Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    अक्षरब्रह्मयोगः

    Akṣarabrahmayogaḥ

    अथ अष्टमोऽध्यायः । अक्षरब्रह्मयोगः

    atha aṣṭamo'dhyāyaḥ । akṣarabrahmayogaḥ

    अर्जुन उवाच ।

    arjuna uvāca ।

    किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
    अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ ८-१॥

    kiṃ tad brahma kimadhyātmaṃ kiṃ karma puruṣottama ।
    adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate ॥ 8-1॥

    अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
    प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ ८-२॥

    adhiyajñaḥ kathaṃ ko'tra dehe'sminmadhusūdana ।
    prayāṇakāle ca kathaṃ jñeyo'si niyatātmabhiḥ ॥ 8-2॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
    भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ८-३॥

    akṣaraṃ brahma paramaṃ svabhāvo'dhyātmamucyate ।
    bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ ॥ 8-3॥

    अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
    अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ८-४॥

    adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam ।
    adhiyajño'hamevātra dehe dehabhṛtāṃ vara ॥ 8-4॥

    अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
    यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ८-५॥

    antakāle ca māmeva smaranmuktvā kalevaram ।
    yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ॥ 8-5॥

    यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
    तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ८-६॥

    yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram ।
    taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ॥ 8-6॥

    तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
    मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ८-७॥ orसंशयम्

    tasmātsarveṣu kāleṣu māmanusmara yudhya ca ।
    mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ ॥ 8-7॥ orsaṃśayam

    अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
    परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८-८॥

    abhyāsayogayuktena cetasā nānyagāminā ।
    paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan ॥ 8-8॥

    कविं पुराणमनुशासितार-
    मणोरणीयंसमनुस्मरेद्यः ।
    सर्वस्य धातारमचिन्त्यरूप-
    मादित्यवर्णं तमसः परस्तात् ॥ ८-९॥

    kaviṃ purāṇamanuśāsitāra-
    maṇoraṇīyaṃsamanusmaredyaḥ ।
    sarvasya dhātāramacintyarūpa-
    mādityavarṇaṃ tamasaḥ parastāt ॥ 8-9॥

    प्रयाणकाले मनसाऽचलेन
    भक्त्या युक्तो योगबलेन चैव ।
    भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
    स तं परं पुरुषमुपैति दिव्यम् ॥ ८-१०॥

    prayāṇakāle manasā'calena
    bhaktyā yukto yogabalena caiva ।
    bhruvormadhye prāṇamāveśya samyak
    sa taṃ paraṃ puruṣamupaiti divyam ॥ 8-10॥

    यदक्षरं वेदविदो वदन्ति
    विशन्ति यद्यतयो वीतरागाः ।
    यदिच्छन्तो ब्रह्मचर्यं चरन्ति
    तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ८-११॥

    yadakṣaraṃ vedavido vadanti
    viśanti yadyatayo vītarāgāḥ ।
    yadicchanto brahmacaryaṃ caranti
    tatte padaṃ saṅgraheṇa pravakṣye ॥ 8-11॥

    सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
    मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ ८-१२॥

    sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca ।
    mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām ॥ 8-12॥

    ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
    यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ ८-१३॥

    omityekākṣaraṃ brahma vyāharanmāmanusmaran ।
    yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim ॥ 8-13॥

    अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
    तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ ८-१४॥

    ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ ।
    tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ॥ 8-14॥

    मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
    नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ ८-१५॥

    māmupetya punarjanma duḥkhālayamaśāśvatam ।
    nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ॥ 8-15॥

    आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
    मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ ८-१६॥

    ābrahmabhuvanāllokāḥ punarāvartino'rjuna ।
    māmupetya tu kaunteya punarjanma na vidyate ॥ 8-16॥

    सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः ।
    रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ ८-१७॥

    sahasrayugaparyantamaharyad brahmaṇo viduḥ ।
    rātriṃ yugasahasrāntāṃ te'horātravido janāḥ ॥ 8-17॥

    अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
    रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ ८-१८॥

    avyaktād vyaktayaḥ sarvāḥ prabhavantyaharāgame ।
    rātryāgame pralīyante tatraivāvyaktasaṃjñake ॥ 8-18॥

    भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
    रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ ८-१९॥

    bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate ।
    rātryāgame'vaśaḥ pārtha prabhavatyaharāgame ॥ 8-19॥

    परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
    यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ ८-२०॥

    parastasmāttu bhāvo'nyo'vyakto'vyaktātsanātanaḥ ।
    yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ॥ 8-20॥

    अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
    यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ ८-२१॥

    avyakto'kṣara ityuktastamāhuḥ paramāṃ gatim ।
    yaṃ prāpya na nivartante taddhāma paramaṃ mama ॥ 8-21॥

    पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
    यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ ८-२२॥

    puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā ।
    yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ॥ 8-22॥

    यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
    प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ ८-२३॥

    yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ ।
    prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha ॥ 8-23॥

    अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
    तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ ८-२४॥

    agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam ।
    tatra prayātā gacchanti brahma brahmavido janāḥ ॥ 8-24॥

    धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
    तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ ८-२५॥

    dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam ।
    tatra cāndramasaṃ jyotiryogī prāpya nivartate ॥ 8-25॥

    शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
    एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ ८-२६॥

    śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate ।
    ekayā yātyanāvṛttimanyayāvartate punaḥ ॥ 8-26॥

    नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
    तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ ८-२७॥

    naite sṛtī pārtha jānanyogī muhyati kaścana ।
    tasmātsarveṣu kāleṣu yogayukto bhavārjuna ॥ 8-27॥

    वेदेषु यज्ञेषु तपःसु चैव
    दानेषु यत्पुण्यफलं प्रदिष्टम् ।
    अत्येति तत्सर्वमिदं विदित्वा
    योगी परं स्थानमुपैति चाद्यम् ॥ ८-२८॥

    vedeṣu yajñeṣu tapaḥsu caiva
    dāneṣu yatpuṇyaphalaṃ pradiṣṭam ।
    atyeti tatsarvamidaṃ viditvā
    yogī paraṃ sthānamupaiti cādyam ॥ 8-28॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥ ८॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    akṣarabrahmayogo nāmāṣṭamo'dhyāyaḥ ॥ 8॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact