Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    आत्मसंयमयोगः

    Ātmasaṃyamayogaḥ

    अथ षष्ठोऽध्यायः । आत्मसंयमयोगः

    atha ṣaṣṭho'dhyāyaḥ । ātmasaṃyamayogaḥ

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
    स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ ६-१॥

    anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ ।
    sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ ॥ 6-1॥

    यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
    न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ ६-२॥

    yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava ।
    na hyasaṃnyastasaṅkalpo yogī bhavati kaścana ॥ 6-2॥

    आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
    योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ६-३॥

    ārurukṣormuneryogaṃ karma kāraṇamucyate ।
    yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ॥ 6-3॥

    यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
    सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ ६-४॥

    yadā hi nendriyārtheṣu na karmasvanuṣajjate ।
    sarvasaṅkalpasaṃnyāsī yogārūḍhastadocyate ॥ 6-4॥

    उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
    आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ६-५॥

    uddharedātmanātmānaṃ nātmānamavasādayet ।
    ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ॥ 6-5॥

    बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
    अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६-६॥

    bandhurātmātmanastasya yenātmaivātmanā jitaḥ ।
    anātmanastu śatrutve vartetātmaiva śatruvat ॥ 6-6॥

    जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
    शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ६-७॥

    jitātmanaḥ praśāntasya paramātmā samāhitaḥ ।
    śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ ॥ 6-7॥

    ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
    युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ ६-८॥

    jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ ।
    yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ॥ 6-8॥

    सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
    साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ६-९॥

    suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu ।
    sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ॥ 6-9॥

    योगी युञ्जीत सततमात्मानं रहसि स्थितः ।
    एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ ६-१०॥

    yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ ।
    ekākī yatacittātmā nirāśīraparigrahaḥ ॥ 6-10॥

    शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
    नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ६-११॥

    śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ ।
    nātyucchritaṃ nātinīcaṃ cailājinakuśottaram ॥ 6-11॥

    तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
    उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ ६-१२॥

    tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ ।
    upaviśyāsane yuñjyādyogamātmaviśuddhaye ॥ 6-12॥

    समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
    सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ ६-१३॥

    samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ ।
    samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan ॥ 6-13॥

    प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।
    मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ ६-१४॥

    praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ ।
    manaḥ saṃyamya maccitto yukta āsīta matparaḥ ॥ 6-14॥

    युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
    शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ ६-१५॥

    yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ ।
    śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati ॥ 6-15॥

    नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
    न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ ६-१६॥

    nātyaśnatastu yogo'sti na caikāntamanaśnataḥ ।
    na cātisvapnaśīlasya jāgrato naiva cārjuna ॥ 6-16॥

    युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
    युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ ६-१७॥

    yuktāhāravihārasya yuktaceṣṭasya karmasu ।
    yuktasvapnāvabodhasya yogo bhavati duḥkhahā ॥ 6-17॥

    यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
    निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ ६-१८॥

    yadā viniyataṃ cittamātmanyevāvatiṣṭhate ।
    niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ॥ 6-18॥

    यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
    योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ ६-१९॥

    yathā dīpo nivātastho neṅgate sopamā smṛtā ।
    yogino yatacittasya yuñjato yogamātmanaḥ ॥ 6-19॥

    यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
    यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ ६-२०॥

    yatroparamate cittaṃ niruddhaṃ yogasevayā ।
    yatra caivātmanātmānaṃ paśyannātmani tuṣyati ॥ 6-20॥

    सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।
    वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ ६-२१॥

    sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam ।
    vetti yatra na caivāyaṃ sthitaścalati tattvataḥ ॥ 6-21॥

    यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
    यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ ६-२२॥

    yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ ।
    yasminsthito na duḥkhena guruṇāpi vicālyate ॥ 6-22॥

    तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् ।
    स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ ६-२३॥

    taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam ।
    sa niścayena yoktavyo yogo'nirviṇṇacetasā ॥ 6-23॥

    सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
    मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ ६-२४॥

    saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ ।
    manasaivendriyagrāmaṃ viniyamya samantataḥ ॥ 6-24॥

    शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।
    आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ ६-२५॥

    śanaiḥ śanairuparamed buddhyā dhṛtigṛhītayā ।
    ātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayet ॥ 6-25॥

    यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
    ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ ६-२६॥

    yato yato niścarati manaścañcalamasthiram ।
    tatastato niyamyaitadātmanyeva vaśaṃ nayet ॥ 6-26॥

    प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
    उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ ६-२७॥

    praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam ।
    upaiti śāntarajasaṃ brahmabhūtamakalmaṣam ॥ 6-27॥

    युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।
    सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ ६-२८॥

    yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ ।
    sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute ॥ 6-28॥

    सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
    ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ ६-२९॥

    sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani ।
    īkṣate yogayuktātmā sarvatra samadarśanaḥ ॥ 6-29॥

    यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
    तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ६-३०॥

    yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati ।
    tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ॥ 6-30॥

    सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
    सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ६-३१॥

    sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ ।
    sarvathā vartamāno'pi sa yogī mayi vartate ॥ 6-31॥

    आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
    सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ६-३२॥

    ātmaupamyena sarvatra samaṃ paśyati yo'rjuna ।
    sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ॥ 6-32॥

    अर्जुन उवाच ।

    arjuna uvāca ।

    योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
    एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ६-३३॥

    yo'yaṃ yogastvayā proktaḥ sāmyena madhusūdana ।
    etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām ॥ 6-33॥

    चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।
    तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ६-३४॥

    cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham ।
    tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram ॥ 6-34॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
    अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ६-३५॥

    asaṃśayaṃ mahābāho mano durnigrahaṃ calam ।
    abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ॥ 6-35॥

    असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
    वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ६-३६॥

    asaṃyatātmanā yogo duṣprāpa iti me matiḥ ।
    vaśyātmanā tu yatatā śakyo'vāptumupāyataḥ ॥ 6-36॥

    अर्जुन उवाच ।

    arjuna uvāca ।

    अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
    अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ६-३७॥

    ayatiḥ śraddhayopeto yogāccalitamānasaḥ ।
    aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ॥ 6-37॥

    कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
    अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ६-३८॥

    kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati ।
    apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ॥ 6-38॥

    एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।
    त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ ६-३९॥

    etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ ।
    tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate ॥ 6-39॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
    न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति ॥ ६-४०॥

    pārtha naiveha nāmutra vināśastasya vidyate ।
    na hi kalyāṇakṛtkaścid durgatiṃ tāta gacchati ॥ 6-40॥

    प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
    शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ६-४१॥

    prāpya puṇyakṛtāṃ lokānuṣitvā śāśvatīḥ samāḥ ।
    śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo'bhijāyate ॥ 6-41॥

    अथवा योगिनामेव कुले भवति धीमताम् ।
    एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ६-४२॥

    athavā yogināmeva kule bhavati dhīmatām ।
    etaddhi durlabhataraṃ loke janma yadīdṛśam ॥ 6-42॥

    तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
    यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ६-४३॥

    tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam ।
    yatate ca tato bhūyaḥ saṃsiddhau kurunandana ॥ 6-43॥

    पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
    जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ६-४४॥

    pūrvābhyāsena tenaiva hriyate hyavaśo'pi saḥ ।
    jijñāsurapi yogasya śabdabrahmātivartate ॥ 6-44॥

    प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
    अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ६-४५॥

    prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ ।
    anekajanmasaṃsiddhastato yāti parāṃ gatim ॥ 6-45॥

    तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
    कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ६-४६॥

    tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ ।
    karmibhyaścādhiko yogī tasmādyogī bhavārjuna ॥ 6-46॥

    योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
    श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ६-४७॥

    yogināmapi sarveṣāṃ madgatenāntarātmanā ।
    śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ ॥ 6-47॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥ ६॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    ātmasaṃyamayogo nāma ṣaṣṭho'dhyāyaḥ ॥ 6॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact