Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    भक्तियोगः

    Bhaktiyogaḥ

    अथ द्वादशोऽध्यायः । भक्तियोगः

    atha dvādaśo'dhyāyaḥ । bhaktiyogaḥ

    अर्जुन उवाच ।

    arjuna uvāca ।

    एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
    ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १२-१॥

    evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate ।
    ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ ॥ 12-1॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
    श्रद्धया परयोपेताः ते मे युक्ततमा मताः ॥ १२-२॥

    mayyāveśya mano ye māṃ nityayuktā upāsate ।
    śraddhayā parayopetāḥ te me yuktatamā matāḥ ॥ 12-2॥

    ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
    सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् ॥ १२-३॥

    ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate ।
    sarvatragamacintyañca kūṭasthamacalandhruvam ॥ 12-3॥

    सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
    ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ १२-४॥

    sanniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ ।
    te prāpnuvanti māmeva sarvabhūtahite ratāḥ ॥ 12-4॥

    क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
    अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ १२-५॥

    kleśo'dhikatarasteṣāmavyaktāsaktacetasām ।
    avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ॥ 12-5॥

    ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
    अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ १२-६॥

    ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ ।
    ananyenaiva yogena māṃ dhyāyanta upāsate ॥ 12-6॥

    तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
    भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ १२-७॥

    teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt ।
    bhavāmi nacirātpārtha mayyāveśitacetasām ॥ 12-7॥

    मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
    निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ १२-८॥

    mayyeva mana ādhatsva mayi buddhiṃ niveśaya ।
    nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ॥ 12-8॥

    अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
    अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ १२-९॥

    atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram ।
    abhyāsayogena tato māmicchāptuṃ dhanañjaya ॥ 12-9॥

    अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
    मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १२-१०॥

    abhyāse'pyasamartho'si matkarmaparamo bhava ।
    madarthamapi karmāṇi kurvansiddhimavāpsyasi ॥ 12-10॥

    अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
    सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ १२-११॥

    athaitadapyaśakto'si kartuṃ madyogamāśritaḥ ।
    sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ॥ 12-11॥

    श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
    ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२-१२॥

    śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate ।
    dhyānātkarmaphalatyāgastyāgācchāntiranantaram ॥ 12-12॥

    अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
    निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १२-१३॥

    adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca ।
    nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ॥ 12-13॥

    सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
    मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १२-१४॥

    santuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ ।
    mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ॥ 12-14॥

    यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
    हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १२-१५॥

    yasmānnodvijate loko lokānnodvijate ca yaḥ ।
    harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ॥ 12-15॥

    अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
    सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १२-१६॥

    anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ ।
    sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ॥ 12-16॥

    यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
    शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १२-१७॥

    yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati ।
    śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ॥ 12-17॥

    समः शत्रौ च मित्रे च तथा मानापमानयोः ।
    शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १२-१८॥

    samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ ।
    śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ ॥ 12-18॥

    तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
    अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १२-१९॥

    tulyanindāstutirmaunī santuṣṭo yena kenacit ।
    aniketaḥ sthiramatirbhaktimānme priyo naraḥ ॥ 12-19॥

    ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
    श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ १२-२०॥

    ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate ।
    śraddadhānā matparamā bhaktāste'tīva me priyāḥ ॥ 12-20॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    bhaktiyogo nāma dvādaśo'dhyāyaḥ ॥ 12॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact