Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    ॥ श्रीमद्भगवद्गीता ॥
    ॥ ॐ श्री परमात्मने नमः ॥
    ॥ अथ श्रीमद्भगवद्गीता ॥

    ॥ śrīmadbhagavadgītā ॥
    ॥ Om̃ śrī paramātmane namaḥ ॥
    ॥ atha śrīmadbhagavadgītā ॥

    अर्जुनविषादयोगः

    Arjunaviṣādayogaḥ

    अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः

    atha prathamo'dhyāyaḥ । arjunaviṣādayogaḥ

    धृतराष्ट्र उवाच ।

    dhṛtarāṣṭra uvāca ।

    धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
    मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १-१॥

    dharmakṣetre kurukṣetre samavetā yuyutsavaḥ ।
    māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ॥ 1-1॥

    सञ्जय उवाच ।

    sañjaya uvāca ।

    दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
    आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ १-२॥

    dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā ।
    ācāryamupasaṅgamya rājā vacanamabravīt ॥ 1-2॥

    पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
    व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ १-३॥

    paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm ।
    vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā ॥ 1-3॥

    अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
    युयुधानो विराटश्च द्रुपदश्च महारथः ॥ १-४॥

    atra śūrā maheṣvāsā bhīmārjunasamā yudhi ।
    yuyudhāno virāṭaśca drupadaśca mahārathaḥ ॥ 1-4॥

    धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
    पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ १-५॥

    dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān ।
    purujitkuntibhojaśca śaibyaśca narapuṅgavaḥ ॥ 1-5॥

    युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
    सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ १-६॥

    yudhāmanyuśca vikrānta uttamaujāśca vīryavān ।
    saubhadro draupadeyāśca sarva eva mahārathāḥ ॥ 1-6॥

    अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
    नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ १-७॥

    asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama ।
    nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te ॥ 1-7॥

    भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
    अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ १-८॥

    bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ ।
    aśvatthāmā vikarṇaśca saumadattistathaiva ca ॥ 1-8॥

    अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
    नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ १-९॥

    anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ ।
    nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ॥ 1-9॥

    अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
    पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १-१०॥

    aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam ।
    paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ॥ 1-10॥

    अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
    भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ १-११॥

    ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ ।
    bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ॥ 1-11॥

    तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
    सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १-१२॥

    tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ ।
    siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ॥ 1-12॥

    ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
    सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १-१३॥

    tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ ।
    sahasaivābhyahanyanta sa śabdastumulo'bhavat ॥ 1-13॥

    ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
    माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १-१४॥

    tataḥ śvetairhayairyukte mahati syandane sthitau ।
    mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ॥ 1-14॥

    पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
    पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १-१५॥

    pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ ।
    pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ॥ 1-15॥

    अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
    नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १-१६॥

    anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ ।
    nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ॥ 1-16॥

    काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
    धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १-१७॥

    kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ ।
    dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ॥ 1-17॥

    द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
    सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १-१८॥

    drupado draupadeyāśca sarvaśaḥ pṛthivīpate ।
    saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ॥ 1-18॥

    स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
    नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥ १-१९॥ orलो व्यनु

    sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat ।
    nabhaśca pṛthivīṃ caiva tumulo'bhyanunādayan ॥ 1-19॥ orlo vyanu

    अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
    प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ १-२०॥

    atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ ।
    pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ॥ 1-20॥

    हृषीकेशं तदा वाक्यमिदमाह महीपते ।

    hṛṣīkeśaṃ tadā vākyamidamāha mahīpate ।

    अर्जुन उवाच ।

    arjuna uvāca ।

    सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ १-२१॥

    senayorubhayormadhye rathaṃ sthāpaya me'cyuta ॥ 1-21॥

    यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
    कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ १-२२॥

    yāvadetānnirīkṣe'haṃ yoddhukāmānavasthitān ।
    kairmayā saha yoddhavyamasmin raṇasamudyame ॥ 1-22॥

    योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
    धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ १-२३॥

    yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ ।
    dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ॥ 1-23॥

    सञ्जय उवाच ।

    sañjaya uvāca ।

    एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
    सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ १-२४॥

    evamukto hṛṣīkeśo guḍākeśena bhārata ।
    senayorubhayormadhye sthāpayitvā rathottamam ॥ 1-24॥

    भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
    उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ १-२५॥

    bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām ।
    uvāca pārtha paśyaitānsamavetānkurūniti ॥ 1-25॥

    तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
    आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ १-२६॥

    tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān ।
    ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā ॥ 1-26॥

    श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
    तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ १-२७॥

    śvaśurānsuhṛdaścaiva senayorubhayorapi ।
    tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān ॥ 1-27॥

    कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।

    kṛpayā parayāviṣṭo viṣīdannidamabravīt ।

    अर्जुन उवाच ।

    arjuna uvāca ।

    दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ १-२८॥

    dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ॥ 1-28॥

    सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
    वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ १-२९॥

    sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati ।
    vepathuśca śarīre me romaharṣaśca jāyate ॥ 1-29॥

    गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
    न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ १-३०॥

    gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate ।
    na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ ॥ 1-30॥

    निमित्तानि च पश्यामि विपरीतानि केशव ।
    न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ १-३१॥

    nimittāni ca paśyāmi viparītāni keśava ।
    na ca śreyo'nupaśyāmi hatvā svajanamāhave ॥ 1-31॥

    न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
    किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ १-३२॥

    na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca ।
    kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ॥ 1-32॥

    येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
    त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ १-३३॥

    yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca ।
    ta ime'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca ॥ 1-33॥

    आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
    मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ १-३४॥

    ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ ।
    mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ॥ 1-34॥

    एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
    अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ १-३५॥

    etānna hantumicchāmi ghnato'pi madhusūdana ।
    api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ॥ 1-35॥

    निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
    पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ १-३६॥

    nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana ।
    pāpamevāśrayedasmānhatvaitānātatāyinaḥ ॥ 1-36॥

    तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।
    स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ १-३७॥

    tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān ।
    svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ॥ 1-37॥

    यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
    कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ १-३८॥

    yadyapyete na paśyanti lobhopahatacetasaḥ ।
    kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam ॥ 1-38॥

    कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
    कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ १-३९॥

    kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum ।
    kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ॥ 1-39॥

    कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
    धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ १-४०॥

    kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ ।
    dharme naṣṭe kulaṃ kṛtsnamadharmo'bhibhavatyuta ॥ 1-40॥

    अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
    स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ १-४१॥

    adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ ।
    strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ॥ 1-41॥

    सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
    पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ १-४२॥

    saṅkaro narakāyaiva kulaghnānāṃ kulasya ca ।
    patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ॥ 1-42॥

    दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
    उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ १-४३॥

    doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ ।
    utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ॥ 1-43॥

    उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
    नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ १-४४॥orनरकेऽनियतं

    utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana ।
    narake niyataṃ vāso bhavatītyanuśuśruma ॥ 1-44॥ornarake'niyataṃ

    अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
    यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ १-४५॥

    aho bata mahatpāpaṃ kartuṃ vyavasitā vayam ।
    yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ॥ 1-45॥

    यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
    धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ १-४६॥

    yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ ।
    dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet ॥ 1-46॥

    सञ्जय उवाच ।

    sañjaya uvāca ।

    एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
    विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ १-४७॥

    evamuktvārjunaḥ saṅkhye rathopastha upāviśat ।
    visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ॥ 1-47॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    arjunaviṣādayogo nāma prathamo'dhyāyaḥ ॥ 1॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact