॥ 2-12॥

    देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
    तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ २-१३॥

    dehino'sminyathā dehe kaumāraṃ yauvanaṃ jarā ।
    tathā dehāntaraprāptirdhīrastatra na muhyati ॥ 2-13॥

    मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
    आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ २-१४॥

    mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ ।
    āgamāpāyino'nityāstāṃstitikṣasva bhārata ॥ 2-14॥

    यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
    समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ २-१५॥

    yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha ।
    samaduḥkhasukhaṃ dhīraṃ so'mṛtatvāya kalpate ॥ 2-15॥

    नासतो विद्यते भावो नाभावो विद्यते सतः ।
    उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ २-१६॥

    nāsato vidyate bhāvo nābhāvo vidyate sataḥ ।
    ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ ॥ 2-16॥

    अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
    विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ २-१७॥

    avināśi tu tadviddhi yena sarvamidaṃ tatam ।
    vināśamavyayasyāsya na kaścitkartumarhati ॥ 2-17॥

    अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
    अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ २-१८॥

    antavanta ime dehā nityasyoktāḥ śarīriṇaḥ ।
    anāśino'prameyasya tasmādyudhyasva bhārata ॥ 2-18॥

    य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
    उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ २-१९॥

    ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam ।
    ubhau tau na vijānīto nāyaṃ hanti na hanyate ॥ 2-19॥

    न जायते म्रियते वा कदाचिन्
    नायं भूत्वा भविता वा न भूयः ।
    अजो नित्यः शाश्वतोऽयं पुराणो
    न हन्यते हन्यमाने शरीरे ॥ २-२०॥

    na jāyate mriyate vā kadācin
    nāyaṃ bhūtvā bhavitā vā na bhūyaḥ ।
    ajo nityaḥ śāśvato'yaṃ purāṇo
    na hanyate hanyamāne śarīre ॥ 2-20॥

    वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
    कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २-२१॥

    vedāvināśinaṃ nityaṃ ya enamajamavyayam ।
    kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ॥ 2-21॥

    वासांसि जीर्णानि यथा विहाय
    नवानि गृह्णाति नरोऽपराणि ।
    तथा शरीराणि विहाय जीर्णा-
    न्यन्यानि संयाति नवानि देही ॥ २-२२॥

    vāsāṃsi jīrṇāni yathā vihāya
    navāni gṛhṇāti naro'parāṇi ।
    tathā śarīrāṇi vihāya jīrṇā-
    nyanyāni saṃyāti navāni dehī ॥ 2-22॥

    नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
    न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २-२३॥

    nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ ।
    na cainaṃ kledayantyāpo na śoṣayati mārutaḥ ॥ 2-23॥

    अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
    नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २-२४॥

    acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca ।
    nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātanaḥ ॥ 2-24॥

    अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
    तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २-२५॥

    avyakto'yamacintyo'yamavikāryo'yamucyate ।
    tasmādevaṃ viditvainaṃ nānuśocitumarhasi ॥ 2-25॥

    अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
    तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २-२६॥

    atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam ।
    tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi ॥ 2-26॥

    जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
    तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २-२७॥

    jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca ।
    tasmādaparihārye'rthe na tvaṃ śocitumarhasi ॥ 2-27॥

    अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
    अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २-२८॥

    avyaktādīni bhūtāni vyaktamadhyāni bhārata ।
    avyaktanidhanānyeva tatra kā paridevanā ॥ 2-28॥

    आश्चर्यवत्पश्यति कश्चिदेन-
    माश्चर्यवद्वदति तथैव चान्यः ।
    आश्चर्यवच्चैनमन्यः श‍ृणोति
    श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २-२९॥

    āścaryavatpaśyati kaścidena-
    māścaryavadvadati tathaiva cānyaḥ ।
    āścaryavaccainamanyaḥ śṛṇoti
    śrutvāpyenaṃ veda na caiva kaścit ॥ 2-29॥

    देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
    तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ २-३०॥

    dehī nityamavadhyo'yaṃ dehe sarvasya bhārata ।
    tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi ॥ 2-30॥

    स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
    धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ २-३१॥

    svadharmamapi cāvekṣya na vikampitumarhasi ।
    dharmyāddhi yuddhācchreyo'nyatkṣatriyasya na vidyate ॥ 2-31॥

    यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
    सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ २-३२॥

    yadṛcchayā copapannaṃ svargadvāramapāvṛtam ।
    sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ॥ 2-32॥

    अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
    ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ २-३३॥

    atha cettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasi ।
    tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi ॥ 2-33॥

    अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
    सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ २-३४॥

    akīrtiṃ cāpi bhūtāni kathayiṣyanti te'vyayām ।
    sambhāvitasya cākīrtirmaraṇādatiricyate ॥ 2-34॥

    भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
    येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ २-३५॥

    bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ ।
    yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ॥ 2-35॥

    अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
    निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ २-३६॥

    avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ ।
    nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ॥ 2-36॥

    हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
    तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ २-३७॥

    hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm ।
    tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ॥ 2-37॥

    सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
    ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ २-३८॥

    sukhaduḥkhe same kṛtvā lābhālābhau jayājayau ।
    tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ॥ 2-38॥

    एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां श‍ृणु ।
    बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ २-३९॥

    eṣā te'bhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu ।
    buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ॥ 2-39॥

    नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
    स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ २-४०॥

    nehābhikramanāśo'sti pratyavāyo na vidyate ।
    svalpamapyasya dharmasya trāyate mahato bhayāt ॥ 2-40॥

    व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
    बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ २-४१॥

    vyavasāyātmikā buddhirekeha kurunandana ।
    bahuśākhā hyanantāśca buddhayo'vyavasāyinām ॥ 2-41॥

    यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
    वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ २-४२॥

    yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ ।
    vedavādaratāḥ pārtha nānyadastīti vādinaḥ ॥ 2-42॥

    कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
    क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ २-४३॥

    kāmātmānaḥ svargaparā janmakarmaphalapradām ।
    kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati ॥ 2-43॥

    भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
    व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ २-४४॥

    bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām ।
    vyavasāyātmikā buddhiḥ samādhau na vidhīyate ॥ 2-44॥

    त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
    निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ २-४५॥

    traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna ।
    nirdvandvo nityasattvastho niryogakṣema ātmavān ॥ 2-45॥

    यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।
    तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ २-४६॥

    yāvānartha udapāne sarvataḥ samplutodake ।
    tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ ॥ 2-46॥

    कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
    मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ २-४७॥

    karmaṇyevādhikāraste mā phaleṣu kadācana ।
    mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi ॥ 2-47॥

    योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
    सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ २-४८॥

    yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya ।
    siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ॥ 2-48॥

    दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
    बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ २-४९॥

    dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya ।
    buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ॥ 2-49॥

    बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
    तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ २-५०॥

    buddhiyukto jahātīha ubhe sukṛtaduṣkṛte ।
    tasmādyogāya yujyasva yogaḥ karmasu kauśalam ॥ 2-50॥

    कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
    जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ २-५१॥

    karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ ।
    janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam ॥ 2-51॥

    यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
    तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ २-५२॥

    yadā te mohakalilaṃ buddhirvyatitariṣyati ।
    tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ॥ 2-52॥

    श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
    समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ २-५३॥

    śrutivipratipannā te yadā sthāsyati niścalā ।
    samādhāvacalā buddhistadā yogamavāpsyasi ॥ 2-53॥

    अर्जुन उवाच ।

    arjuna uvāca ।

    स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
    स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ २-५४॥

    sthitaprajñasya kā bhāṣā samādhisthasya keśava ।
    sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim ॥ 2-54॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
    आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ २-५५॥

    prajahāti yadā kāmānsarvānpārtha manogatān ।
    ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ॥ 2-55॥

    दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
    वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २-५६॥

    duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ ।
    vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ॥ 2-56॥

    यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
    नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५७॥

    yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham ।
    nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ॥ 2-57॥

    यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
    इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८॥

    yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśaḥ ।
    indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ॥ 2-58॥

    विषया विनिवर्तन्ते निराहारस्य देहिनः ।
    रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ २-५९॥

    viṣayā vinivartante nirāhārasya dehinaḥ ।
    rasavarjaṃ raso'pyasya paraṃ dṛṣṭvā nivartate ॥ 2-59॥

    यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
    इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ २-६०॥

    yatato hyapi kaunteya puruṣasya vipaścitaḥ ।
    indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ॥ 2-60॥

    तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
    वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१॥

    tāni sarvāṇi saṃyamya yukta āsīta matparaḥ ।
    vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ॥ 2-61॥

    ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
    सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ २-६२॥

    dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate ।
    saṅgātsañjāyate kāmaḥ kāmātkrodho'bhijāyate ॥ 2-62॥

    क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
    स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ २-६३॥

    krodhādbhavati sammohaḥ sammohātsmṛtivibhramaḥ ।
    smṛtibhraṃśād buddhināśo buddhināśātpraṇaśyati ॥ 2-63॥

    रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । orवियुक्तैस्तु
    आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ २-६४॥

    rāgadveṣavimuktaistu viṣayānindriyaiścaran । orviyuktaistu
    ātmavaśyairvidheyātmā prasādamadhigacchati ॥ 2-64॥

    प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
    प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ २-६५॥

    prasāde sarvaduḥkhānāṃ hānirasyopajāyate ।
    prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate ॥ 2-65॥

    नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
    न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ २-६६॥

    nāsti buddhirayuktasya na cāyuktasya bhāvanā ।
    na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ॥ 2-66॥

    इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
    तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ २-६७॥

    indriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate ।
    tadasya harati prajñāṃ vāyurnāvamivāmbhasi ॥ 2-67॥

    तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
    इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८॥

    tasmādyasya mahābāho nigṛhītāni sarvaśaḥ ।
    indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ॥ 2-68॥

    या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
    यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २-६९॥

    yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī ।
    yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ॥ 2-69॥

    आपूर्यमाणमचलप्रतिष्ठं
    समुद्रमापः प्रविशन्ति यद्वत् ।
    तद्वत्कामा यं प्रविशन्ति सर्वे
    स शान्तिमाप्नोति न कामकामी ॥ २-७०॥

    āpūryamāṇamacalapratiṣṭhaṃ
    samudramāpaḥ praviśanti yadvat ।
    tadvatkāmā yaṃ praviśanti sarve
    sa śāntimāpnoti na kāmakāmī ॥ 2-70॥

    विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
    निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ २-७१॥

    vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ ।
    nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ॥ 2-71॥

    एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
    स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ २-७२॥

    eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati ।
    sthitvāsyāmantakāle'pi brahmanirvāṇamṛcchati ॥ 2-72॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    साङ्ख्ययोगो नाम द्वितीयोऽध्यायः ॥ २॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    sāṅkhyayogo nāma dvitīyo'dhyāyaḥ ॥ 2॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact