Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    विश्वरूपदर्शनयोगः

    Viśvarūpadarśanayogaḥ

    अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः

    athaikādaśo'dhyāyaḥ । viśvarūpadarśanayogaḥ

    अर्जुन उवाच ।

    arjuna uvāca ।

    मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
    यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ११-१॥

    madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam ।
    yattvayoktaṃ vacastena moho'yaṃ vigato mama ॥ 11-1॥

    भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
    त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ ११-२॥

    bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā ।
    tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam ॥ 11-2॥

    एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
    द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ११-३॥

    evametadyathāttha tvamātmānaṃ parameśvara ।
    draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama ॥ 11-3॥

    मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
    योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ११-४॥

    manyase yadi tacchakyaṃ mayā draṣṭumiti prabho ।
    yogeśvara tato me tvaṃ darśayātmānamavyayam ॥ 11-4॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
    नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ११-५॥

    paśya me pārtha rūpāṇi śataśo'tha sahasraśaḥ ।
    nānāvidhāni divyāni nānāvarṇākṛtīni ca ॥ 11-5॥

    पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।
    बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ११-६॥

    paśyādityānvasūnrudrānaśvinau marutastathā ।
    bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata ॥ 11-6॥

    इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
    मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥ ११-७॥

    ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram ।
    mama dehe guḍākeśa yaccānyad draṣṭumicchasi ॥ 11-7॥

    न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
    दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ११-८॥

    na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā ।
    divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram ॥ 11-8॥

    सञ्जय उवाच ।

    sañjaya uvāca ।

    एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
    दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ११-९॥

    evamuktvā tato rājanmahāyogeśvaro hariḥ ।
    darśayāmāsa pārthāya paramaṃ rūpamaiśvaram ॥ 11-9॥

    अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।
    अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ ११-१०॥

    anekavaktranayanamanekādbhutadarśanam ।
    anekadivyābharaṇaṃ divyānekodyatāyudham ॥ 11-10॥

    दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
    सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११-११॥

    divyamālyāmbaradharaṃ divyagandhānulepanam ।
    sarvāścaryamayaṃ devamanantaṃ viśvatomukham ॥ 11-11॥

    दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
    यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ ११-१२॥

    divi sūryasahasrasya bhavedyugapadutthitā ।
    yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ ॥ 11-12॥

    तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
    अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ ११-१३॥

    tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā ।
    apaśyaddevadevasya śarīre pāṇḍavastadā ॥ 11-13॥

    ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
    प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ ११-१४॥

    tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ ।
    praṇamya śirasā devaṃ kṛtāñjalirabhāṣata ॥ 11-14॥

    अर्जुन उवाच ।

    arjuna uvāca ।

    पश्यामि देवांस्तव देव देहे
    सर्वांस्तथा भूतविशेषसङ्घान् ।
    ब्रह्माणमीशं कमलासनस्थ-
    मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ ११-१५॥

    paśyāmi devāṃstava deva dehe
    sarvāṃstathā bhūtaviśeṣasaṅghān ।
    brahmāṇamīśaṃ kamalāsanastha-
    mṛṣīṃśca sarvānuragāṃśca divyān ॥ 11-15॥

    अनेकबाहूदरवक्त्रनेत्रं
    पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
    नान्तं न मध्यं न पुनस्तवादिं
    पश्यामि विश्वेश्वर विश्वरूप ॥ ११-१६॥

    anekabāhūdaravaktranetraṃ
    paśyāmi tvāṃ sarvato'nantarūpam ।
    nāntaṃ na madhyaṃ na punastavādiṃ
    paśyāmi viśveśvara viśvarūpa ॥ 11-16॥

    किरीटिनं गदिनं चक्रिणं च
    तेजोराशिं सर्वतो दीप्तिमन्तम् ।
    पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
    दीप्तानलार्कद्युतिमप्रमेयम् ॥ ११-१७॥

    kirīṭinaṃ gadinaṃ cakriṇaṃ ca
    tejorāśiṃ sarvato dīptimantam ।
    paśyāmi tvāṃ durnirīkṣyaṃ samantād
    dīptānalārkadyutimaprameyam ॥ 11-17॥

    त्वमक्षरं परमं वेदितव्यं
    त्वमस्य विश्वस्य परं निधानम् ।
    त्वमव्ययः शाश्वतधर्मगोप्ता
    सनातनस्त्वं पुरुषो मतो मे ॥ ११-१८॥

    tvamakṣaraṃ paramaṃ veditavyaṃ
    tvamasya viśvasya paraṃ nidhānam ।
    tvamavyayaḥ śāśvatadharmagoptā
    sanātanastvaṃ puruṣo mato me ॥ 11-18॥

    अनादिमध्यान्तमनन्तवीर्य-
    मनन्तबाहुं शशिसूर्यनेत्रम् ।
    पश्यामि त्वां दीप्तहुताशवक्त्रं
    स्वतेजसा विश्वमिदं तपन्तम् ॥ ११-१९॥

    anādimadhyāntamanantavīrya-
    manantabāhuṃ śaśisūryanetram ।
    paśyāmi tvāṃ dīptahutāśavaktraṃ
    svatejasā viśvamidaṃ tapantam ॥ 11-19॥

    द्यावापृथिव्योरिदमन्तरं हि
    व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
    दृष्ट्वाद्भुतं रूपमुग्रं तवेदं
    लोकत्रयं प्रव्यथितं महात्मन् ॥ ११-२०॥

    dyāvāpṛthivyoridamantaraṃ hi
    vyāptaṃ tvayaikena diśaśca sarvāḥ ।
    dṛṣṭvādbhutaṃ rūpamugraṃ tavedaṃ
    lokatrayaṃ pravyathitaṃ mahātman ॥ 11-20॥

    अमी हि त्वां सुरसङ्घा विशन्ति
    केचिद्भीताः प्राञ्जलयो गृणन्ति ।
    स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः
    स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ११-२१॥

    amī hi tvāṃ surasaṅghā viśanti
    kecidbhītāḥ prāñjalayo gṛṇanti ।
    svastītyuktvā maharṣisiddhasaṅghāḥ
    stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ॥ 11-21॥

    रुद्रादित्या वसवो ये च साध्या
    विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
    गन्धर्वयक्षासुरसिद्धसङ्घा
    वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ ११-२२॥

    rudrādityā vasavo ye ca sādhyā
    viśve'śvinau marutaścoṣmapāśca ।
    gandharvayakṣāsurasiddhasaṅghā
    vīkṣante tvāṃ vismitāścaiva sarve ॥ 11-22॥

    रूपं महत्ते बहुवक्त्रनेत्रं
    महाबाहो बहुबाहूरुपादम् ।
    बहूदरं बहुदंष्ट्राकरालं
    दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ ११-२३॥

    rūpaṃ mahatte bahuvaktranetraṃ
    mahābāho bahubāhūrupādam ।
    bahūdaraṃ bahudaṃṣṭrākarālaṃ
    dṛṣṭvā lokāḥ pravyathitāstathāham ॥ 11-23॥

    नभःस्पृशं दीप्तमनेकवर्णं
    व्यात्ताननं दीप्तविशालनेत्रम् ।
    दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
    धृतिं न विन्दामि शमं च विष्णो ॥ ११-२४॥

    nabhaḥspṛśaṃ dīptamanekavarṇaṃ
    vyāttānanaṃ dīptaviśālanetram ।
    dṛṣṭvā hi tvāṃ pravyathitāntarātmā
    dhṛtiṃ na vindāmi śamaṃ ca viṣṇo ॥ 11-24॥

    दंष्ट्राकरालानि च ते मुखानि
    दृष्ट्वैव कालानलसन्निभानि ।
    दिशो न जाने न लभे च शर्म
    प्रसीद देवेश जगन्निवास ॥ ११-२५॥

    daṃṣṭrākarālāni ca te mukhāni
    dṛṣṭvaiva kālānalasannibhāni ।
    diśo na jāne na labhe ca śarma
    prasīda deveśa jagannivāsa ॥ 11-25॥

    अमी च त्वां धृतराष्ट्रस्य पुत्राः
    सर्वे सहैवावनिपालसङ्घैः ।
    भीष्मो द्रोणः सूतपुत्रस्तथासौ
    सहास्मदीयैरपि योधमुख्यैः ॥ ११-२६॥

    amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ
    sarve sahaivāvanipālasaṅghaiḥ ।
    bhīṣmo droṇaḥ sūtaputrastathāsau
    sahāsmadīyairapi yodhamukhyaiḥ ॥ 11-26॥

    वक्त्राणि ते त्वरमाणा विशन्ति
    दंष्ट्राकरालानि भयानकानि ।
    केचिद्विलग्ना दशनान्तरेषु
    सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ ११-२७॥

    vaktrāṇi te tvaramāṇā viśanti
    daṃṣṭrākarālāni bhayānakāni ।
    kecidvilagnā daśanāntareṣu
    sandṛśyante cūrṇitairuttamāṅgaiḥ ॥ 11-27॥

    यथा नदीनां बहवोऽम्बुवेगाः
    समुद्रमेवाभिमुखा द्रवन्ति ।
    तथा तवामी नरलोकवीरा
    विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ ११-२८॥

    yathā nadīnāṃ bahavo'mbuvegāḥ
    samudramevābhimukhā dravanti ।
    tathā tavāmī naralokavīrā
    viśanti vaktrāṇyabhivijvalanti ॥ 11-28॥

    यथा प्रदीप्तं ज्वलनं पतङ्गा
    विशन्ति नाशाय समृद्धवेगाः ।
    तथैव नाशाय विशन्ति लोकास्-
    तवापि वक्त्राणि समृद्धवेगाः ॥ ११-२९॥

    yathā pradīptaṃ jvalanaṃ pataṅgā
    viśanti nāśāya samṛddhavegāḥ ।
    tathaiva nāśāya viśanti lokās-
    tavāpi vaktrāṇi samṛddhavegāḥ ॥ 11-29॥

    लेलिह्यसे ग्रसमानः समन्ताल्-
    लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
    तेजोभिरापूर्य जगत्समग्रं
    भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ११-३०॥

    lelihyase grasamānaḥ samantāl-
    lokānsamagrānvadanairjvaladbhiḥ ।
    tejobhirāpūrya jagatsamagraṃ
    bhāsastavogrāḥ pratapanti viṣṇo ॥ 11-30॥

    आख्याहि मे को भवानुग्ररूपो
    नमोऽस्तु ते देववर प्रसीद ।
    विज्ञातुमिच्छामि भवन्तमाद्यं
    न हि प्रजानामि तव प्रवृत्तिम् ॥ ११-३१॥

    ākhyāhi me ko bhavānugrarūpo
    namo'stu te devavara prasīda ।
    vijñātumicchāmi bhavantamādyaṃ
    na hi prajānāmi tava pravṛttim ॥ 11-31॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
    लोकान्समाहर्तुमिह प्रवृत्तः ।
    ऋतेऽपि त्वां न भविष्यन्ति सर्वे
    येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ११-३२॥

    kālo'smi lokakṣayakṛtpravṛddho
    lokānsamāhartumiha pravṛttaḥ ।
    ṛte'pi tvāṃ na bhaviṣyanti sarve
    ye'vasthitāḥ pratyanīkeṣu yodhāḥ ॥ 11-32॥

    तस्मात्त्वमुत्तिष्ठ यशो लभस्व
    जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
    मयैवैते निहताः पूर्वमेव
    निमित्तमात्रं भव सव्यसाचिन् ॥ ११-३३॥

    tasmāttvamuttiṣṭha yaśo labhasva
    jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham ।
    mayaivaite nihatāḥ pūrvameva
    nimittamātraṃ bhava savyasācin ॥ 11-33॥

    द्रोणं च भीष्मं च जयद्रथं च
    कर्णं तथान्यानपि योधवीरान् ।
    मया हतांस्त्वं जहि मा व्यथिष्ठा
    युध्यस्व जेतासि रणे सपत्नान् ॥ ११-३४॥

    droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca
    karṇaṃ tathānyānapi yodhavīrān ।
    mayā hatāṃstvaṃ jahi mā vyathiṣṭhā
    yudhyasva jetāsi raṇe sapatnān ॥ 11-34॥

    सञ्जय उवाच ।

    sañjaya uvāca ।

    एतच्छ्रुत्वा वचनं केशवस्य
    कृताञ्जलिर्वेपमानः किरीटी ।
    नमस्कृत्वा भूय एवाह कृष्णं
    सगद्गदं भीतभीतः प्रणम्य ॥ ११-३५॥

    etacchrutvā vacanaṃ keśavasya
    kṛtāñjalirvepamānaḥ kirīṭī ।
    namaskṛtvā bhūya evāha kṛṣṇaṃ
    sagadgadaṃ bhītabhītaḥ praṇamya ॥ 11-35॥

    अर्जुन उवाच ।

    arjuna uvāca ।

    स्थाने हृषीकेश तव प्रकीर्त्या
    जगत्प्रहृष्यत्यनुरज्यते च ।
    रक्षांसि भीतानि दिशो द्रवन्ति
    सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ११-३६॥

    sthāne hṛṣīkeśa tava prakīrtyā
    jagatprahṛṣyatyanurajyate ca ।
    rakṣāṃsi bhītāni diśo dravanti
    sarve namasyanti ca siddhasaṅghāḥ ॥ 11-36॥

    कस्माच्च ते न नमेरन्महात्मन्
    गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
    अनन्त देवेश जगन्निवास
    त्वमक्षरं सदसत्तत्परं यत् ॥ ११-३७॥

    kasmācca te na nameranmahātman
    garīyase brahmaṇo'pyādikartre ।
    ananta deveśa jagannivāsa
    tvamakṣaraṃ sadasattatparaṃ yat ॥ 11-37॥

    त्वमादिदेवः पुरुषः पुराणस्-
    त्वमस्य विश्वस्य परं निधानम् ।
    वेत्तासि वेद्यं च परं च धाम
    त्वया ततं विश्वमनन्तरूप ॥ ११-३८॥

    tvamādidevaḥ puruṣaḥ purāṇas-
    tvamasya viśvasya paraṃ nidhānam ।
    vettāsi vedyaṃ ca paraṃ ca dhāma
    tvayā tataṃ viśvamanantarūpa ॥ 11-38॥

    वायुर्यमोऽग्निर्वरुणः शशाङ्कः
    प्रजापतिस्त्वं प्रपितामहश्च ।
    नमो नमस्तेऽस्तु सहस्रकृत्वः
    पुनश्च भूयोऽपि नमो नमस्ते ॥ ११-३९॥

    vāyuryamo'gnirvaruṇaḥ śaśāṅkaḥ
    prajāpatistvaṃ prapitāmahaśca ।
    namo namaste'stu sahasrakṛtvaḥ
    punaśca bhūyo'pi namo namaste ॥ 11-39॥

    नमः पुरस्तादथ पृष्ठतस्ते
    नमोऽस्तु ते सर्वत एव सर्व ।
    अनन्तवीर्यामितविक्रमस्त्वं
    सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ११-४०॥

    namaḥ purastādatha pṛṣṭhataste
    namo'stu te sarvata eva sarva ।
    anantavīryāmitavikramastvaṃ
    sarvaṃ samāpnoṣi tato'si sarvaḥ ॥ 11-40॥

    सखेति मत्वा प्रसभं यदुक्तं
    हे कृष्ण हे यादव हे सखेति ।
    अजानता महिमानं तवेदं
    मया प्रमादात्प्रणयेन वापि ॥ ११-४१॥

    sakheti matvā prasabhaṃ yaduktaṃ
    he kṛṣṇa he yādava he sakheti ।
    ajānatā mahimānaṃ tavedaṃ
    mayā pramādātpraṇayena vāpi ॥ 11-41॥

    यच्चावहासार्थमसत्कृतोऽसि
    विहारशय्यासनभोजनेषु ।
    एकोऽथवाप्यच्युत तत्समक्षं
    तत्क्षामये त्वामहमप्रमेयम् ॥ ११-४२॥

    yaccāvahāsārthamasatkṛto'si
    vihāraśayyāsanabhojaneṣu ।
    eko'thavāpyacyuta tatsamakṣaṃ
    tatkṣāmaye tvāmahamaprameyam ॥ 11-42॥

    पितासि लोकस्य चराचरस्य
    त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
    न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
    लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ११-४३॥

    pitāsi lokasya carācarasya
    tvamasya pūjyaśca gururgarīyān ।
    na tvatsamo'styabhyadhikaḥ kuto'nyo
    lokatraye'pyapratimaprabhāva ॥ 11-43॥

    तस्मात्प्रणम्य प्रणिधाय कायं
    प्रसादये त्वामहमीशमीड्यम् ।
    पितेव पुत्रस्य सखेव सख्युः
    प्रियः प्रियायार्हसि देव सोढुम् ॥ ११-४४॥

    tasmātpraṇamya praṇidhāya kāyaṃ
    prasādaye tvāmahamīśamīḍyam ।
    piteva putrasya sakheva sakhyuḥ
    priyaḥ priyāyārhasi deva soḍhum ॥ 11-44॥

    अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
    भयेन च प्रव्यथितं मनो मे ।
    तदेव मे दर्शय देव रूपं
    प्रसीद देवेश जगन्निवास ॥ ११-४५॥

    adṛṣṭapūrvaṃ hṛṣito'smi dṛṣṭvā
    bhayena ca pravyathitaṃ mano me ।
    tadeva me darśaya deva rūpaṃ
    prasīda deveśa jagannivāsa ॥ 11-45॥

    किरीटिनं गदिनं चक्रहस्तं
    इच्छामि त्वां द्रष्टुमहं तथैव ।
    तेनैव रूपेण चतुर्भुजेन
    सहस्रबाहो भव विश्वमूर्ते ॥ ११-४६॥

    kirīṭinaṃ gadinaṃ cakrahastaṃ
    icchāmi tvāṃ draṣṭumahaṃ tathaiva ।
    tenaiva rūpeṇa caturbhujena
    sahasrabāho bhava viśvamūrte ॥ 11-46॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    मया प्रसन्नेन तवार्जुनेदं
    रूपं परं दर्शितमात्मयोगात् ।
    तेजोमयं विश्वमनन्तमाद्यं
    यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ११-४७॥

    mayā prasannena tavārjunedaṃ
    rūpaṃ paraṃ darśitamātmayogāt ।
    tejomayaṃ viśvamanantamādyaṃ
    yanme tvadanyena na dṛṣṭapūrvam ॥ 11-47॥

    न वेदयज्ञाध्ययनैर्न दानैर्-
    न च क्रियाभिर्न तपोभिरुग्रैः ।
    एवंरूपः शक्य अहं नृलोके
    द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ११-४८॥

    na vedayajñādhyayanairna dānair-
    na ca kriyābhirna tapobhirugraiḥ ।
    evaṃrūpaḥ śakya ahaṃ nṛloke
    draṣṭuṃ tvadanyena kurupravīra ॥ 11-48॥

    मा ते व्यथा मा च विमूढभावो
    दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
    व्यपेतभीः प्रीतमनाः पुनस्त्वं
    तदेव मे रूपमिदं प्रपश्य ॥ ११-४९॥

    mā te vyathā mā ca vimūḍhabhāvo
    dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam ।
    vyapetabhīḥ prītamanāḥ punastvaṃ
    tadeva me rūpamidaṃ prapaśya ॥ 11-49॥

    सञ्जय उवाच ।

    sañjaya uvāca ।

    इत्यर्जुनं वासुदेवस्तथोक्त्वा
    स्वकं रूपं दर्शयामास भूयः ।
    आश्वासयामास च भीतमेनं
    भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ११-५०॥

    ityarjunaṃ vāsudevastathoktvā
    svakaṃ rūpaṃ darśayāmāsa bhūyaḥ ।
    āśvāsayāmāsa ca bhītamenaṃ
    bhūtvā punaḥ saumyavapurmahātmā ॥ 11-50॥

    अर्जुन उवाच ।

    arjuna uvāca ।

    दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
    इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ११-५१॥

    dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana ।
    idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ ॥ 11-51॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
    देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ११-५२॥

    sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama ।
    devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ ॥ 11-52॥

    नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
    शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ११-५३॥

    nāhaṃ vedairna tapasā na dānena na cejyayā ।
    śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā ॥ 11-53॥

    भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
    ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ११-५४॥

    bhaktyā tvananyayā śakya ahamevaṃvidho'rjuna ।
    jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa ॥ 11-54॥

    मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
    निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ११-५५॥

    matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ ।
    nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava ॥ 11-55॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥ ११॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    viśvarūpadarśanayogo nāmaikādaśo'dhyāyaḥ ॥ 11॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact