Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    राजविद्याराजगुह्ययोगः

    Rājavidyārājaguhyayogaḥ

    अथ नवमोऽध्यायः । राजविद्याराजगुह्ययोगः

    atha navamo'dhyāyaḥ । rājavidyārājaguhyayogaḥ

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
    ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ९-१॥

    idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave ।
    jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase'śubhāt ॥ 9-1॥

    राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
    प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ ९-२॥

    rājavidyā rājaguhyaṃ pavitramidamuttamam ।
    pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ॥ 9-2॥

    अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
    अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ९-३॥

    aśraddadhānāḥ puruṣā dharmasyāsya parantapa ।
    aprāpya māṃ nivartante mṛtyusaṃsāravartmani ॥ 9-3॥

    मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
    मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ९-४॥

    mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā ।
    matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ ॥ 9-4॥

    न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
    भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ९-५॥

    na ca matsthāni bhūtāni paśya me yogamaiśvaram ।
    bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ॥ 9-5॥

    यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
    तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ९-६॥

    yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān ।
    tathā sarvāṇi bhūtāni matsthānītyupadhāraya ॥ 9-6॥

    सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
    कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ९-७॥

    sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām ।
    kalpakṣaye punastāni kalpādau visṛjāmyaham ॥ 9-7॥

    प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
    भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ९-८॥

    prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ ।
    bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ॥ 9-8॥

    न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
    उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९-९॥

    na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya ।
    udāsīnavadāsīnamasaktaṃ teṣu karmasu ॥ 9-9॥

    मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
    हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ९-१०॥

    mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram ।
    hetunānena kaunteya jagadviparivartate ॥ 9-10॥

    अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
    परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ९-११॥

    avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam ।
    paraṃ bhāvamajānanto mama bhūtamaheśvaram ॥ 9-11॥

    मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
    राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ ९-१२॥

    moghāśā moghakarmāṇo moghajñānā vicetasaḥ ।
    rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ॥ 9-12॥

    महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
    भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ ९-१३॥

    mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ ।
    bhajantyananyamanaso jñātvā bhūtādimavyayam ॥ 9-13॥

    सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
    नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ ९-१४॥

    satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ ।
    namasyantaśca māṃ bhaktyā nityayuktā upāsate ॥ 9-14॥

    ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
    एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ ९-१५॥

    jñānayajñena cāpyanye yajanto māmupāsate ।
    ekatvena pṛthaktvena bahudhā viśvatomukham ॥ 9-15॥

    अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
    मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ ९-१६॥

    ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham ।
    mantro'hamahamevājyamahamagnirahaṃ hutam ॥ 9-16॥

    पिताहमस्य जगतो माता धाता पितामहः ।
    वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ ९-१७॥

    pitāhamasya jagato mātā dhātā pitāmahaḥ ।
    vedyaṃ pavitramoṅkāra ṛksāma yajureva ca ॥ 9-17॥

    गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
    प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ ९-१८॥

    gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt ।
    prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ॥ 9-18॥

    तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
    अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ ९-१९॥

    tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca ।
    amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna ॥ 9-19॥

    त्रैविद्या मां सोमपाः पूतपापा
    यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
    ते पुण्यमासाद्य सुरेन्द्रलोक-
    मश्नन्ति दिव्यान्दिवि देवभोगान् ॥ ९-२०॥

    traividyā māṃ somapāḥ pūtapāpā
    yajñairiṣṭvā svargatiṃ prārthayante ।
    te puṇyamāsādya surendraloka-
    maśnanti divyāndivi devabhogān ॥ 9-20॥

    ते तं भुक्त्वा स्वर्गलोकं विशालं
    क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
    एवं त्रयीधर्ममनुप्रपन्ना
    गतागतं कामकामा लभन्ते ॥ ९-२१॥

    te taṃ bhuktvā svargalokaṃ viśālaṃ
    kṣīṇe puṇye martyalokaṃ viśanti ।
    evaṃ trayīdharmamanuprapannā
    gatāgataṃ kāmakāmā labhante ॥ 9-21॥

    अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
    तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ९-२२॥

    ananyāścintayanto māṃ ye janāḥ paryupāsate ।
    teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham ॥ 9-22॥

    येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
    तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ९-२३॥

    ye'pyanyadevatā bhaktā yajante śraddhayānvitāḥ ।
    te'pi māmeva kaunteya yajantyavidhipūrvakam ॥ 9-23॥

    अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
    न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ ९-२४॥

    ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca ।
    na tu māmabhijānanti tattvenātaścyavanti te ॥ 9-24॥

    यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
    भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ ९-२५॥

    yānti devavratā devānpitṝnyānti pitṛvratāḥ ।
    bhūtāni yānti bhūtejyā yānti madyājino'pi mām ॥ 9-25॥

    पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
    तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ९-२६॥

    patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati ।
    tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ॥ 9-26॥

    यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
    यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ ९-२७॥

    yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat ।
    yattapasyasi kaunteya tatkuruṣva madarpaṇam ॥ 9-27॥

    शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
    संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ ९-२८॥

    śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ ।
    saṃnyāsayogayuktātmā vimukto māmupaiṣyasi ॥ 9-28॥

    समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
    ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ ९-२९॥

    samo'haṃ sarvabhūteṣu na me dveṣyo'sti na priyaḥ ।
    ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham ॥ 9-29॥

    अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
    साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ९-३०॥

    api cetsudurācāro bhajate māmananyabhāk ।
    sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ॥ 9-30॥

    क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
    कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ९-३१॥

    kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati ।
    kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ॥ 9-31॥

    मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
    स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ९-३२॥

    māṃ hi pārtha vyapāśritya ye'pi syuḥ pāpayonayaḥ ।
    striyo vaiśyāstathā śūdrāste'pi yānti parāṃ gatim ॥ 9-32॥

    किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
    अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ९-३३॥

    kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā ।
    anityamasukhaṃ lokamimaṃ prāpya bhajasva mām ॥ 9-33॥

    मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
    मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ९-३४॥

    manmanā bhava madbhakto madyājī māṃ namaskuru ।
    māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ ॥ 9-34॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥ ९॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    rājavidyārājaguhyayogo nāma navamo'dhyāyaḥ ॥ 9॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact