Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    क्षेत्रक्षेत्रज्ञविभागयोगः

    Kṣetrakṣetrajñavibhāgayogaḥ

    अथ त्रयोदशोऽध्यायः । क्षेत्रक्षेत्रज्ञविभागयोगः

    atha trayodaśo'dhyāyaḥ । kṣetrakṣetrajñavibhāgayogaḥ

    अर्जुन उवाच ।

    arjuna uvāca ।

    प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।
    एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ १३-१॥

    prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñameva ca ।
    etadveditumicchāmi jñānaṃ jñeyaṃ ca keśava ॥ 13-1॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
    एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १३-२॥

    idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate ।
    etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ॥ 13-2॥

    क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
    क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ १३-३॥

    kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata ।
    kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama ॥ 13-3॥

    तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
    स च यो यत्प्रभावश्च तत्समासेन मे श‍ृणु ॥ १३-४॥

    tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat ।
    sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu ॥ 13-4॥

    ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
    ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ १३-५॥

    ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak ।
    brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ॥ 13-5॥

    महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
    इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ १३-६॥

    mahābhūtānyahaṅkāro buddhiravyaktameva ca ।
    indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ ॥ 13-6॥

    इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
    एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ १३-७॥

    icchā dveṣaḥ sukhaṃ duḥkhaṃ saṅghātaścetanā dhṛtiḥ ।
    etatkṣetraṃ samāsena savikāramudāhṛtam ॥ 13-7॥

    अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
    आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ १३-८॥

    amānitvamadambhitvamahiṃsā kṣāntirārjavam ।
    ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ॥ 13-8॥

    इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
    जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ १३-९॥

    indriyārtheṣu vairāgyamanahaṅkāra eva ca ।
    janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam ॥ 13-9॥

    असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
    नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १३-१०॥

    asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu ।
    nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu ॥ 13-10॥

    मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
    विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १३-११॥

    mayi cānanyayogena bhaktiravyabhicāriṇī ।
    viviktadeśasevitvamaratirjanasaṃsadi ॥ 13-11॥

    अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
    एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ १३-१२॥

    adhyātmajñānanityatvaṃ tattvajñānārthadarśanam ।
    etajjñānamiti proktamajñānaṃ yadato'nyathā ॥ 13-12॥

    ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
    अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १३-१३॥

    jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute ।
    anādimatparaṃ brahma na sattannāsaducyate ॥ 13-13॥

    सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
    सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३-१४॥

    sarvataḥ pāṇipādaṃ tatsarvato'kṣiśiromukham ।
    sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ॥ 13-14॥

    सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
    असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १३-१५॥

    sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam ।
    asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ॥ 13-15॥

    बहिरन्तश्च भूतानामचरं चरमेव च ।
    सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १३-१६॥

    bahirantaśca bhūtānāmacaraṃ carameva ca ।
    sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat ॥ 13-16॥

    अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
    भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १३-१७॥

    avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam ।
    bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ॥ 13-17॥

    ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
    ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १३-१८॥

    jyotiṣāmapi tajjyotistamasaḥ paramucyate ।
    jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam ॥ 13-18॥

    इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
    मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १३-१९॥

    iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ ।
    madbhakta etadvijñāya madbhāvāyopapadyate ॥ 13-19॥

    प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
    विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १३-२०॥

    prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhāvapi ।
    vikārāṃśca guṇāṃścaiva viddhi prakṛtisambhavān ॥ 13-20॥

    कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
    पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ १३-२१॥

    kāryakāraṇakartṛtve hetuḥ prakṛtirucyate ।
    puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate ॥ 13-21॥

    पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
    कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ १३-२२॥

    puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān ।
    kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasu ॥ 13-22॥

    उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
    परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ १३-२३॥

    upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ ।
    paramātmeti cāpyukto dehe'sminpuruṣaḥ paraḥ ॥ 13-23॥

    य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
    सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ १३-२४॥

    ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha ।
    sarvathā vartamāno'pi na sa bhūyo'bhijāyate ॥ 13-24॥

    ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
    अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ १३-२५॥

    dhyānenātmani paśyanti kecidātmānamātmanā ।
    anye sāṅkhyena yogena karmayogena cāpare ॥ 13-25॥

    अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
    तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ १३-२६॥

    anye tvevamajānantaḥ śrutvānyebhya upāsate ।
    te'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ॥ 13-26॥

    यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
    क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ १३-२७॥

    yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṅgamam ।
    kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha ॥ 13-27॥

    समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
    विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ १३-२८॥

    samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram ।
    vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ॥ 13-28॥

    समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।
    न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ १३-२९॥

    samaṃ paśyanhi sarvatra samavasthitamīśvaram ।
    na hinastyātmanātmānaṃ tato yāti parāṃ gatim ॥ 13-29॥

    प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
    यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ १३-३०॥

    prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ ।
    yaḥ paśyati tathātmānamakartāraṃ sa paśyati ॥ 13-30॥

    यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
    तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ १३-३१॥

    yadā bhūtapṛthagbhāvamekasthamanupaśyati ।
    tata eva ca vistāraṃ brahma sampadyate tadā ॥ 13-31॥

    अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
    शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ १३-३२॥

    anāditvānnirguṇatvātparamātmāyamavyayaḥ ।
    śarīrastho'pi kaunteya na karoti na lipyate ॥ 13-32॥

    यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
    सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ १३-३३॥

    yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate ।
    sarvatrāvasthito dehe tathātmā nopalipyate ॥ 13-33॥

    यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
    क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ १३-३४॥

    yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ ।
    kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata ॥ 13-34॥

    क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
    भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ १३-३५॥

    kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā ।
    bhūtaprakṛtimokṣaṃ ca ye viduryānti te param ॥ 13-35॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥ १३॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    kṣetrakṣetrajñavibhāgayogo nāma trayodaśo'dhyāyaḥ ॥ 13॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact