Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    कर्मयोगः

    Karmayogaḥ

    अथ तृतीयोऽध्यायः । कर्मयोगः

    atha tṛtīyo'dhyāyaḥ । karmayogaḥ

    अर्जुन उवाच ।

    arjuna uvāca ।

    ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
    तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ ३-१॥

    jyāyasī cetkarmaṇaste matā buddhirjanārdana ।
    tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ॥ 3-1॥

    व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
    तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ ३-२॥

    vyāmiśreṇeva vākyena buddhiṃ mohayasīva me ।
    tadekaṃ vada niścitya yena śreyo'hamāpnuyām ॥ 3-2॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
    ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ ३-३॥

    loke'smin dvividhā niṣṭhā purā proktā mayānagha ।
    jñānayogena sāṅkhyānāṃ karmayogena yoginām ॥ 3-3॥

    न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
    न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ३-४॥

    na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute ।
    na ca saṃnyasanādeva siddhiṃ samadhigacchati ॥ 3-4॥

    न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
    कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ३-५॥

    na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt ।
    kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ॥ 3-5॥

    कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
    इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ३-६॥

    karmendriyāṇi saṃyamya ya āste manasā smaran ।
    indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate ॥ 3-6॥

    यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
    कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ३-७॥

    yastvindriyāṇi manasā niyamyārabhate'rjuna ।
    karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ॥ 3-7॥

    नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
    शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ३-८॥

    niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ ।
    śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ ॥ 3-8॥

    यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
    तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ३-९॥

    yajñārthātkarmaṇo'nyatra loko'yaṃ karmabandhanaḥ ।
    tadarthaṃ karma kaunteya muktasaṅgaḥ samācara ॥ 3-9॥

    सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
    अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ ३-१०॥

    sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ ।
    anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk ॥ 3-10॥

    देवान्भावयतानेन ते देवा भावयन्तु वः ।
    परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ३-११॥

    devānbhāvayatānena te devā bhāvayantu vaḥ ।
    parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ॥ 3-11॥

    इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।
    तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ ३-१२॥

    iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ ।
    tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ॥ 3-12॥

    यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
    भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ ३-१३॥

    yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ ।
    bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ॥ 3-13॥

    अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
    यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ ३-१४॥

    annādbhavanti bhūtāni parjanyādannasambhavaḥ ।
    yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ॥ 3-14॥

    कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
    तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ ३-१५॥

    karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam ।
    tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam ॥ 3-15॥

    एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
    अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ ३-१६॥

    evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ ।
    aghāyurindriyārāmo moghaṃ pārtha sa jīvati ॥ 3-16॥

    यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
    आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ ३-१७॥

    yastvātmaratireva syādātmatṛptaśca mānavaḥ ।
    ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ॥ 3-17॥

    नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
    न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ ३-१८॥

    naiva tasya kṛtenārtho nākṛteneha kaścana ।
    na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ॥ 3-18॥

    तस्मादसक्तः सततं कार्यं कर्म समाचर ।
    असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ ३-१९॥

    tasmādasaktaḥ satataṃ kāryaṃ karma samācara ।
    asakto hyācarankarma paramāpnoti pūruṣaḥ ॥ 3-19॥

    कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
    लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ ३-२०॥

    karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ ।
    lokasaṅgrahamevāpi sampaśyankartumarhasi ॥ 3-20॥

    यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
    स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ३-२१॥

    yadyadācarati śreṣṭhastattadevetaro janaḥ ।
    sa yatpramāṇaṃ kurute lokastadanuvartate ॥ 3-21॥

    न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
    नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ ३-२२॥

    na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana ।
    nānavāptamavāptavyaṃ varta eva ca karmaṇi ॥ 3-22॥

    यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
    मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ३-२३॥

    yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ ।
    mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ॥ 3-23॥

    उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
    सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ ३-२४॥

    utsīdeyurime lokā na kuryāṃ karma cedaham ।
    saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ॥ 3-24॥

    सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
    कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥ ३-२५॥

    saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata ।
    kuryādvidvāṃstathāsaktaścikīrṣurlokasaṅgraham ॥ 3-25॥

    न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
    जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ ३-२६॥

    na buddhibhedaṃ janayedajñānāṃ karmasaṅginām ।
    joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran ॥ 3-26॥

    प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
    अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ ३-२७॥

    prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ।
    ahaṅkāravimūḍhātmā kartāhamiti manyate ॥ 3-27॥

    तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
    गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ ३-२८॥

    tattvavittu mahābāho guṇakarmavibhāgayoḥ ।
    guṇā guṇeṣu vartanta iti matvā na sajjate ॥ 3-28॥

    प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।
    तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ ३-२९॥

    prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu ।
    tānakṛtsnavido mandānkṛtsnavinna vicālayet ॥ 3-29॥

    मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
    निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३-३०॥

    mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā ।
    nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ॥ 3-30॥

    ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
    श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३-३१॥

    ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ ।
    śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ ॥ 3-31॥

    ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
    सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३-३२॥

    ye tvetadabhyasūyanto nānutiṣṭhanti me matam ।
    sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ ॥ 3-32॥

    सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
    प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३-३३॥

    sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi ।
    prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ॥ 3-33॥

    इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
    तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३-३४॥

    indriyasyendriyasyārthe rāgadveṣau vyavasthitau ।
    tayorna vaśamāgacchettau hyasya paripanthinau ॥ 3-34॥

    श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
    स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३-३५॥

    śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt ।
    svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ॥ 3-35॥

    अर्जुन उवाच ।

    arjuna uvāca ।

    अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
    अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३-३६॥

    atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ ।
    anicchannapi vārṣṇeya balādiva niyojitaḥ ॥ 3-36॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    काम एष क्रोध एष रजोगुणसमुद्भवः ।
    महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३-३७॥

    kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ ।
    mahāśano mahāpāpmā viddhyenamiha vairiṇam ॥ 3-37॥

    धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
    यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३-३८॥

    dhūmenāvriyate vahniryathādarśo malena ca ।
    yatholbenāvṛto garbhastathā tenedamāvṛtam ॥ 3-38॥

    आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
    कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३-३९॥

    āvṛtaṃ jñānametena jñānino nityavairiṇā ।
    kāmarūpeṇa kaunteya duṣpūreṇānalena ca ॥ 3-39॥

    इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
    एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ३-४०॥

    indriyāṇi mano buddhirasyādhiṣṭhānamucyate ।
    etairvimohayatyeṣa jñānamāvṛtya dehinam ॥ 3-40॥

    तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
    पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ३-४१॥

    tasmāttvamindriyāṇyādau niyamya bharatarṣabha ।
    pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam ॥ 3-41॥

    इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
    मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ३-४२॥

    indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ ।
    manasastu parā buddhiryo buddheḥ paratastu saḥ ॥ 3-42॥

    एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
    जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ३-४३॥

    evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā ।
    jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ॥ 3-43॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    कर्मयोगो नाम तृतीयोऽध्यायः ॥ ३॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    karmayogo nāma tṛtīyo'dhyāyaḥ ॥ 3॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact